संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२३
🌥️ 🚩विक्रम संवत-२०७८
🚩तिथि - चतुर्दशी पूर्ण रात्रि तक

दिनांक - १७ दिसम्बर २०२१
दिन - शुक्रवार
शक संवत - १९४३
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्ग शीर्ष मास
पक्ष - शुक्ल
नक्षत्र - कृत्तिका सुबह १०:४१ तक तत्पश्चात रोहिणी
योग - सिद्ध सुबह ०७:१४ तक तत्पश्चात साध्य
राहुकाल - सुबह ११:१४ से दोपहर १२:३५ तक
सूर्योदय - ०७:१०
सूर्यास्त - १७:५९
दिशाशूल - पश्चिम दिशा में
आर्यभट्ट की ज्या (Sine) सारणी:

आर्यभटीय का निम्नांकित श्लोक ही आर्यभट की ज्या-सारणी को निरूपित करता है:

मखि भखि फखि धखि णखि ञखि ङखि हस्झ स्ककि किष्ग श्घकि किघ्व ।
घ्लकि किग्र हक्य धकि किच स्ग झश ङ्व क्ल प्त फ छ कला-अर्ध-ज्यास् ॥

माधव की ज्या सारणी:
निम्नांकित श्लोक में माधव की ज्या सारणी दिखायी गयी है। जो चन्द्रकान्त राजू द्वारा लिखित 'कल्चरल फाउण्डेशन्स आफ मैथमेटिक्स' नामक पुस्तक से लिया गया है।

श्रेष्ठं नाम वरिष्ठानां हिमाद्रिर्वेदभावनः।
तपनो भानुसूक्तज्ञो मध्यमं विद्धि दोहनं।।
धिगाज्यो नाशनं कष्टं छत्रभोगाशयाम्बिका।
म्रिगाहारो नरेशोऽयं वीरोरनजयोत्सुकः।।
मूलं विशुद्धं नालस्य गानेषु विरला नराः।
अशुद्धिगुप्ताचोरश्रीः शंकुकर्णो नगेश्वरः।।
तनुजो गर्भजो मित्रं श्रीमानत्र सुखी सखे!।
शशी रात्रौ हिमाहारो वेगल्पः पथि सिन्धुरः।।
छायालयो गजो नीलो निर्मलो नास्ति सत्कुले।
रात्रौ दर्पणमभ्राङ्गं नागस्तुङ्गनखो बली।।
धीरो युवा कथालोलः पूज्यो नारीजरैर्भगः।
कन्यागारे नागवल्ली देवो विश्वस्थली भृगुः।।
तत्परादिकलान्तास्तु महाज्या माधवोदिताः।
स्वस्वपूर्वविशुद्धे तु शिष्टास्तत्खण्डमौर्विकाः।।
(२.९.५)

#celebrating_sanskrit
रामस्य _______ मातरः सन्ति।
Anonymous Quiz
18%
त्रयः
21%
त्रीणि
60%
तिस्रः
0%
त्रस्रः
1%
तस्रः
|| लट् लकारः || १२ ||

सः देशं त्रायते=वह देश बचा रहा है।
सा भोजनं त्वरते=वह भोजन जल्दी करता है।
शिक्षकः छात्रं दण्डयते=शिक्षक छात्र को दण्डित करता है।
राजा अपराधिनः दण्डयति=राजा अपराधियों को दण्डित करता है।
सुरः असुरं दाम्यति=देव असुर का दमन करता है।
हनुमान् लङ्कां दहति=हनुमान् लंका जलाते है।
माता पुत्राय भोजनं ददाति=मां पुत्र को भोजन देती है।
पुत्रः पित्रे धनं दत्ते=पुत्र पिता को धन देता है।
कः दीव्यति=जुआ कौन खेलता है?
साधुः उपदिशति=साधु उपदेश देता है।

१)त्वम्/अहम् अमृतीं जग्धवान्/जग्धवती ।
=तुमने/मैंने इमरती खाई ।

२)सः रसगोलं जग्धवान् ।
= उसने रसगुल्ला खाया ।

३)अयं युवा रोटिकाः जग्धवान् ।
= यह युवक रोटियाँ खा चुका ।

४)इयं बाला कारवेल्लं न जग्धवती ।
= इस लड़की ने करेला नहीं खाया ।

५)सा स्त्री भक्तं जग्धवती ।
= वह महिला भात खा चुकी ।

जयतु संस्कृतम् ॥ॐ॥ जयतु भारतम् ॥

नम्(प्रणाम करना, झुकना) धातुः
🔻लङ् लकारस्य वाक्यानि🔻

||इसका प्रयोग बीते दिनों की
(भूतकालिक) क्रियाओं के लिये किया जाता है||

🔻प्रथमपुरुषस्य वाक्यानि ➡️
🔴सः अनमत्(उसने प्रणाम किया था)।
•कः अनमत्(किसने प्रणाम किया था)?
•रामः अनमत्(राम ने प्रणाम किया था)।
🔴सा अनमत्(उसने प्रणाम किया था)।
का अनमत्(किसने प्रणाम किया था)?
•राधा अनमत्(राधा ने प्रणाम किया था)।
🔴 भवान् अनमत्(आपने प्रणाम किया था)।
•भवती अनमत्(आपने प्रणाम किया था)।
🔴सः कम् अनमत्(उसने किसको प्रणाम किया था)?
•अयं देवम् अनमत्(इसने देव को प्रणाम किया था)।
•भवान् पितरम् अनमत्(आपने पिता को प्रणाम किया था)।
•भवती मातरम् अनमत्(आपने मां को प्रणाम किया था)।🙏

🔻मध्यमपुरुषस्य वाक्यानि ➡️
🔴 त्वम् अनमः(तुमने प्रणाम किया था)।
•त्वं कम् अनमः(तुमने किसको प्रणाम किया था)?
•त्वं देवम् अनमः(तुमने देव को प्रणाम किया था)।
•त्वं मातरं पितरं च अनमः(तुमने माता और पिता को प्रणाम किया था)।🙏

🔻उत्तमपुरुषस्य वाक्यानि ➡️
🔴अहम् अनमम्(मैंने प्रणाम किया था)। •अहं गुरुम् अनमम्(मैंने गुरुजी को प्रणाम किया था)।
🔴अहं कम् अनमम्(मैंने किसको प्रणाम किया था)?
•अहं मातरम् अनमम् (मैंने मां को प्रणाम किया था)।
•अहं पितरम् अनमम्(मैंने पिताजी को प्रणाम किया था) ।🙏

•कः रात्रौ कोलाहलम् अकरोत्?
= किसने रात में शोर किया था?
•कः मिष्टान्नानि चोरयति?
= मिठाइयां कौन चुराता है?
•कः रात्रौ धावति?
= कौन रात में दौड़ता है?
•कः शिशुः रोदिति?
= कौन शिशु रोता है?
•कः ब्रह्ममुहुर्ते पठति?
= कौन भोर में पढ़ता है?
🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

#vakyabhyas
*कृष्णकथा।*
*भगवतः श्रीकृष्णस्य वृन्दावनागमनम्।*

गोकुले कंसस्य भयम् अधिकम् इति ज्ञात्वा नन्दमहाराजः श्रीकृष्णं बलरामं च नीत्वा वृन्दावनम् अगच्छत्।

वृन्दावनं भगवतः श्रीकृष्णस्य लीलायाः प्रमुखं स्थानं वर्तते।
वृन्दावनं मथुरातः चतुर्दशकिलोमीटरमिते दूरे अस्ति।

कंसस्य अत्याचारात् गोकुलवासिनः रक्षितुं नन्दमहाराजः सर्वान् कुटुम्बान् नीत्वा वृन्दावनं गत्वा तत्र न्यवसत्।

वृन्दावने श्रीकृष्णस्य लीलानां वर्णनं प्राप्यते। यस्मिन् बालकृष्णः कालसर्पस्यापि दमनम् अकरोत्।
*-प्रदीपः!*
http://fb.com/samskritsamvadah

Why to join संस्कृत संवादः Facebook page among so many others.

• Very Active
• Well administrated
• Daily Shlokas
• Daily Sanskrit jokes
• Regular Sanskrit class information
• Have many Subsidiaries
• No ads
संस्कृत संवादः । Sanskrit Samvadah pinned «http://fb.com/samskritsamvadah Why to join संस्कृत संवादः Facebook page among so many others. • Very Active • Well administrated • Daily Shlokas • Daily Sanskrit jokes • Regular Sanskrit class information • Have many Subsidiaries • No ads»
सर्वे वाञ्छन्ति जामाता प्रशासनपदे भवेत्।
सन्ति यद्यपि पुत्रा वै वृत्तिहीना: स्वके गृहे।।
😂😁😄🙏

#hasya
*संस्कृतभारती हडपसरभाग:*
भवत: सादरं
🛕🛕🛕🛕🛕
*गीताजयन्तीविशेषमेलनार्थम्*
🌺🌺🌺🌺🌺
निमन्त्रयति |
समारोहेsस्मिन् *MIT विश्वविद्यालयस्य योग: तथा च ज्योतिषशास्त्रविभागस्य प्राध्यापक: श्रीमान् दयानन्दशर्मामहोदय: विशेषातिथिरूपेण* भागं स्वीकरिष्यति इति अस्माकम् आनन्दस्य विषय: | भागसदस्यै: आयोजिता: गीताधृत्य सांस्कृतिककार्यक्रमा: भविष्यन्ति |
सर्वेsपि सकुटुम्बं समित्रगणं भागं स्वीकुर्वन्त्तु इति प्रार्थना |

*Samskrit Bharati Hadapsar* humbly invites you all
to the
🛕🛕🛕🛕🛕
*special Geeta Jayanti Celebration program*
🌸🌸🌸🌸🌸
- an evening full of stories, songs and drama about the holy Bhagavad Geeta.
*Prof Dayanand Sharma, Professor, Yoga and Jyotisha Shastra Dept, MIT University* has agreed to be our special guest for the evening.
Do join us along with friends and family
*DATE - 17 Dec 2021*
*TIME - 6PM to 7.30 PM*
LINK to JOIN - https://bit.ly/sbhgeeta21
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)

मूलश्लोकः-46
तेन तत्रैव वसता जनस्थाननिवासिनी।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी।। 46।।

श्लोकान्वयः -46
तत्र एव वसता तेन जनस्थाननिवासिनी
कामरूपिणी राक्षसी शूपणखा विरूपिता।।46।।

हिन्दी - अनुवाद -46
दण्डकारण्य की पञ्चवटी में वास करने वाले राम के द्वारा उसी वन में वास करने वाली
शूपणखा नामक राक्षसी नासा-कर्ण-छेदनपूवक विरूप की गई।।46।।

English Meaning

तत्रैव वसता while living in that place itself, तेन by Rama, जनस्थाननिवासिनी resident of Janasthana area (of Dandakaranya), कामरूपिणी capable of assuming any form at will, राक्षसी शूर्पणखा female demon Surpanakha, विरूपिता was deformed.

During his stay there a demon called Surpanakha living in Janasthana (resting place for the army of Ravana in Dandakaranya) and capable of assuming any form at will was rendered deformed by Lakshmana.

#SankshepaRamayanam
🥇विजेत्री – श्रीविभा
तस्याः चलचित्रम्

🏅 सर्वश्रेष्ठा कथा – प्रज्ञा भट्ट तस्याः ध्वनिः

🏅सर्वश्रेष्ठं संपादनम् – रौशन वासुदेव तस्य चलचित्रम्

🏅मधुरतमः ध्वनिः – प्रणति भट्ट तस्याः ध्वनिः

🏅 सर्वश्रेष्ठा वाचिका – फलक चौधरी तस्याः चलचित्रम्

🏅सर्वश्रेष्ठम् उच्चारणम् – सनन्दा तस्याः ध्वनिः

🎁पारितोषिकानि वैयक्तिके संदेशे प्रेषिष्यामः
https://youtu.be/XLb7tnvAJtM
#SanskritCarnaticMusic
Achyutashtakam
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १॥
I sing in praise of Ramachandra, Who is known as Achyuta (infallible), Keshav, Rāma, Narayana, Krishna, Damodara, Vasudeva, Hari, Shridhara (possessing Lakshmi), Madhava, Gopikavallabha (Dearest of Gopika), and Janakinayaka (Lord of Janaki or Sita).

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं सन्दधे ॥ २॥
I offer a salute with my hands together to Achyuta, who is known as Keshava, who is the consort of Satyabhama (Krishna), who is known as Madhava and Shridhar, who is longed-for by Radhika, who is like a temple of Lakshmi (Indira), who is beautiful at heart, who is the son of Devaki, and who is the dear-one of all.

विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणिऱागिणे जानकीजानये ।
वल्लवीवल्लभायाऽर्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥ ३॥
Salutations for Vishnu, who conquers everyone, Who holds a conch-shell and a discus, who is the affectionate of Rukmini (Krishna), who is the consort of only Janaki (Rāma), who is the dear-one of cowherdesses, who is offered [in sacrifices], who is the Atman, who is the destroyer of Kamsa, and who plays the flute (Krishna).

कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४॥
O Krishna! O Govinda! O Rāma! O Narayana! O Shripati! O Vasudeva, who attained the Lakshmi! O Achyuta, who is immeasurable! O Madhava! O Adhokshaja! O Leader of Dvarika! O the protector of Draupadi!

राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ॥ ५॥
Raghava, who upsetted the demons, who adorned Sita, who is the cause of purification of the forest called Dandaka, who was accompanied by Lakshman, who was served by monkeys, and who was revered by Agastya, save me.

धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंसहृद्वण्शिकावादकः ।
पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु माम् सर्वदा ॥ ६॥
Baby Gopala (Krishna), who destroyed the disguised Dhenuka and Arishtak demons, who slayed Keshi, who killed Kansa, who plays the flute, and who got angry on Putana, save me always.

विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७॥
I sing praise of the lotus-eyed lord, who is adorned by a shiny lightening like yellow robe, whose body is resplending like a cloud of the rainy-season, who is adorned by a forest-garland at his chest, and who has two feet of copper-red color.

कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८॥
I sing praise of that Shyam, whose face is adorned by falling locks of curly tresses, who has jewels are forehead, who has shiny earrings on the cheeks, who is adorned with a garland of the Keyur flower, who has a shiny bracelet, and who has a melodious anklet.

अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृ विश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९॥
He who reads this octet, which is dear to god Achyutha, which is written with love and devotion, which is beautiful because of its poetic skill, with love and devotion, would reach the lord fast and without fail.

॥ इति श्रीशङ्कराचार्यविरचितमच्युताष्टकं सम्पूर्णम् ॥
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic :Gossip
(जल्पनम्)
Date : 18th December 2021, Saturday

Please Join the voicechat on time.
😇 Please come prepared to discuss(कोऽपि विषयः नास्ति परस्पर चर्चा एव) in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Audio
श्रीमद्भगवद्गीता [05.06]
🍃संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति
।।5.6।।

♦️saMnyaasastu mahaabaaho duHkhamaaptumayogataH|
yogayukto munirbrahma nachireNaadhigachChati||5.6||

5.6 But renunciation, O mighty-armed Arjuna, is hard to attain without Yoga; the Yoga-harmonised sage quickly goes to Brahman.

।।5.6।। परन्तु हे महाबाहो योग के बिना संन्यास प्राप्त होना कठिन है योगयुक्त मननशील पुरुष परमात्मा को शीघ्र ही प्राप्त होता है।।

#geeta