संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
ॐ श्री हनुमते नमः !! जयश्रीराम ॥

★भवान्(भवती) किं फलं खादति ?
= आप कौन फल खाते(खाती) हैं ?

★किं भवती(भवान्) स्वर्णक्षीरी उदुम्बरं च अखादत् ?
= क्या आपने मकोय और गूलर खाया था ?

१-बालकः रसालं खादति ।
२-अहं सेवं खादामि ।
३-वृष्टिकाले जम्बुफलं फलति ।

४-कदलीफलं रात्रौ कदाचित् अपि अखादनीयम् ।

५-मह्यम् आम्रलं , द्राक्षा , कर्कन्धुः , नारिकेलं , कदलीफलं च रोचन्ते ।

६-शैशवे अहं स्वर्णक्षीरीं खादामि स्म ।

#vakyabhyas
दुःखकरवार्ता।
रामानन्दसागरमहोदयेन रचिते जनप्रियरामायणधारावाहिके रावणस्य अभिनयं कुर्वतः अरविन्दत्रिवेदिमहोदयस्य अद्य निधनम् अभूत्।
तस्मै मृतकात्मने श्रद्धाञ्जलयः समर्प्यन्ते।

सः अत्यन्तं सरलः धार्मिकः चासीत्।
सः महात्मा निश्चयेन वैकुण्ठं गच्छेत्।
ईश्वरः तस्मै सद्गतिं दद्यात् तस्य चरणयोः स्थानं च दद्यात् इति वयं प्रार्थयामहे।
ॐ शान्तिः शान्तिः शान्तिः।💐🙏🏽
*-प्रदीपः!*
Wednesday, October 6, 2021
केरलेषु विद्यालयाः नवम्बर् प्रथमे दिने उद्घाट्यन्ते।
अनन्तपुरी> कोविड्महामारिहेतुना २० मासान् यावत् पिहिताः विद्यालयाः नवम्बरमासस्य प्रथमे दिने - केरलप्रसूतिदिने एव-पुनरुद्घाटयितुं राज्यसर्वकारेण निश्चितम्। राज्ये अनुक्रमेण कोविड्बाधा आकुञ्चतीति प्रकरणं विभाव्य एव सर्वकारः स्वास्थ्य-शिक्षादिभिः विविधविभागैः सह चर्चित्वा एतादृशनिर्णयः स्वीकृतः।
१ - ७ कक्ष्याः दशमी,+१,+२ कक्ष्याश्च नवम्बर् १ तमे आरभ्यन्ते। ८, ९ कक्ष्याः नवंबर १५ तमे च आरभ्यन्ते।
कोविडनुशीलनानि परिपाल्य एव कक्ष्याः प्रचाल्यन्ते। तदर्थं मार्गनिर्देशाः विज्ञापिताश्च।
तैलेन्धनस्य मूल्यम् ऊर्ध्वं गच्छति।
मुम्बई> अन्ताराष्ट्रविपण्याम् असंस्कृततैलेन्धनस्य मूल्यं प्रति बारल् परिमितस्य ८२.२५ डोलर् प्राप्तम्। अतः भारते पेट्रोल् डीसल् इन्धनद्वयस्य मूल्यम् ऊर्ध्वं गच्छति। असंस्कृततैलेन्धनोत्पादनस्य मन्दगतिः, आगोलतले विविधराष्ट्राणां इन्धनसञ्चयस्य आकुञ्चनं च इन्धनमूल्यवर्धनाय हेतुरिति सूच्यते।
मुम्बय्यां पेट्रोलस्य मूल्यं १०८.६७ रूप्यकाणि डीसलिन्धनस्य मूल्यं ९८.८० रूप्यकाणि चाभवन्। जयपुरे पेट्रोल्- डीसल् इन्धनयोः मूल्यं यथाक्रमं १०९.६६, १००.४२ च प्राप्तम्। दिल्ल्यामेतत् यथाक्रमं १०२.६४,९१.०७ च भवति। विविधराज्येषु तैलेन्धनस्य प्रतिदिनवर्धनं अनुवर्तते।
राष्ट्रे अङ्गारस्य दौर्लभ्यकारणेन ऊर्जोद्पादने समस्या भविष्यति इति आशङ्का।
नवदिल्ली> ऊर्जोत्पादनस्य क्रमशः वर्धनं तथा खनयः सर्वे जले निमग्नाः इत्यस्मात् कारणात् राष्ट्रे अङ्कारस्य दौर्लभ्यं अतिरूक्षं जातम्। केवलं चतुर्दिनानि यावत् वैद्युतिम् उत्पादयितुं शक्यं अङ्कारसञ्चयमेव निलयेषु वर्तते। अर्धाधिकनिलयानि समीपदिवसेषु प्रवर्तनरहितानि भविष्यन्ति। एषा स्थितिः अनुवर्तते सति भारतस्य साम्पत्तिकव्यवस्थां बाधिष्यते इति वैज्ञानिकाः वदन्ति। ~ संप्रति वार्ता
Forwarded from ॐ पीयूषः
🍃य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते
।।2.19।।

♦️ya enaM vetti hantaaraM yashchainaM manyate hatam|
ubhau tau na vijaaniito naayaM hanti na hanyte||2.19||

2.19 He who takes the Self to be the slayer and he who thinks It is slain, neither of them "knows". It slays not, nor is It slain.

।।2.19।। जो इस आत्मा को मारने वाला समझता है और जो इसको मरा समझता है वे दोनों ही नहीं जानते हैं क्योंकि यह आत्मा न मरता है और न मारा जाता है।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.19]
Audio
श्रीमद्भगवद्गीता [02.20]
🍃न जायते म्रियते वा कदाचि
न्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे
।।2.20।।

♦️na jaayate mriyate vaa kadaachinnaayaM bhuutvaa bhavitaa vaa na bhuuyaH|
ajo nityaH shaashvato'yaM puraaNo na hanyate hanyamaane shariire||2.20||

2.20 It is not born, nor does It ever die; after having been, It again ceases not to be; unborn, eternal, changeless and ancient, It is not killed when the body is killed.

।।2.20।। यह आत्मा किसी काल में भी न जन्मता है और न मरता है और न यह एक बार होकर फिर अभावरूप होने वाला है। यह आत्मा अजन्मा नित्य शाश्वत और पुरातन है शरीर के नाश होने पर भी इसका नाश नहीं होता।।

#geeta
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - प्रतिपदा दोपहर ०१:४६ तक तत्पश्चात द्वितीया

⛅️ दिनांक - ०७ अक्टूबर २०२१
⛅️ दिन - गुरुवार
⛅️ शक संवत - १९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास -अश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - चित्रा रात्रि ०९:१३ तक तत्पश्चात स्वाती
⛅️ योग - वैधृति - ०८ अक्टूबर रात्रि ०१:४० तक तत्पश्चात विष्कम्भ
⛅️ राहुकाल - दोपहर ०१:५५ से शाम ०३:२४ तक
⛅️ सर्योदय - ०६:३२
⛅️ सर्यास्त - १८:१९
⛅️ दिशाशूल - दक्षिण दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/