संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah pinned «वार्तावली के लिए हिंदी गीतों का संस्कृत में अनुवाद और गायन करें। प्रेषणावधि — ११/१०/२०२१ विजेतृ उद्घोषणा तिथि — १६/१०/२०२१ ईमेल —ddnews4sanskrit@gmail.com गीत — वक्त ने किया क्या हंसी सितम युट्युब लिंक — https://youtu.be/69vc3ov_gOU बोल👇🏻👇🏻👇🏻 वक्त ने…»
हरिः ॐ ! = Hello !

सुप्रभातम् |* = Good morning.

नमस्कारः/नमस्ते । = Good afternoon/Good evening.

शुभरात्रिः । = Good night.

धन्यवादः । = Thank You.

स्वागतम् । = Welcome.

क्षम्यताम् । = Excuse/Pardon me.

चिन्ता मास्तु । = Dont worry.

कृपया । = Please.

पुनः मिलामः । = Let us meet again.

अस्तु । = All right./O.K.

श्रीमन् । = Sir.

मान्ये/आर्ये । = Lady.

साधु साधु/समीचीनम् । = Very good.

मेलनम् ( Meeting )

भवतः नाम किम् ? = What is your name? (masc.)

भवत्याः नाम किम् ? = What is your name? (fem.)

मम नाम ‌.....। = My name is .....

एषः मम मित्रं .....। = This is my friend .....

एतेषां विषये श्रुतवान् = I have heard of them

एषा मम सखी .....। = This is my friend ..... (fem.).

भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)

भवती किं (उद्योगं) करोति? = What do you do? (fem.)

अहं अध्यापकः अस्मि । = I am a teacher (masc.)

अहम अध्यापिका अस्मि । = I am a teacher.(fem.)

अधिकारी/अधिकारिणी = Officer;

टङ्कलेखकः/टङ्कलेखिका = Typist

तंत्रज्ञः/तन्त्रज्ञा = Engineer;

प्राध्यापकः/प्राध्यापिका = Professor

लिपिकः/लिपिका = Clerk

न्यायवादी/न्यायवादिनी = lawyer

विक्रयिकः/विक्रयिका = Salesman;

व्याख्याता/व्याख्यात्री = Lecturer

अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.

कार्यालये = in an office;

#vakyabhyas
https://youtu.be/v2x8AHJMmwQ

Pallavi
पाहिमं श्री राजराजेश्वरी क्र्पकारि शङ्करी

Anupallavi

एहि सुखं देहि सिंहवाहिनी दया प्रवाहिनी मोहिनी

Chittaswaram
प प म र स ध प प म म र र स र स र ग म प स र ग
म प ध प म प ध प नि स प नि स र स र ग म र
स स ध प म र स र ग म

Charanam

भाण्ड चन्द मुण्ड खण्डानि महिस भनजानि रञ्जनी निरन्जनि
पण्डित श्री गुहादसा पोसनि सुभसिनि रिपु भिसनि वर भुसनि #NavratrispecialMusic
संस्कृत संवादः । Sanskrit Samvadah pinned «Here is the short survey, Help us improve👇🏻 https://surveyheart.com/form/615ef340e9889d2129323f9c»
Thursday, October 7, 2021

महानौकानां स्वच्छन्दतरणाय पर्याप्तं प्रथमलंबोर्ध्वसमुद्रसेतुः रामेश्वरे पाम्पन् सेतोः स्थाने निर्मीयते।
नवदिल्ली> रामेश्वरस्थे नूतनसेतोः मनोहरचित्राणि प्रकाशयत् भारतीय रेल् संस्थया तथा रेल्मन्त्रिणा अश्वनी वैष्णवेन च। भारते निर्मितः प्रथमः लम्बोर्ध्वसेतुः भविष्यति एषः। सेतोः मध्यभागं पूर्णतया समुत्थाप्य महानौकानां सन्तरणाय व्यवस्था कल्प्यते। राष्ट्रे इदंप्रथमतया एव सेतोः मध्यभागोत्थापनक्षमः सेतुः निर्मीयते। आगामिनि मार्च् मासे सेतोः निर्माणं सम्पूर्णं भविष्यति इति प्रतीक्ष्यते।


केरले वाक्सिनीकरणं लक्ष्यमुपागच्छति।
अनन्तपुरी> केरलराज्ये कोविड्वाक्सिनीकरणं लक्ष्यमुपगाच्छति। वाक्सिनं स्वीकरणीयेषु जनेषु ९३. ०४% संख्याकाः प्रथममात्रां स्वीकृतवन्तः इति सर्वकारेण निगदितम्। परन्तु सार्धाष्टलक्षं जनाः परं वाक्सिनीकरणीयाः सन्ति। २०२१ तमस्य जनसंख्यागणनमनुसृत्य १८.५लक्षं जना अवशिष्यन्ते तथापि कोविड्बाधिताः उपदशलक्षं जनाः मासत्रयानन्तरं वाक्सिनीकरणीयाः भवेयुः।
जनसंख्यागणनानुसारं राज्ये आहत्य वाक्सिनीकरणीयानां संख्या - २.६७कोटिः।
प्रथमात्रां स्वीकृतवन्तः - २,४८,५०३०७ [९३-०४%]
द्वितीयमात्रां स्वीकृतवन्तः - १,१४,४०,७७० [४२.८३%]

~ संप्रति वार्ता
Audio
श्रीमद्भगवद्गीता [02.21]
🍃वेदाविनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्
।।2.21।।

♦️vedaavinaashinaM nityaM ya enamajamavyayam|
kathaM sa puruShaH paartha kaM ghaatayati hanti kam||2.21||

2.21 Whosoever knows It to be indestructible, eternal, unborn and inexhaustible, how can that man slay, O Arjuna, or cause to be slain?

।।2.21।। हे पार्थ जो पुरुष इस आत्मा को अविनाशी? नित्य और अव्ययस्वरूप जानता है? वह कैसे किसको मरवायेगा और कैसे किसको मारेगा।

#geeta
Audio
श्रीमद्भगवद्गीता [02.22]
🍃वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा
न्यन्यानि संयाति नवानि देही
।।2.22।।

♦️vaasaaMsi jiirNaani yathaa vihaaya navaani gRRihNaati naro'paraaNi|
tathaa shariiraaNi vihaaya jiirNaanyanyaani saMyaati navaani dehii||2.22||

2.22 Just as a man casts off worn-out clothes and puts on new ones, so also the embodied Self casts off worn-out bodies and enters others which are new.

।।2.22।। जैसे मनुष्य जीर्ण वस्त्रों को त्यागकर दूसरे नये वस्त्रों को धारण करता है? वैसे ही देही जीवात्मा पुराने शरीरों को त्याग कर दूसरे नए शरीरों को प्राप्त होता है।।

#geeta
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - द्वितीया सुबह १०:४८ तक तत्पश्चात तृतीया

⛅️ दिनांक - ०८ अक्टूबर २०२१
⛅️ दिन - शुक्रवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास -अश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - स्वाती शाम ०६:५९ तक तत्पश्चात विशाखा
⛅️ योग - विष्कम्भ - रात्रि १०:०४ तक तत्पश्चात प्रीति
⛅️ राहुकाल - सुबह १०:४७ से दोपहर १२:२६ तक
⛅️ सर्योदय - ०६:३२
⛅️ सर्यास्त - १८:१९
⛅️ दिशाशूल - पश्चिम दिशा में