संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
*Hare Krishna* 🙏🙏🙏

*Learn to Chant Bhagavad Gita from Samskrita Bharati*

We are happy to announce the commencement of *13th Chapter* of Bhagavad Gita Shloka recitation classes on 30-Aug-2021.

Focus of this class will be purely on learning to chant the Bhagavad Gita Shlokas with proper pronunciation and breaking at the proper places and so on. Interpretation and translation will not be covered.

*Registration Link :
https://forms.gle/fSqNwrJ5nPyqwYqx8

*Join the following telegram group for all further announcements related to this course*
https://t.me/dailyoneshloka

*Classes will be conducted via Zoom everyday between 3PM to 3.30PM*

*Fees: Nil*

*Whatsapp for Queries: 9841811210*

*PLEASE FORWARD FURTHER SO THAT PEOPLE WHO ARE NOT IN THIS GROUP AND WISH TO ATTEND CAN BENEFIT*
ओ३म्

657. संस्कृत वाक्याभ्यासः

इटली देशे सर्जियो फेड्रिगो निवसति।
= इटली में सर्जियो फेड्रिगो रहते हैं।

सः तत्र लोकाधिकारी अस्ति।
= वह वहाँ लोकाधिकारी हैं।

सः अनेकवारं भारतम् अपि आगतवान् अस्ति।
= वह अनेक बार भारत भी आए हैं।

अरविन्दाश्रमे सः निवासं कृतवान्।
= अरविंद आश्रम में उन्होंने निवास किया।

सः तत्र संस्कृताध्ययनं कृतवान्।
= उसने वहाँ संस्कृत अध्ययन भी किया।

सः सम्यक् संस्कृतं जानाति।
= वह अच्छे से संस्कृत जानते हैं।

सः इटली देशे अपि संस्कृताध्ययनं करोति।
= वह इटली में भी संस्कृत अध्ययन करते हैं।

तस्य गृहे अनेकानि संस्कृतपुस्तकानि सन्ति।
= उसके घर में अनेक संस्कृत पुस्तकें हैं।

ओ३म्

658. संस्कृत वाक्याभ्यासः

दिनद्वयं किमपि न लिखितवान्।
= दो दिन कुछ भी नहीं लिखा।

श्वः आरभ्य पुनः संस्कृतलेखनं करिष्यामि।
= कल से पुनः संस्कृत लेखन करूँगा।

मम संकल्पः ” अहं मतदानम् अवश्यमेव करिष्यामि।”
मेरा संकल्प – मैं मतदान अवश्य करूँगा”

ओ३म्

659. संस्कृत वाक्याभ्यासः

प्रयागराजे अनेके संस्कृतज्ञाः निवसन्ति।
= प्रयागराज में अनेक संस्कृतज्ञ रहते हैं।

अनेके संस्कृतकार्यकर्तारः अपि सन्ति।
= अनेक संस्कृत कार्यकर्ता भी हैं।

प्रयागराजे त्रिलोकीनाथः निवसति।
= प्रयागराज में त्रिलोकीनाथ रहते हैं।

सः मम मित्रम् अस्ति।
= वह मेरे मित्र हैं।

ह्यः त्रिलोकीनाथस्य दूरवाणी आगता।
= कल त्रिलोकीनाथ का फोन आया।

बहु सम्यक् संस्कृतवार्तालापः अभवत्।
= बहुत ही अच्छा संस्कृत वार्तालाप हुआ।

अहं लोकयाने आसम्।
= मैं बस में था।

आवयोः वार्तालापं सर्वे श्रृण्वन्ति स्म।
= हम दोनों का संवाद सभी सुन रहे थे।

केचन यात्रिणः संस्कृतसंवादस्य प्रशंसाम् अकुर्वन्।
= कुछ यात्रियों ने संस्कृत संवाद की प्रशंसा की।

“संस्कृतं बहु सरलम् अस्ति” इति जनाः उक्तवन्तः ।
= “संस्कृत बहुत सरल है” ऐसा लोग बोले। #vakyabhyas
Friday, August 27, 2021
काबूल् विमानपत्तने आत्मघात्याक्रमणम् - ४० जनाः हताः।

काबूल्> अफ्गानिस्थानतः अभयार्थिनः स्थानान्तरं नीयमानवेलायां काबूलस्थे हमीद् कर्सायि विमानपत्तनस्य समीपे स्फोटनद्वयं सञ्जातम्। ४० जनाः मृताः अनेके व्रणिताः अभवन्। ऐ एस् भीकरसंस्थायाः आत्मघातिभिरेव स्फोटनं कृतमिति तालिबानवक्त्रा सबीनुल्ला मुजाहिद् इत्यनेन उक्तम्।

स्फोटनेन सह कृते भुशुण्डिप्रयोगे कतिपयाः यू एस् दौत्यसेनाङ्गाः अफ्गानिस्थानीयाः महिलाः बालकाश्च मृताः इति 'पेन्टगण्'वक्ता जोण् किर्बी न्यगादीत्। ~ संप्रति वार्ता
🍃पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता
|| ३||

♦️pashyaitaaM paaNDuputraaNaamaachaarya mahatiiM chamuum|
vyuuDhaaM drupadaputreNa tava shiShyeNa dhiimataa||1.3||

O master, behold this mighty army of the sons of Paandu, arranged in battle formation by your talented disciple, the son of Drupada.।।1.3।।

हे आचार्य ! आपके बुद्धिमान शिष्य द्रुपदपुत्र (धृष्टद्युम्न) द्वारा व्यूहाकार खड़ी की गयी पाण्डु पुत्रों की इस महती सेना को देखिये ।।1.3।।


#Geeta
Audio
श्रीमद्भगवद्गीता [01.03]
*आज का हिन्दू पंचांग*
⛅️ *दिनांक 28 अगस्त 2021*
⛅️ *दिन - शनिवार*
⛅️ *विक्रम संवत - 2078 (गुजरात - 2077)*
⛅️ *शक संवत - 1943*
⛅️ *अयन - दक्षिणायन*
⛅️ *ऋतु - शरद*
⛅️ *मास - भाद्रपद (गुजरात एवं महाराष्ट्र अनुसार - श्रावण)*
⛅️ *पक्ष - कृष्ण*
⛅️ *तिथि - षष्ठी रात्रि 08:56 तक तत्पश्चात सप्तमी*
⛅️ *नक्षत्र - भरणी 29 अगस्त प्रातः 03:35 तक तत्पश्चात कृत्तिका*
⛅️ *योग - ध्रुव पूर्ण रात्रि तक*
⛅️ *राहुकाल - सुबह 09:30 से सुबह 11:05*
⛅️ *सूर्योदय - 06:21*
⛅️ *सूर्यास्त - 06:58*
⛅️ *दिशाशूल - पूर्व दिशा*
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/