संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
𝗦𝗮𝗺𝘀𝗸𝗿𝗶𝘁𝗮 𝗕𝗵𝗮𝗿𝗮𝘁𝗶 𝒊𝒔 𝒐𝒓𝒈𝒂𝒏𝒊𝒔𝒊𝒏𝒈 𝐈𝐧𝐭𝐞𝐫𝐧𝐚𝐭𝐢𝐨𝐧𝐚𝐥 𝐒𝐚𝐧𝐬𝐤𝐫𝐢𝐭 𝐒𝐡𝐨𝐫𝐭 𝐅𝐢𝐥𝐦 𝐅𝐞𝐬𝐭𝐢𝐯𝐚𝐥 𝟐𝟎𝟐𝟒 (𝐈𝐒𝐒𝐅𝐅-𝟐𝟒)

▫️🥇First prize: ₹1,00,000/-
▫️🥈Second price: ₹75,000/-
▫️🥉Third price:₹50,000/-
▫️🏅11 more awards of ₹10k each

𝐋𝐚𝐬𝐭 𝐝𝐚𝐭𝐞: 15𝒕𝒉 Dec𝒆𝒎𝒃𝒆𝒓 2023

More details are available in our website
https://samskritabharati.in/International_Samskrit_Short_Film_Festival
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - अष्टमी रात्रि 09:53 तक तत्पश्चात नवमी

दिनांक - 22 अक्टूबर 2023
दिन - रविवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - उत्तराषाढ़ा शाम 06:44 तक तत्पश्चात श्रवण
योग - धृति रात्रि 09:53 तक तत्पश्चात शूल
राहु काल - शाम 04:43 से 06:09 तक
सूर्योदय - 06:39
सूर्यास्त - 06:09
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:59 से 05:49 तक
निशिता मुहूर्त - रात्रि 11:59 से 12:49 तक
व्रत पर्व विवरण - महाष्टमी, दुर्गाष्टमी, सरस्वती-विसर्जन, स्वामी रामतीर्थजी जयन्ती (दि. अ. )
🍃 यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।
न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः


🔆विवेकशालिनः बुद्धिमन्तः जनाः  यथाशक्ति कार्याणि कर्तुम् इच्छन्ति, यथाशक्ति कार्याणि कुर्वन्ति च l ते किमपि वस्तु निरर्थकं हेयं वा न मन्यन्ते l

Those men are the wisdom of Pandits (Wisemen) who aspire to do as much as lies in their power , do act to the best of their ability and do not look down upon anythig ( as worthless or silly ).

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
बात ----- (१)बात क्या है? → का वार्ता? (२)यह तो बुरी बात है। → एष: तु असमीचीनो विचारोऽस्ति। (३)यह तो अच्छी बात है। → एष: तु सम्यक् विचारोऽस्ति। (४)यह बात मुझे पसंद नहीं है। → मह्यम् एष: विचारो न रोचते। (५)यह तो बड़ी बात है। → एष: तु गम्भीरविचारोऽस्ति।…
(१२)एक समय की बात है।
→ पूर्वतनी कथा इयम् ।
→ कदाचित् प्रवृत्तः विषयोऽयम् ।

(१३)मुझे उससे बातें हुई।
→ तेन सह मम वार्ताऽऽभूत्।

(१४)मैं उससे बातें कर रहा था।
→ अहं तेन सह वार्त्तालापं कुर्वन् आसम्।

(१५)मैंने सारी बातें उसके सामने रखी।
→ अहं सर्वं वृत्तान्तं/विचारं तस्य समक्षम् उपस्थापितवान्।

(१६)तेरी बात मेरी समझ में नहीं आती।
→ तव कथनं मया नावगम्यते।

(१७)क्या बात करते हो?
→ किम् आलापसि/जल्पसि?

(१८)यह बात मुझे नहीं सूझी।
→ मम मनसि अयं विचारः न स्फुरितः।

(१९)बात की बात में उसने सब कुछ उगल दिया?
→ वार्तालापसमये सः गुह्यतमं सर्वं प्रकटितवान्।

(२०) छोटी-छोटी बातों की चिंता न करो।
→ लघ्व्याः वार्तायाः चिन्तनं मा कार्षीः।

~उमेशगुप्तः

#vakyabhyas
गौरीदशकम् अथवा गौरी स्तुतिः

॥ श्रीः ॥

लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
गौरीममम्बामम्बुरुहाक्षीमहमीडे ॥ १॥

प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३॥

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४॥

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं
सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५॥

नित्यः शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६॥

यस्याः कुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजताद्रौ विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७॥

यस्यामोतं प्रोतमशेषं मणिमाला-
सूत्रे यद्वत्क्कापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८॥

नानाकारैः शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९॥

आशापाशक्लेशविनाशं विदधानां
पादाम्भोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १०॥

प्रातःकाले भावविशुद्धः प्रणिधाना-
द्भक्त्या नित्यं जल्पति गौरिदशकं यः ।
वाचां सिद्धिं सम्पदमग्र्यां शिवभक्तिं (सम्पदं उच्चैः)
तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
गौरीदशकम् सम्पूर्णम्


#NavratrispecialMusic

https://youtu.be/SfjSLDvYToo?feature=shared
Vocative Case:
In Sanskrit, the विभक्तिः (vibhaktiḥ) for this is not considered to be independent and is a considered a part of प्रथमा (prathamā). Its कारकम् (kārakam) is सम्बोधनम् (sambodhanam). The vocative case is used to call someone.

Some examples for the locative case are:
हे मित्र! अत्र आगच्छ। (he mitra! atra āgaccha।), this means, “Hey Friend! Come here.” Here, the word, “मित्र” is used to call the friend. Therefore, the word is in the vocative case.

हे भ्रातः! भवान् कुत्र गच्छति? (he bhrātaḥ! bhavān kutra gacchati?), this means, “Brother! Where are you going?” Here, the word, “भ्रातः” is used to call the brother. Therefore, the word is in the vocative case.

🌐 Sanskritwisdom.com
#sanskritlessons
पत्नी- किमर्थं मम आनने जलं प्रोक्षणं कुर्वन् अस्ति।
पतिः - भवत्याः जनकः मां सूचयति यत् पुष्पं इव मम पुत्रीं सुरक्षतु इति।😇😜

#hasya
✍🏻 मधुकर्कटीशब्देन वाक्यत्रयं लिख्यताम्।

#Shabdah
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - नवमी शाम 05:44 तक तत्पश्चात दशमी

दिनांक - 23 अक्टूबर 2023
दिन - सोमवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - श्रवण शाम 05:14 तक तत्पश्चात धनिष्ठा
योग - शूल शाम 06:53 तक तत्पश्चात गण्ड
राहु काल - सुबह 08:06 से 09:32 तक
सूर्योदय - 06:40
सूर्यास्त - 06:08
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:00 से 05:50 तक
निशिता मुहूर्त - रात्रि 11:59 से 12:49 तक
व्रत पर्व विवरण - महानवमी, शारदीय नवरात्र समाप्त, नवरात्र उत्थापन पारणा, महात्मा बुद्ध जयंती, हेमंत ऋतु प्रारम्भ
Sanskrit-0655-0700
🍃यस्तु संचरते देशान् सेवते यस्तु पण्डितान् ।
तस्य विस्तारिता बुद्धिः तैलबिन्दुरिवाम्भसि ॥


🔅यः तु देशान् संचरते, यः तु पण्डितान् सेवते, तस्य बुद्धिः अम्भसि तैलबिन्दुः इव विस्तारिता (भवति)।

वह व्यक्ति जो अलग – अलग स्थानों या देशो में भ्रमण करता रहता है और निरन्तर विद्वानों के सान्निध्य में रहता है, उसकी बुद्धि उसी तरह से बढती है जैसे तेल की बूंद पानी में गिरने के बाद फ़ैल जाती है।

A person who travels countries/places, who serves scholars, his intelligence expands/ develops as drop of oil on the water.

#subhashitam
Forwarded from संस्कृत संवादः । Sanskrit Samvadah (डोकानियोपनामको मोहितः)
जगद्धिताय इत्यस्य पदस्य सन्धिविच्छेदः कः।
Anonymous Quiz
4%
जगद्धित। अय।
16%
जगत्। धिताय।
79%
जगत्। हिताय।
0%
जगद्धिते। आ।