संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 गोमयं गोमूत्रं च
🗓२०जुलै २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(गोमयस्य गोमूत्रस्य च आध्यात्मिकम् आर्थिकम् आयुर्वेदिकं वा महत्त्वं वदनीयम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam B3.mp3
Rig Moolam B3
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - तृतीया पूर्ण रात्रि तक (वृद्धि तिथि)

दिनांक - 20 जुलाई 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - अश्लेषा सुबह 10:55 तक तत्पश्चात मघा
योग - सिद्धि सुबह 11:23 तक तत्पश्चात व्यतिपात
राहु काल - दोपहर 02:26 से 04:06 तक
सूर्योदय - 06:05
सूर्यास्त - 07:27
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:40 से 05:22 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:07 तक
व्रत पर्व विवरण - व्यतिपात योग
Forwarded from ॐ पीयूषः
https://youtu.be/6Dpc0901JrM
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃 सद्व्यवहर्तव्यं मानवेन सुखैषीणा
सुख प्राप्त करने की इच्छा रखने वाले व्यक्ति को अच्छा व्यवहार करना चाहिए।

#Quote
🍃आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्।
ज्ञाननिर्मथनाभ्यासात् पापं दहति पण्डितः
।।

🔆 आत्मानं तु अधस्थम् अरणिं कृत्वा प्रणवं च उपरिस्थम् अरणिं कृत्वा तथा तयोः घर्षणरूपेण अभ्यासेन सर्वाणि पापानि नाशयति ज्ञानवान्।
(अरणिः - घर्षणं कृत्वा येन अग्निः ज्वाल्यते तत् काष्ठम् )

(कैवल्योपनिषद् - ११)

आत्मा को नीचे की अरणि तथा प्रणव को ऊपर की अरणि बनाकर ज्ञानी व्यक्ति ज्ञान-मन्थन के अभ्यास द्वारा पाप को जला डालता है।

#Subhashitam
मुरुगन्-देवस्य ______ ______ विग्रहं नापश्यमहं पूर्वम्।
Anonymous Quiz
48%
एतावत् बृहत्
5%
एतावती बृहती
39%
एतावन्तं बृहन्तम्
7%
एतावतीं बृहतीम्
तुम्हारे घर सन्तान हुई।
= तव गृहे सन्तानः अभूत्।

महान् उत्सव हुआ।
= महान् उत्सवः अभूत्।

तुम्हारे माता और पिता आनन्दित हुए।
= तव माता च पिता च आनन्दितौ अभूताम्।

सभी आनन्दमग्न हो गए।
= सर्वे आनन्दमग्नाः अभूवन्।

तुम भी प्रसन्न हुए।
= त्वम् अपि प्रसन्नः अभूः।

तुम दोनों बहुत आनन्दित हुए।
= युवां भूरि आनन्दितौ अभूतम्।

तुम सब थकित हो गये थे।
= यूयं श्रान्ताः अभूत ।

मैं भी थकित हो गया था।
= अहम् अपि श्रान्तः अभूवम्।

हम दोनों उत्सव से हर्षित हुए।
= आवाम् उत्सवेन हर्षितौ अभूव।

हम सब आनन्दित हुए।
= वयम् आनन्दिताः अभूम।

#vakyabhyas
Rig Moolam B4.mp3
Rig Moolam B4
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰सुभाषितादीनि
🗓२१ जुलै २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_