संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
मनुष्य उत्सवप्रिय होते हैं।
= मनुजाः उत्सवप्रियाः भवन्ति।

प्रतिदिन सैकड़ो मनुष्य जन्मते और मरते हैं।
= प्रतिदिनं शतानि मानुषाः जायन्ते म्रियन्ते च।

मनुष्यों में कुछ तो सज्जन होते हैं,
= मानवेषु केचित् तु सज्जनाः भवन्ति,

और कुछ मनुष्य धूर्त होते हैं।
= केचित् नराः धूर्ताः च भवन्ति।

सैकडों मनुष्य धन के लिए ही मरते हैं।
= शतानि मनुजाः धनाय एव म्रियन्ते।

किन्तु उन मनुष्यों को कोई नहीं जानता।
= किन्तु तान् मनुजान् कोऽपि न जानाति।

धूर्त मनुष्य आपसी स्नेह को फाड़ देते हैं।
= धूर्ताः मनुजाः पारस्परिकं स्नेहं भिन्दन्ति।

सत्पुरुषों के लिए तो सारी पृथ्वी कुटुम्ब है।
= सत्पुरुषेभ्यः तु समग्रा वसुधा कुटुम्बकम् एव अस्ति।

वे दो ठग पुरुष उस भले पुरुष को ठगते हैं।
= तौ वञ्चकौ पुरुषौ तं भद्रं पुरुषं वञ्चयतः।

इस भले आदमी में कोई दुर्गुण नहीं है।
= अस्मिन् भद्रे पूरुषे कोऽपि दुर्गुणः न अस्ति।

#vakyabhyas
बिलाद्बहिर्बिलस्यान्तःस्थितमार्जारसर्पयोः।
मध्ये चाखुरिवाभाति पत्नीद्वययुतो नरः॥


A man with two wives appears like a mouse caught between a tomcat outside the hole and a snake inside the hole.

अनपत्यताकारणतः, अर्थलाभादिहेतुना, अन्यकारणेन वा केचन पत्नीद्वययुताः भवन्ति । तादृशानां जीवनं नितरां शोचनीयं भवति प्रायः । मार्जारेण अनुधाव्यमानः कश्चन मूषकः कदाचित् एकं बिलं प्राविशत् । तस्य पुरतः उपस्थितः आसीत् घोरः सर्पः ! अग्रे गतं चेत् सर्पात् अपायः, पृष्ठतः गतं चेत्, तत्रैव स्थितं चेत् वा मार्जारात् विपत्तिः । एतादृश्यां स्थितौ सः वराकः अनन्यगतिकः किं वा कुर्यात् ? तस्य यथा, तथैव भवति पत्नीद्वययुतस्य मनुष्यस्यापि स्थितिः । एवं ननु ?

#hasya
Sambhashana Varga Registration.pdf
45.1 KB
Namaste

Online Samskrita Sambhashana Varga: (Spoken Samskritam Courses) are arranged for beginners at different timings. A good opportunity to learn Samskritam together at home and create Samskrita Griham.
Prior Knowledge of samskritam is not necessary to attend this free course. Anyone above the age of 8 may join.

Sambhashana Varga: (Level 1)
Starting date 24th July 2023
Requirement - All 12 days attendance

Please enter correct Email ID as further communication is through email only. Please check spam/junk mails too. In case you don't find please mail us within two days of registration.

Registration for this batch will be closed prior to the first day of the sessions

For any queries email to sbsamskritavarga@gmail.com

Register here
https://forms.gle/BVDKNfAB4DpmfN488
Rig Moolam B2.mp3
Rig Moolam B2
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वितीया 20 जुलाई प्रातः 04:30 तक तत्पश्चात तृतीया

दिनांक - 19 जुलाई 2023*l
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - पुष्य सुबह 07:08 तक तत्पश्चात अश्लेषा
योग - वज्र सुबह 10:26 तक तत्पश्चात सिद्धि
राहु काल - दोपहर 12:46 से 02:26 तक
सूर्योदय - 06:05
सूर्यास्त - 07:27
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:40 से 05:22 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:07 तक
व्रत पर्व विवरण - चन्द्र-दर्शन (शाम 07:27 से रात्रि 08:48 तक)
🍃आत्मदुर्व्यवहारस्य फलं भवति दुःखदम्
अपने दुर्व्यवहार का फल दुखदायी होता है।

#Quote
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 लोकोक्तिविवरणम्
🗓१९जुलै २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्वस्थानीयभाषायां लिखितायाः लोकोक्त्याः विवरणं करणीयम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃काष्ठपाषाण धातूनां कृत्वा भावेन सेवनम्।
श्रद्धया च तथा सिद्धिस्तस्य विष्णोः प्रसादतः


चाणक्यनीति

🔆 काष्ठपाषाणधातुनां निर्मितानां मूर्तीनाम् अपि अर्चनादिकं महत्या श्रद्धया एव करणीयं तत्र ईश्वरभावः एव द्रष्टव्यः तेनैव विष्णुः प्रसन्नः भवति।

काष्ठ, पाषाण व धातु की मूर्तियों की भावना से सेवा करनी चाहिए। श्रद्धा से उनकी सेवा करने पर साक्षात् भगवान विष्णु सिद्धि देते हैं।

#Subhashitam
सर्वदेवनमस्कारः केशवं प्रति गच्छति।
वाक्ये उपपदविभक्तिरूपेण कः शब्दः अस्ति।
Anonymous Quiz
26%
सर्वदेवनमस्कारः
44%
प्रति
19%
केशवं
11%
नास्ति कोऽपि शब्दः।
जब मैं यहाँ होता हूँ तब वह दुष्ट भी यहीं होता है।
= यदा अहम् अत्र भवामि तदा सः दुष्टः अपि अत्रैव भवति।

जब हम दोनों विद्यालय में होते हैं…
= यदा आवां विद्यालये भवावः …

तब तुम दोनों विद्यालय में क्यों नहीं होते हो ?
= तदा युवां विद्यालये कथं न भवथः ?

जब हम सब प्रसन्न होते हैं तब वे भी प्रसन्न होते हैं।
= यदा वयं प्रसन्नाः भवामः तदा ते अपि प्रसन्नाः भवन्ति।

प्राचीन काल में हर गाँव में कुएँ होते थे।
= प्राचीने काले सर्वेषु ग्रामेषु कूपाः भवन्ति स्म।

सब गाँवों में मन्दिर होते थे।
= सर्वेषु ग्रामेषु मन्दिराणि भवन्ति स्म।

मेरे गाँव में उत्सव होता था।
= मम ग्रामे उत्सवः भवति स्म।

आजकल मनुष्य दूसरों के सुख से पीड़ित होता है।
= अद्यत्वे मर्त्यः परेषां सुखेन पीडितः भवति।

जो परिश्रमी होता है वही सुखी होता है।
= यः परिश्रमी भवति सः एव सुखी भवति।

केवल बेटे ही सब कुछ नहीं होते…
= केवलं पुत्राः एव सर्वं न भवन्ति खलु…

बेटियाँ बेटों से कम नहीं होतीं।
= सुताः सुतेभ्यः न्यूनाः न भवन्ति।

#vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
https://youtu.be/uQFHh50DVxg

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।