संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः
कोई भी पुरुष अयोग्य नहीं, पर उसे योग्य काम में जोडनेवाला पुरुष दुर्लभ है।

#Quote
कस्मिन् प्रयोगे रूपाणि केवलं प्रथमपुरुषस्य एकवचने एव चलन्ति।
Anonymous Quiz
12%
कर्मणि प्रयोगे
54%
भावे प्रयोगे
23%
कर्तरि प्रयोगे
11%
नास्ति तादृशः प्रयोगः
उस बालक का नाम अनिरुद्ध है।
= तस्य बालकस्य नाम अनिरुद्धः अस्ति।

उस बालिका का नाम राधिका है।
= तस्याः बालिकायाः नाम राधिका अस्ति।

वे दोनों इस घर में रहते हैं।
= तौ एतस्मिन् भवने निवसतः।

इस बालिका के पिता उस घर में रहते हैं।
= एतस्याः बालिकायाः पिता तस्मिन् गेहे निवसति।

इन दो बालकों को तुम ये फल देते हो।
= एताभ्यां बालकाभ्यां त्वं एतानि फलानि यच्छसि।

इन घरों में वे बालक रहते हैं।
= एतेषु सदनेषु ते बालकाः निवसन्ति।

उस घर में तुम रहते हो, इस घर में मैं रहता हूँ।
= तस्मिन् निलये त्वं वससि, एतस्मिन् निलये अहं वसामि।

यह घर इस बालिका का है।
= एतत् निकेतनम् अस्याः बालिकायाः अस्ति।

ये हमारे घर हैं।
= एते अस्माकं निलयाः सन्ति।

इनमें हम रहते हैं।
= एतेषु वयं निवसामः।

मोहन उस घर से वस्तुएँ लाकर इस घर में रखता है,
= मोहनः तस्मात् गृहात् वस्तूनि नीत्वा एतस्मिन् गृहे स्थापयति

#vakyabhyas
🍃कान्ताकटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुताप:।
कर्षन्ति भूरिविषयाश्च न लोभपाशा
लोकत्रयं जयति कृत्स्नमिदं स धीरः
।।

🔆 यस्य जनस्य हृदयं रूपवतीस्त्री विदीर्णं कर्तुं न शक्नोति।
क्रोधरूपी अग्निः यस्य हृदयं न सन्तापयति यः च लोभपूर्णैः वस्तुभिः न आकर्षितः भवति सः जितेन्द्रियः धैर्यशीलः विश्वमपि जेतुं शक्नोति।

जिस पुरुष के हृदय को सुन्दर स्त्री के कटाक्षरूपी तीक्ष्ण बाण विदीर्ण नहीं करते हैं, क्रोधरूपी अग्नि का सन्ताप जिसके हृदय को नहीं जलाता है और अनेक विषय अर्थात् भोग्य पदार्थ लोभरूपी पाशों के द्वारा जो आकर्षित नहीं होता हैं, वह धैर्यशील, जितेन्द्रिय पुरुष तीनों लोकों को जीत लेता है।

#Subhashitam
Live stream scheduled for
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/jljLNxKfNOI
Dear Sir/ Madam
Namaskara.

We cordially invite you to attend a Lecture (in Sanskrit) on 'Modern Methods of Sanskrit Education' being delivered ONLINE by noted Sanskrit Scholar Shri Shyamsundar S. Bhat, Rtd. Sanskrit & Hindi Teacher, Kendriya Vidyalaya, Govt. of India, during 4.00 p.m. - 5.00 p.m. on Friday, 14-07-2023, at the celebration of the Birth Centenary of Acharya Pt. Bhaishankar B. Purohit.
For joining the same, please click the following link at 3.55 p.m., (on Friday, 14-07-2023) : https://meet.google.com/uev-hxsf-pwd

Or open Meet and enter this code : uev-hxsf-pwd

Thanking you,
Yours sincerely
Hitesh Trivedi
Assistant Director
P.G. & Research Dept.
Bharatiya Vidya Bhavan
स्मारणम्-
वन्दे संस्कृतमातरम्।
आत्मीयाः संस्कृतबान्धवाः, जिज्ञासवः सुधियः,
भवन्तः सादरं संसूच्यन्ते यदस्माभिः उत्तरप्रदेशसंस्कृतसंस्थानस्य तत्वावधाने सञ्चाल्यमाणसंस्कृतभाषाशिक्षणकक्ष्याषु समवेतरूपेण बौद्धिकसत्रं जुलाईमासस्य 14/07/2023 तमे दिनाङ्के सायं 03 वादने समायोज्यते तत्र भवतामुपस्थितिः सादरं विनिवेद्यते।

वक्ता
कुलदीप-मैन्दोला
प्रवक्ता
राजकीय -इण्टर-कालेज-कोटद्वारम्, उत्तराखण्डः।


प्रशिक्षकाः - डॉ० श्वेता-बरनवाल:, शिवानी लक्ष्मीकान्तपाठकश्च।

गूगल मीट लिंक👇
https://meet.google.com/qah-mhrf-iss
समयः - अपराह्नं 02:55 वादने
National Seminar-26-27&28 July-2023.pdf
4.1 MB
National Seminar-26-27&28 July-2023 by Maharshi Panini Sanskrit Vedic Vishwavidyalaya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 रामायणकाण्डपरिचयः
🗓१३ जुलै २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(रामायणस्य कस्यचित् काण्डस्य परिचयं कारयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam A4.mp3
Rig Moolam A4
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - एकादशी शाम 06:24 तक तत्पश्चात द्वादशी

दिनांक - 13 जुलाई 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - कृतिका रात्रि 08:52 तक तत्पश्चात रोहिणी
योग - शूल सुबह 08:53 तक तत्पश्चात गण्ड
राहु काल - दोपहर 02:26 से 04:07 तक
सूर्योदय - 06:02
सूर्यास्त - 07:29
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:38 से 05:20 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक
व्रत पर्व विवरण - कामिका एकादशी
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/33_Im--TDlQ
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।