संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃मानसं शमयेत्तस्मात् ज्ञानेनाग्निमिवाम्बुना ।
प्रशान्ते मानसे ह्यस्यशारीरमुपशाम्यति
।। (महाभारतम्)

🔆अधिकमवधानं तु मनसः शान्तये कर्तव्यं यतो हि शान्ते मनसि शरीरतपोऽपि शान्तं भवति तथैव यथा जलेन अग्निः।

Fire is extiguished with water. Similarly, one should calm the mental depression with knowledge and perception. If mind calms down, physical health is also ensured.

#Subhashitam
संहिता इत्यस्य अपरं नाम अस्ति।
Anonymous Quiz
57%
सन्धिः
18%
समासः
14%
प्रत्ययः
11%
प्रातिपदिकम्
और इस घर से वस्तुएँ लेकर उस घर में रखता है।
= तथा च एतस्मात् गृहात् वस्तूनि आदाय तस्मिन् गृहे स्थापयति।

मैं इस घर से विद्यालय जाता हूँ, वह उस घर से विद्यालय जाता है।
= अहम् एतस्मात् निलयात् विद्यालयं गच्छामि , सः तस्मात् निलयात् विद्यालयं गच्छति।

इन दो घरों का स्वामी कौन है ?
= एतयोः भवनयोः स्वामी कः अस्ति ?

इस घर से क्या तू राजा हो जाएगा ?
= एतेन गृहेण किं त्वं राजा भविष्यसि वा ?

‘वह’ बालक जाता है।
= ‘सः’ बालकः गच्छति।

‘ये’ लड़के खेलते हैं।
= ‘एते’ बालकाः क्रीडन्ति।

‘तुम’ ‘कौन’ हो ?
= ‘त्वं’ ‘कः’ असि ?

‘मैं’ ‘वह’ ही लड़का हूँ।
= ‘अहं’ ‘सः’ एव बालकः अस्मि।

‘जो’ ‘उस’ विद्यालय में था।
= ‘यः’ ‘तस्मिन्’ विद्यालये आसीत्

“श्याम भोजन करता है, श्याम विद्यालय जाता है, श्याम पढ़ता है, श्याम खेलता है और श्याम सोता है।”
= श्यामः भोजनं करोति, श्यामः विद्यालयं गच्छति, श्यामः पठति, श्यामः खेलति, श्यामः स्वपिति।

#vakyabhyas
अन्तकोऽपि हि जन्तूनाम् अन्तकालमपेक्षते ।
न कालनियमः कश्चित् उत्तमर्णस्य विद्यते ॥


यावत् मरणकालः सन्निहितः न भवेत् तावत् यमः अपि कस्यापि प्राणान् अपहर्तुं नार्हति । किन्तु तादृशं कालनियमं न अनुसरति ऋणदाता । यदाकदाचित् गृहद्वारे उपस्थाय ‘ऋणं प्रत्यर्पणीयम् इदानीम् एव’ इति भीतिजननपूर्वकं वदन् ऋणस्वीकर्तुः प्राणहरणाय एव उद्यतः भवति सः ।

#hasya
Live stream scheduled for
Rig Moolam A5.mp3
Rig Moolam A5
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वादशी शाम 07:17 तक तत्पश्चात त्रयोदशी

दिनांक - 14 जुलाई 2023
दिन - शुक्रवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - रोहिणी रात्रि 10:22 तक तत्पश्चात मृगशिरा
योग - गण्ड सुबह 08:28 तक तत्पश्चात वॄद्धि
राहु काल - सुबह 11:05 से दोपहर 12:45 तक
सूर्योदय - 06:02
सूर्यास्त - 07:28
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:38 से 05:20 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक
व्रत पर्व विवरण - प्रदोष व्रत
Forwarded from ॐ पीयूषः
https://youtu.be/IJ3GY0sbA8c
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰सुभाषितं कथा प्रहेलिका
🗓१४ जुलै २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃वनेऽपि सिंहा मॄगमांसभक्षिणो
बुभुक्षिता नैव तॄणं चरन्ति।
एवं कुलीना व्यसनाभिभूता न नीचकर्माणि समाचरन्ति


🔆यथा काननवासिनः मांसभक्षिणः केशरिणः बुभुक्षिताः भवन्ति तथापि तृणानि न भक्षयन्ति, तथैव सङ्कटग्रस्ताः सज्जनाः नीचकर्माणि कदापि न कुर्वन्ति।

जंगल मे मांस खाने वाले शेर भूख लगने पर भी जिस तरह घास नहीं खाते, उसी प्रकार उच्च कुल मे जन्मे हुए (सुसंस्कारित) व्यक्ति संकट काल मे भी कभी नीच काम नहीं करते हैं।

#Subhashitam
आम्रनारङ्गयोः आम्रं मधुरतरम्।
मधुरतरम् अस्मिन् शब्दे कः प्रत्ययः वर्तते।
Anonymous Quiz
2%
इयसुन्
9%
तल्
72%
तरप्
17%
तमप्
तितिक्षा नाम किमिति विषये किञ्चित् प्रातश्चिन्तनम्

   संक्षेपेण मनुष्यस्य अन्तःकरणे  सहनस्य यो भावः, अथवा यत् सामर्थ्यं, तद्धि तितिक्षा नाम । जीवनस्य सर्वश्रेष्ठा साधना हि तितिक्षा वर्तते । अन्यशब्दैः महाव्रतं, महातपो वा उच्यते । 'एतद्वैः परमं तपः' इति छान्दोग्योपनिषदि ।  भावोऽयं यस्मिन् पुरुषे विद्यते, सः तितिक्षुः कथ्यते । सहिष्णुता इति पदमपि 'तितिक्षा' इत्यस्य अपरपदम्, अथवा सहनशीलता इति । यस्मिन् जने भावोऽयं तिष्ठति, सः सहिष्णुः, सहनशीलो वा आख्यायते । मानवजीवने तितिक्षायाः अवसरः प्रायशः आयाति एव ; यतोहि एतज्जीवनं सुखं, दुःखं, शीतम्, उष्णं, लाभः, हानिः, शुभम्, अशुभम्, आनुकुल्यं, प्रातिकूल्यं, जयः, पराजयः, भावः, अभावः, साफल्यम्, असाफल्यं, हर्षः, शोकः, रागः, द्वेषः, मानः, अपमानः, यशः, अपयशः, जीवनं, मरणम् इत्यादिभिः नानाद्वन्द्वैः पूर्णतः आवृतं, बद्धं चास्ति । एतस्य द्वन्द्वघातस्य अवसरे सहर्षं सहनस्य या वृत्तिः, सा हि तितिक्षा कथ्यते । विवेकचूडामणौ उक्तं प्राप्यते -
    'सहनं सर्वदुःखानामप्रतीकारपूर्वकम् ।
चिन्ताविलापरहितं सा तितिक्षा निगद्यते ।।' इति ।
  एतादृशात् सुखदुःखादिद्वन्द्वात् यावन्मनुष्यो मुक्तो भवितुं नार्हेत् तावत् तस्मिन् भगवत्प्रेमापि न सम्भवेत् । अतः तितिक्षायाः स्थितिं लब्धुं साधना अनिवार्या भवति । यादृशी अपि स्थितिरागच्छेत् जीवने तत्सोढव्या एव, तथाच सततं समत्वस्थितिः अन्तःकरणे आनेतव्या चेदियम् एका महती साधना भवति । गीतायामपि भगवता उक्तमस्ति यत् -
  'न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्' इति ।
   मनुष्यः सततमेवं निःस्पृहो भवेत्, प्रियाप्रियादिस्थितिं न विचारयेत् कदापि । सुखमपि परिणामे दुःखं हि जनयेत् । अतः समत्वभावस्य प्राप्तये तितिक्षा हि परमसहायिका भवति मनुष्यस्य । आत्मचिन्तनं दृढीकर्तव्यं मनुष्येण, तदा हि ईश्वरप्रेम सम्भवेत् । स्वस्वरूपे स्थितिर्नाम आत्मसाक्षात्कारः - 'तदा द्रष्टुः स्वरूपेऽवस्थानम्' इति योगसूत्रे इति, शम् ।

          -- नारदोपाध्यायः
जो भालू बैठा है वह किस वन में रहता है ?
= यः भल्लूकः आसीनः अस्ति सः कस्मिन् कानने निवसति ?

जिस वन में सिंह रहता है उसी वन में खरगोश भी रहता है।
= यस्मिन् अरण्ये सिंहः वसति तस्मिन् एव अरण्ये शशकः अपि वसति।

जिसका नाम पिंगलक है वह सिंह किस वन से आया है ?
= यस्य नाम पिङ्गलकः अस्ति सः कस्मात् विपिनात् आगतः अस्ति ?

जिस मोरनी का नाम चारुपर्णा है वह किस वन से आयी है ?
= यस्याः मयूर्याः नाम चारुपर्णा अस्ति सा कस्मात् अरण्यात् आगता अस्ति ?

जिस वन से वह कौआ आया है उसी वन से वह गौरैया भी आयी है।
= यस्मात् विपिनात् सः वायसः आगतः अस्ति तस्मात् एव विपिनात् सा चटका अपि आगता अस्ति।

जिन पंखों से हंस उड़ता है उन्हीं पंखों से बगुला भी उड़ता है।
= याभ्यां पक्षाभ्यां हंसः उड्डयति ताभ्याम् एव पक्षाभ्यां बकः अपि उड्डयति ।

वह ऊँट किस विधि से काँटे खाता है ?
= सः क्रमेलकः केन विधिना कण्टकानि खादति ?

जिस विधि से सिंह मांस खाता है उसी विधि से ऊँट काँटे खाता है।
= येन विधिना मृगेन्द्रः मांसं खादति तेन एव विधिना उष्ट्रः कण्टकानि खादति।

जो बन्दर लाल मुँह वाला है, वह किस वृक्ष पर चढ़ता है ?
= यः वानरः रक्तमुखः अस्ति सः कं वृक्षम् आरोहति ?

वे भयंकर सुअर जिनके दाँत टेढ़े हैं, किन महावनों में रहते हैं ?
= ते भयङ्कराः कोलाः येषां दन्ताः वक्राः सन्ति, केषु महारण्येषु वसन्ति ?

#vakyabhyas