संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
मनोरञ्जनायैव-

ब्रिटेनस्य जनता-

सुनासो वा कुनासो वा शुकनासो भवेद्यदि।
विनासो वा भवेन्मन्त्री विनाशं मा करोतु नः॥

Let the minister be sunāsa (with a good nose), kunāsa (bad nose), śukanāsa (a parrot’s nose), or even vināsa (no nose) but he shouldn’t do our vināśa (destruction).

#hasya
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अमावस्या शाम 04:18 तक तत्पश्चात प्रतिपदा

दिनांक - 25 अक्टूबर 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - चित्रा दोपहर 02:17 तक तत्पश्चात स्वाती
योग - विष्कम्भ दोपहर 12:32 तक तत्पश्चात प्रीति
राहु काल - दोपहर 03:15 से 04:41 तक
सूर्योदय - 06:41
सूर्यास्त - 06:06
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:00 से 05:52 तक
🍃लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य।।


🔆लुब्धस्य यशः, पिशुनस्य मैत्री, नष्टकियस्य कुलम्, अर्थपरस्य धर्मः, व्यसनिनः विद्याफलं, कृपणस्य सौख्यम्, प्रमत्तसचिवस्य नराधिपस्य राज्यं नश्यति।

लालची का यश, चुगलखोर की मित्रता नष्ट हो जाती है। जिसकी क्रिया नष्ट हो जाती है उसका कुल, धन को । अधिक महत्व देने वाले व्यक्ति का धर्म, बुरी लत वाले का विद्या फल, कंजूस का सुख और जिस के मंत्री आलसी हो उस राजा का राज्य नष्ट हो जाता है।

The fame of the greedy, the friendship of a glutton is destroyed. The family of one whose action is destroyed, the religion of a person who gives more importance to wealth, the result of learning of a person who is addicted to evil, the
happiness of a miser and the kingdom of a king whose minister is lazy.

#subhashitam
______ महिलाभिस्साकं वानरो दृश्यते।
Anonymous Quiz
26%
चतुर्भिः
10%
चत्वारिणा
10%
चत्वारैः
54%
चतसृभिः
अर्च् (पूजना)
〰️〰️〰️〰️〰️〰️〰️

१•-सा/एषा प्रातः अर्चति ।
=वह/यह सवेरे पूजा करती है ।

२•-सः/अयम् अपि अर्चतु ।
=वह/यह भी पूजा करे ।

३•-भवान्/(भवती/सः/सा) आर्चत् ।
=आपने/उसने पूजन किया ।

४•-अयम्/एषा भगवन्तम् अर्चेत् ।
=इसे भगवान् का पूजन करना चाहिये ।

५•-सः/अयं अर्चिष्यति ।
=वह/यह पूजा करेगा ।

((कर्मवाच्य))

१• मया श्रीरामः अर्च्यते ।
= मेरे द्वारा श्रीराम पूजे जाते हैं ।

२• त्वया महादेवः अर्च्यते ।
= तुम्हारे द्वारा महादेव पूजे जाते हैं ।

३• तया / एतया दुर्गा माता अर्च्यते ।
= उसके/इसके द्वारा दुर्गा माता पूजी जाती हैं ।

४• तेन/एतेन श्रीहरिः अर्च्यते ।
= उसके/इसके द्वारा श्रीहरि पूजे जाते हैं ।

५• भवत्या/भवता गुरुः अर्च्यते ।
= आपके द्वारा गुरु पूजे जाते हैं।


कः सेवते
= कौन सेवा करता है ?

तत्र कः वर्तते
= वहां कौन है ?

पादपः वर्धते
= पौधा बढ़ता है।

विश्वं स्पर्धते
= संसार स्पर्धा करता है।

शिष्यः गुरुं वन्दते
= शिष्य गुरु को प्रणाम करता है।

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓26th अक्टूबर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - प्रतिपदा दोपहर 02:42 तक तत्पश्चात द्वितीया

दिनांक - 26 अक्टूबर 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - स्वाती दोपहर 01:24 तक तत्पश्चात विशाखा
योग - प्रीति सुबह 10:09 तक तत्पश्चात आयुष्मान
राहु काल - दोपहर 12:23 से 01:49 तक
सूर्योदय - 06:41
सूर्यास्त - 06:06
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:01 से 05:51 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓26th अक्टूबर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_