संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः शिक्षकदिवसः
🗓०५/०९/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं(शिक्षके के गुणाः भवन्ति तथा जीवने शिक्षकस्य आवश्यकता) तद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - षष्ठी दोपहर 03:46 तक तत्पश्चात सप्तमी

दिनांक - 05 सितम्बर 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - भरणी सुबह 09:00 तक तत्पश्चात कृतिका
योग - ध्रुव रात्रि 11:24 तक तत्पश्चात हर्षण
राहु काल - शाम 03:46 से 05:20 तक
सूर्योदय - 06:23
सूर्यास्त - 06:54
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:37 तक
निशिता मुहूर्त - रात्रि 12:15 से 01:01 तक
व्रत पर्व विवरण - बलराम जयंती, शिक्षक दिवस
🍃विलम्बो नैव कर्तव्यः आयुर्याति दिने दिने।
न करोति यमः क्षान्तिं धर्मस्य त्वरिता गतिः
।।

🔆 कस्मिंश्चिदपि उत्तमे कार्ये विलम्बः कदापि न कर्तव्यः यतो हि अस्माकम् आयुः प्रतिदिनं क्षयं प्राप्नोति तथा यमराजः कदापि
विलम्बं न करिष्यति अर्थात् धर्मस्य गतिः निश्चिता वर्तते।

विलंब करना ठीक नहीं। प्रतिदिन आयुष्य कम होता है। यमराज रुकेंगे नहीं, धर्म की (काल की) गति त्वरित है।

#Subhashitam
दक्षतास्तु अभ्यासेनैव भवति किल।
अव्ययाः कति सन्ति।
Anonymous Quiz
42%
त्रीणि
18%
चत्वारि
31%
द्वे
8%
न सन्ति
संस्कृत संवादः । Sanskrit Samvadah
मोतिहारी में रहने वाले विनोद दुबे पांच साल गुजरात में रहकर अपने अनुभवों की याद हमलोगों को दिला रहे है। ••मोतिहारीवासी विनोदद्विवेदी पञ्चवर्षाणि यावत् गुर्जरप्रदेशे उषित्वा अस्मान् स्वानुभवान् स्मारयति। 👉गुजरात की राजधानी गांधीनगर में वर्ष 2000 से 2005 तक…
👉एक बार बस कंडक्टर को टिकट के मूल्य से 85 रुपए अधिक दे दिया,परन्तु खुदरा नहीं होने के कारण और बाद में मैं और वह कंडक्टर दोनों भूल गए।शाम को जब वह कन्डक्टर अपना हिसाब किया तो उसके पास वह 85 रुपए अधिक निकले।उसने वह 85 रूपए कार्यालय में जमा कर दिए जो उसके पहचान पर मुझे मिल गए।
••एकदा लोकयानचिटिकानिरीक्षकाय चिटिकामूल्यात् पञ्चाशीतिरुप्यकाणि अधिकानि दत्तानि,परन्तु रुप्यकाणां परिवर्तस्य अभावात् परं च अहं सः च निरीक्षकः द्वौ एव विस्मृतवन्तौ।सायङ्काले यदा सञ्चालकः स्वगणनाम् अकरोत् तदा सः पञ्चाशीतिरुप्यकाणि अधिकानि प्राप्तवान्।सः तानि पञ्चाशीतिरुप्यकाणि कार्यालये निक्षिप्तवान् यानि मया तस्य परिचयात् प्राप्तानि।

👉अब जरा बिहार में आते हैं :-
मोतिहारी के बलुआ सब्जी बाजार में कुछ नौजवान बच्चों का गैंग काफी दिनों से सक्रिय है जो भीड़-भाड़ का फायदा उठाकर लोगों के जेब से मोबाइल निकाल लेते हैं।मेरे साथ दो बार ऐसा हो चुका है । FIR करने पर पुलिस के पास ऐसे काम के लिए फुर्सत ही नहीं होता, अन्यथा खोए हुए मोबाइल को ट्रैक किया जा सकता है और उस गैंग को पकड़ा जा सकता है।
••इदानीमहं किञ्चित् बिहारराज्यस्य चर्चां करोमि:-
मोतिहारीनगरस्य बलुआशाकविपणौ कश्चन किशोराणां समूह: दीर्घकालेभ्य: सक्रियोऽस्ति य: जनसम्मर्दस्य लाभं गृहीत्वा जनानां कोषेभ्य: चलभाषान् निष्कासयन्ति चोरयन्ति च।द्विवारं मया सह एतादृश: प्रसङ्ग: अभवत्।प्राथमिकी- पञ्जीकरणसमये आरक्षकविभागस्य कृते एतादृशं कार्यं कर्तुं समयः एव नास्ति, अन्यथा लुप्तचलभाषस्य अनुसरणं कर्तुं शक्यते तथा च तच्चौरसमूहो ग्रहीतुमपि शक्यते।

👉रघुनाथपुर बस स्टैंड के पास कुछ नौजवान पीछे से मोटरसाइकिल से आकर चील की तरह झपट्टा मारकर आपका मोबाइल ले उड़ते हैं।आम लोगों को इन बातों की जानकारी है, सिर्फ पुलिस को छोड़कर।पुलिस भी जानती है, इतने भोले तो वे नहीं हो सकते।
••रघुनाथपुरलोकयानस्थानकं निकषा केचन युवानः पृष्ठतः द्विचक्रवाहनेन आगत्य आतापीवत् आक्रम्य भवतां चलभाषान् अपहृत्य पलायन्ते।केवलम् आरक्षकविभागं विहाय सामान्यजनाः एतेभ्यो विषयेभ्य: अवगताः सन्ति।आरक्षकविभागोऽपि जानाति।एतस्य कर्मचारिण: एतावन्तः अबोधा: तु न भवितुमर्हन्ति!

👉मोटरसाईकिल चोरों का गैंग भी सक्रिय है।
••द्विचक्रवाहनानां चौरसमूहोऽपि सक्रियोऽस्ति।

👉पुलिस और प्रशासन का कामकाज? भगवान ही मालिक है।परंतु, यहां के लोगों की मानसिकता का क्या?
••आरक्षकप्रशासनिकविभागयो: कार्यकलाप:? ईश्वर: एव स्वामी अस्ति।परन्तु, अत्रत्याणां जनानां मनोभावस्य विषये किं कथनीयम्?

मुझे तो शर्म आती है कि मैं इसी समाज का हिस्सा हूँ।साथ ही मुझे गुजरातियों पर गर्व भी है।काश!हम भी वैसे समाज का निर्माण कर पाते!
••अहम् अस्य समाजस्य भागः इति लज्जाम् अनुभवामि।अपिच अहं गुजरातवासिषु गर्वितोऽपि अस्मि। यदि ! वयम् अपि एतादृशं समाजं निर्मातुं शक्नुयाम!

~उमेशगुप्तः

#vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - सप्तमी दोपहर 03:37 तक तत्पश्चात अष्टमी

दिनांक - 06 सितम्बर 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - कृतिका सुबह 09:20 तक तत्पश्चात रोहिणी
योग - हर्षण रात्रि 10:26 तक तत्पश्चात वज्र
राहु काल - दोपहर 12:38 से 02:12 तक
सूर्योदय - 06:23
सूर्यास्त - 06:53
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:37 तक
निशिता मुहूर्त - रात्रि 12:15 से 01:01 तक
व्रत पर्व विवरण - शीतला सप्तमी, श्रीकॄष्ण जन्माष्टमी (स्मार्त), बुधवारी अष्टमी

#panchang
❗️ये वक्तुमिच्छन्ति इच्छन्ति ते अध्यायनाम लिखित्वा प्रेषयन्तु

श्रीमद्भगवद्गीता

सम्पूर्णायाः भगवद्गीतायाः पारायणं भविष्यति।
The entire श्रीमद्भगवद्गीता will be recited.

समयः - 09:00AM IST
दिनाङ्कः - 07-09-2023
दिवसः - गुरुवासरः

•ध्यानश्लोकाः माहात्म्यश्लोकाः च
- पद्मावतीवर्या

•प्रथमोऽध्यायः (अर्जुनविषादयोगः)
- पद्मावतीवर्या

•द्वितीयोऽध्यायः(साङ्ख्ययोगः)
- सुरेखावर्या

•तृतीयोऽध्यायः(कर्मयोगः)
- सुषमावर्या

•चतुर्थोऽध्यायः
(ज्ञानकर्मसन्न्यासयोगः)
-वीणावर्या

•पञ्चमोऽध्यायः(कर्मसन्न्यासयोगः)
- सत्यामहोदया

•षष्ठोऽध्यायः(आत्मसंयमयोगः)
- विवेकवर्यः

•सप्तमोऽध्यायः(ज्ञानविज्ञानयोगः)
- भूमावर्या

•अष्टमोऽध्यायः(अक्षरब्रह्मयोगः)
- नागराजवर्यः

•नवमोऽध्यायः
(राजविद्याराजगुह्ययोगः)
- सुषमावर्या

•दशमोऽध्यायः(विभूतियोगः)
- दुर्गावर्या

•एकादशोऽध्यायः(विश्वरूपदर्शनयोगः)
- पद्मावती

•द्वादशोऽध्यायः(भक्तियोगः)
- ललितावर्या

•त्रयोदशोऽध्यायः
(क्षेत्रक्षेत्रज्ञविभागयोगः)
- सत्यावर्या

•चतुर्दशोध्यायः(गुणत्रयविभागयोगः)
- सत्यावर्या

•पञ्चदशोऽध्यायः(पुरुषोत्तमयोगः)
- कर्पगम्महोदया

•षोडशोऽध्यायः
(दैवासुरसम्पद्विभागयोगः)
- वीणावर्या

•सप्तदशोऽध्यायः
(श्रद्धात्रयविभागयोगः)
- दुर्गावर्या

•अष्टादशोऽध्यायः(मोक्षसन्न्यासयोगः)
- पीयूषः




https://youtube.com/playlist?list=PLmozlYyYE-EQTBl_bIV916WQhLIEBx3B2

👆👆👆👆
अनेन भवन्तः उच्चारणं ज्ञातुं शक्नुवन्ति।
From here you can learn how to chant.