संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - एकादशी रात्रि 09:32 तक तत्पश्चात द्वादशी


दिनांक - 27 अगस्त 2023
दिन - रविवार
विक्रम संवत् - 2080
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - मूल सुबह 07:09 तक तत्पश्चात पूर्वाषाढ़ा
योग - प्रीति दोपहर 01:27 तक तत्पश्चात आयुष्मान
राहु काल - शाम 05:27 से 07:02 तक
सूर्योदय - 06:20
सूर्यास्त - 07:02
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:35 तक

#panchang
Forwarded from ॐ पीयूषः
https://youtu.be/tufQH2uirUM?si=QpZWOa-xSgGgUCIi
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃न विना परवादेन रमते दुर्जनो जनः ।
काक: सर्वरसान् भुङ्क्ते विनामध्यम न तृप्यति


🔆 जनानां निन्दाकरणं विना बहूनां संतोषः एव न भवति यथा काकः सर्वरसयुक्तं भोजनं कृत्वापि अवकरं विना तृप्तः न भवति ।

लोगों की निंदा किये बिना दुष्ट व्यक्तियों को आनंद नहीं आता। जैसे कौवा सब रसों का भोग करता है।
परंतु गंदगी के बिना उसकी तृप्ति नहीं होती ।

#Subhashitam
विसङ्गतं चिन्वन्तु।
Anonymous Quiz
17%
अग्निः
34%
जातिः
36%
पतिः
13%
ध्वनिः
संस्कृत संवादः । Sanskrit Samvadah
नि+विश् (आत्मनेपदी) ----------- (१)चोर रात में घर में घुसता है = चौर: रात्रौ गृहे निविशते। (२)पैर में कांटा गड़ता है =पदे कण्टकं निविशते। (३) कनखजूरे अक्सर लोगों के कान में घुस जाता है = शतपादा: प्रायश: जनानां कर्णेषु निविशन्ते। (४)वह फिर से रेल के कम्पार्टमेन्ट…
(११)मेढक घर में घुसता है
= अजिह्व: गृहे निविशते।

(१२)जब ब्राह्मण हाथ पैर धोकर घर में घुसता था तो दुनिया उनपर हंसती थी। परन्तु,अब उसकी बात का सभी जगह समर्थन हो रहा है
=यदा ब्राह्मण: पादप्रक्षालनं कृत्वा गृहे निविशते स्म,तदानीं विश्वे तस्य उपहास: भवति स्म।परन्तु,इदानीं सर्वत्र तस्य विचार: समर्थ्यते।

(१३) सरकारी स्टाफ बायोमेट्रिक मशीन दबाकर ऑफिस में घुसता है और बायोमेट्रिक मशीन दबाकर ही ऑफिस से बाहर निकलता है = सर्वकारीय: कर्मचारी
व्यक्तिचिह्नकयन्त्रं स्पृष्ट्वा एव कार्यालये निविशते व्यक्तिचिह्नकयन्त्रं स्पृष्ट्वा चैव कार्यालयात् बहिर्गच्छति।

(१४)धागा लगाते समय भूल से सूई हाथ में चुभ गया
=सूत्रग्रन्थनं समये त्रुटिवशात्/अनवधानेन सूचिका हस्ते न्यविशत।

(१५)धर्म जीवन में प्रवेश करता है तो शान्ति देता है।
= धर्मं जीवने निविशते चेत् शान्तिं ददाति।

——————————————————

चॉक और डस्टर दोनों एक दूसरे के साथी हैं।जब जब ब्लैकबोर्ड पर कुछ गलती हो जाती है तो डस्टर की सहायता से ही उसे मिटा कर के ही कोई शिक्षक अच्छे से बच्चों को पढ़ा सकता है।ब्लैकबोर्ड चॉक और डस्टर के अभाव में अच्छा शिक्षक भी छात्रों को पढ़ाने-लिखाने में अपने को असहाय महसूस करता है। मुझे अफसोस के साथ कहना पड़ रहा है कि अधिकांशं सरकारी स्कूलों में बिना ब्लैकबोर्ड के बिना ही पढ़ाई हो रही है।
••सुधाखण्ड: मार्जक: च परस्परं सहचरौ स्त:। यदा यदा श्यामपट्टे काचित् त्रुटिर्भवति तदा तदा मार्जकस्य साहाय्येनैव तां मार्जयित्वा कश्चन शिक्षक: सम्यक् बालकान् पाठयितुं शक्नोति।श्यामपट्टस्य,सुधाखण्डस्य,मार्जकस्य च अभावे सुयोग्य: शिक्षकः अपि छात्रा: छात्रान् च पाठयितुं लेखयितुं च स्वयम् असहायम् अनुभवति। मया सकष्टं कथ्यते यत् बहुषु सर्वकारि-विद्यालयेषु श्यामपट्टं विनैव पाठनकार्यं क्रियते।

करछुल का उपयोग कड़ाही और कूकर से दाल,चावल और सब्जियां निकालकर लोगों को खाने के लिए परोसा जाता है।
••दर्व्या: उपयोग: कटाह्या: वाष्पस्थाल्या: च सूपान् ओदनानि शाकव्यञ्जनानि च निष्कास्य जनान् भोजयितुं परिवेषणे क्रियते।

~उमेशगुप्तः

#vakyabhyas
(लघु नाटीका)
संस्कृतभाषा ज्ञानभाषा ।
(नाटककारः -मंगेशः मुळी,अंबाजोगाई)

सर्वे छात्रा: - आचार्य नमो नमः ।
आचार्यः - नमो नमः । उपविशत।
सर्वे छात्राः - धन्यवाद: ।
छात्र १- हे आचार्य । अहं आगच्छानि?
आचार्यः -आगच्छ ।
छात्र १ - आचार्य,नमो नमः ।
आचार्यः - नमो नमः | विलम्बः किमर्थम् ?
छात्र १ - मम द्विचक्रिकायाः चक्रात् अकस्मात् वायु: निर्गतः अतः विलम्ब: अभवत् ।
आचार्यः - अस्तु । उपविश ।

आचार्यः - हे छात्राः, किं जानीथ अद्य कः दिनविशेषः अस्ति?
छात्र २ - आचार्य , अद्य तु रक्षाबन्धनम् अस्ति ।
आचार्य: - शोभनम् । शोभनम् । अपरः?
छात्र ३ - नारिकेल पौर्णिमा अपि अस्ति।
आचार्यः - शोभनं, तथा च अद्य संस्कृतदिनम् अपि अस्ति।
छात्रः ४ - आचार्य, हॅप्पी संस्कृतदिनम् ।
आचार्य: - धन्यवादः । किन्तु आंग्लभाषायां न संस्कृतभाषायां एव शुभाशयाः अपेक्षितम् । यथा ' सर्वेभ्यः संस्कृतदिनस्य शुभाशयाः' ।
सर्वे छात्राः - ' संस्कृतदिनस्य शुभाशयाः'
आचार्यः - हे छात्रा: संस्कृतदिनस्य केवलं शुभेच्छा न अपेक्षिता किन्तु संस्कृतभाषाया: संरक्षणं,प्रसारम् अपि अपेक्षितम्। संस्कृतभाषा विषये यूयं किं किं जानीथ?
छात्रः ५ - संस्कृतभाषा चिरपुरातनी भाषा । सा सर्वासां भाषाणां जननी ।
आचार्यः - शोभनन् ।
छात्र: ६ - संस्कृतभाषा ज्ञानभाषा । संस्कृतभाषा संगणकयोग्या भाषा ।
छात्रः ७ - अस्माकं प्राचीनाः ग्रन्थाःसंस्कृतभाषायां एव सन्ति ।
आचार्य: - बहु सम्यक् । परह्यः इस्रो संस्थायाः अध्यक्षः एस. सोमनाथन् उक्तवान् यत्, ' पाश्चात्यैः ये संशोधनं कृतम् तत् सर्वं ज्ञानं अस्माकं वेदेभ्यः एव वर्तते ' किन्तु अस्माभिः दुर्लक्षितम् ।
सर्वे छात्राः - आम् आचार्य ।
आचार्यः - यूयं के के ग्रन्थाः जानीथ?
छात्रः - ८ -चत्वारः वेदाः,योगशास्त्रम्,
छात्र - ९ - आयुर्वेद:, सुश्रुतसंहिता ,
छात्र - १० - कणाद महर्षेः वैशेषिसुत्राणि,
आचार्य: - शोभनम्,शोभनम् । 'अतः संस्कृतभाषा केवलं भाषा न संस्कृत भाषा ज्ञानभाषा '
जयतु संस्कृतम् । जयतु संस्कृतम् ।
सर्वे छात्राः -जयतु संस्कृतम् । जयतु संस्कृतम् ।

#Samvadah
🛕संस्कृतभारतीबिहारप्रान्तस्य राजकीयसंस्कृतमहाविद्यालयस्य च संयुक्ततत्त्वाधाने संस्कृतदिवस आयोज्यते।

📮भवन्तः सर्वेऽप्यस्मिन् सादरम् आमन्त्रिताः सन्ति। कृपयाऽगत्य स्वगरिमाम् उपस्थापयत।

📆३०/०८/२०२३
३ वादनतः ५ वादनपर्यन्तम्
स्थानम् https://maps.app.goo.gl/eKZyvSwejaaSYzjUA

संयोजकः श्रीरामेश्वरधारीसिंहः
+919934986645
संस्कृत संवादः । Sanskrit Samvadah pinned «🛕संस्कृतभारतीबिहारप्रान्तस्य राजकीयसंस्कृतमहाविद्यालयस्य च संयुक्ततत्त्वाधाने संस्कृतदिवस आयोज्यते। 📮भवन्तः सर्वेऽप्यस्मिन् सादरम् आमन्त्रिताः सन्ति। कृपयाऽगत्य स्वगरिमाम् उपस्थापयत। 📆३०/०८/२०२३ ३ वादनतः ५ वादनपर्यन्तम् स्थानम् https://maps.app.goo.g…»
Live stream scheduled for