संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
प्रचारविभागसंस्कृतभारतीदेहलीप्रान्तद्वारा संस्कृतसप्ताहावसरे (२७-०८-२०२३ तः ०२-०९-२०२३ पर्यन्तम्) आयोज्यते।
लघुचलचित्र-निर्माण-प्रतियोगिता

पुरस्काराः
प्रथमपुरस्कारः - २१००रू.
द्वितीयपुरस्कारः - ११००रु.
तृतीयपुरस्कारः - ७००रु.

प्रतियोगितायाः नियमाः –

१. संस्कृतेन सोशलमीडियोपरि (फेसबुक्-यूट्यूब्-इन्स्टाग्राम-ट्विटर् इत्यादिषु) प्रसारणयोग्यं लघुचलचित्रं (लघुवीडियो/रील्स केवलम्) निर्माय संस्कृतदिवसे (३०.०८.२०२३ दिनाङ्के) एव प्रसारणीयम्।

२. संस्कृतसप्ताहस्य अन्तिमे दिवसे (0२.०९.२०२३ दिनाङ्के) सायं ५:०० वादने अधःसंलग्नं गूगललिंक् पूरयित्वा प्रसारितायाः सामग्र्याः स्क्रीनशॉट् स्वीकृत्य तस्याः लिंक् चेति उभयमपि तत्र संयोज्य (upload कृत्वा) तद्द्वयमपि https://forms.gle/xFnbx21eFzdoidLx6 सायं ५:१५ वादनपर्यन्तं प्रेषणीयम्।

३. स्क्रीनशॉट-स्वीकरणकाले स्क्रीनमध्ये कालः (५वादनम्) अपि प्रदर्शितः स्यात्। ५:०० वादनानन्तरं स्वीकृतं स्क्रीनशॉट प्रतियोगितायै अर्हं न भविष्यति।

४. पुरस्कारस्य निर्णयः प्रसारितायाः सामग्र्याः गुणवत्तां लोकेन प्रदत्तां प्रतिपुष्टिं च दृष्ट्वा करिष्यते I संस्कृतभारत्याः निर्णायकमण्डलस्य निर्णयः सर्वमान्यो भविष्यति।

५. केवलं मौलिककृतीनां कृते एव पुरस्कारः प्रदाष्यते I

६. पुरस्कृतायाः सामग्र्याः सर्वाधिकारः संस्कृतभारत्याः भविष्यति।

७. इयं प्रतियोगिता देहलीवासिनां कृते एव विद्यते।
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः वार्ताः
🗓२८/०८/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं तद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Rig Moolam G1.mp3
Rig Moolam G1
📢व्याख्यानमाला
अमृतकाले भारतस्य विकासक्रमे भाषाध्यापकस्य भूमिका

🗓️ 28/08/2023 || 11:00 AM
📲Join : https://meet.google.com/ane-srkh-bcs
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वादशी शाम 06:22 तक तत्पश्चात त्रयोदशी

दिनांक - 28 अगस्त 2023
दिन - सोमवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - पूर्वाषाढ़ा प्रातः 05:15 तक तत्पश्चात उत्तराषाढ़ा
योग - आयुष्मान सुबह 09:56 तक तत्पश्चात सौभाग्य
राहु काल - सुबह 07:56 से 09:31 तक
सूर्योदय - 06:20
सूर्यास्त - 07:01
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:35 तक
निशिता मुहूर्त - रात्रि 12:18 से 01:04 तक
व्रत पर्व विवरण - सोमप्रदोष व्रत
🍃सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत्
।।

🔆 सुखं भवतु वा दुःखं भयं भवतु वा क्रोधः लाभः भवतु वा हानिः जीवनं भवतु वा मृत्युः सर्वमेतत् भाग्यस्यैव हस्ते भवति।

♦️sukhadu:khe bhayakrodhau lābhālābhau bhavābhavau. yacca kiṣcittathābhūtam anu daivasya karma tat..

Happiness or misery, fear or anger, gain or loss, birth or death, and all such things are surely the acts of destiny.

Ramayanam,
2..22.22

#Subhashitam
हलवाई दुनिया का सबसे सुखी व आनंदित जीव है।
••कान्दविको विश्वेऽस्मिन् अत्यन्तं सुखी अनन्दितः च जीवः वर्तते।

उसकी वृहद गोलाकार तोंद और मिठाई बनाने में ध्यानस्थ उसकी मुख़ाकृति यह मौन घोषणा करते हैं -- हाँ, हाँ मैं दुनिया का सबसे सुखी व आनंदित जीव हूँ, मैं हलवाई हूँ!
••तस्य विशाल: गोलाकार: तुन्दिल: मिष्टान्ननिर्माणे ध्यानस्थस्य तस्य मुखाकृति: एनां मौनघोषणाम् करोति - आम्, आम्! अहं जगतः सर्वाधिक: सुखी आनन्दपूर्ण: प्राणी अस्मि, अहं कान्दविकोऽस्मि‌।

हलवाई का धंधा बारहमासा है। मेला - ठेला है। तीज-त्यौहार है। सोलह - संस्कार है।
••मिष्टान्नव्यवसाय: चिरस्थायी व्यवसायोऽस्ति। यदा मेलाया: समयो भवति, हरितालिकाव्रतो भवति तथा षोडशसंस्कार: भवति।

मिठाई के बगैर भारतीयों का कोई काम नहीं होता। बच्चा हुआ तो मिठाई, पढ़ाई में अव्वल आया तो मिठाई, नौकरी लगी तो मिठाई, शादी हुई तो मिठाई।
••मिष्टान्नं विना भारतीयानां किमपि कार्यं न भवति। शिशुजन्म भवति चेत् मिष्टान्नम्, अध्ययने प्रथमम् आगच्छति चेत् मिष्टान्नम्, सर्वकारीवृत्ते: प्राप्तिर्भवति चेत् मिष्टान्नम् तथा विवाहोत्सवो भवति चेत् मिष्टान्नम्।

हलवाई लगा रहता है अपनी धुन में, मौन एकदम मौन -- जलेबी, गज्जक, इमरती, बर्फी, बतासे, खाजा, लड्डू, चन्द्रकला।
•• मिष्टान्ननिर्माता निरन्तरं तूष्णीं भूत्वा स्वकार्ये व्यस्तो भवति।कुण्डलिका, गजक:, अमृती, चक्रिका, मीनाण्डि:, मधुशीर्ष:, मोदकम्, चन्द्रकला।

फिर सुबह खस्ता कचौरी और घुघनी, शाम समोसा, आलुचप, पकौड़े और धनिया - लहसुन की चटनी।
••पुन: प्रात: भङ्गुरपिष्टिका चणकव्यञ्जनञ्च,सायं समोषं,भर्जितं पक्वालुकं, पक्वटिका,लशुनधान्यकस्य अवलेह:।

शरीर स्थिर सुखासन में, चेतना को आकार देते हाथ मिठाई के सृजन में।
••तस्य शरीरंं स्थिरसुखासने अस्ति चैतन्योभूयो च स मिष्टान्नसृजने व्यस्तोऽस्ति।

~उमेशगुप्तः

#vakyabhyas
csu.co.in/selfie/

Upload your photo (jpg) to join the 'श्रावणमासः -संस्कृतमासः'
campaign with Central Sanskrit University, Delhi
Live stream scheduled for
Rig Moolam G2.mp3
Rig Moolam G2