संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
ईश्वरं ध्यायति मोदीवर्यः।
क्रियापदे धातुः कः।
Anonymous Quiz
29%
ध्या
40%
ध्यै
18%
ध्य्
12%
ध्याय्
https://youtu.be/oDzWyCCY7I8

अद्यतनी संलापशाला - वाक्याभ्यासः
#samlapshala
पटना में खिल गये हैं अमलास के फूल।
•• पटनानगरे आरग्वधानां पुष्पाणि प्रफ्फुलितानि सन्ति।

कड़ी धूप में हंसता हुआ हर अमलतास हमें सार्थक संघर्ष करने की प्रेरणा देता है।
•• तप्तसूर्ये हसन् प्रत्येकं आरग्वध: अस्मान् सार्थकरूपेण संघर्षं कर्तुं प्रेरयति।

आज रास्ते में पड़ने वाले हर अमलतास के वृक्ष से मेरी अंतरंग बात हुई।
•• अद्य मार्गे प्राप्तेन प्रत्येकं आरग्वधवृक्षेण सह आत्मीयं वार्तालापः अभवत्।

आज का दिन धन्य हुआ।
•• अद्य धन्यः दिवसः अस्ति।

अमलतास के सुनहरे पीले फूलों ने मुझे सिखाया कि मौसम कैसा भी हो खिला जा सकता है।
•• आरग्वधवृक्षाणां सुवर्णपीतपुष्पैः अहं शिक्षितो यत् वातावरणं कथमपि भवेत् , प्रफुल्लयितुं शक्यते।


कीड़ा-मकोड़ा काट ले तो प्याज का रस लगाने से जलन और दर्द में राहत मिलती है
•• यदि कीटपतङ्गादयः दंशयेरन् तर्हि तत्स्थानं पलाण्डुरसस्य लेपनेन दाहवेदनाभ्याम् उपशमनं भवेत्।


डायबीटिज के मरीज को २५ ग्राम अलसी खाना चाहिए।उन्हें पीसी अलसी को आटे मेंं मिलाकर रोटी बनाकर खाना चाहिए।
•• मधुमेहरोगी पञ्चविंशति: ग्रामपरिमिताम् अतसीं खादेत्।स अतसीचूर्णस्य गोधूमचूर्णेन सह मिश्रणं कृत्वा रोटिकां पक्त्वा खादेत्।


गधे की भांति रेंकना ! कथनी और --- करनी और !!
•• गर्दभवत् रासनम्! वचनस्य अनुरूपं कार्यं नास्ति।

कथनी और करनी का भेद जो होता है, यह नई समस्या नहीं है । वह मानव-स्वभाव की दुर्बलता है, जो सदा से चली आ रही है ।
•• कथनं, कार्यम्‌ च एतयोः मध्ये यः भेदः अस्ति सः नूतना समस्या न। स मानवस्वभावस्य दुर्बलत्वमस्ति , य: सनातनकालादारभ्य प्रचलितोऽस्ति।

इस ध्रुव-सत्य को आचार्य भिक्षु ने इन शब्दों में गाया है - जो स्वंय आचरण नहीं करते, अज्ञानी बने हुए चिल्लपों मारते हैं, वे गायों के समूह में गधे की भांति रेंकते हैं।
•• आचार्य: भिक्षु: एतत् ध्रुवसत्यम् एतेषु शब्देषु गीतवान् -
" ये स्वयं नाचरन्ति,अज्ञानीवत् भूत्वा रासभनादं कुर्वन्ति, ते गौसमूहे गर्दभवत् रासन्ते।"

#vakyabhyas
कश्चन ब्रह्मदत्तनामा शुण्डापाने आत्मनः चषकस्य पुरतः उपविष्टः पानमपिबन्नेव चिन्तामग्नः आसीत् । अन्यः कश्चन विश्वदत्तनामा धूर्तः तं दृष्ट्वा सपदि तं पानमपिबत् । ब्रह्मदत्तः रोदितुं प्रारभत् । विश्वदत्तः तं सान्त्वयितुमवदत्, “ भ्रातः, कुतः रोदिषि? अहं अन्यमेकं पानं तुभ्यं क्रीणामि । विनोदायैव खलु अहं तव पानमपिबम् “ इति ।

ब्रह्मदत्तः रुदन्नेव प्रत्यवदत्, “भ्रातः, किं ब्रवीमि? आप्रातः अद्य मम महती दुर्दशा । प्रातः चिराय सुप्तः उद्योगालयं वेलामतिक्रम्य गतः । मम अधीक्षकः कुपितः उद्योगात् मां निष्कासितवान् । गृहं प्रतिनिवर्तितुमुद्यतः अहं याननिःस्थानमगच्छं यत्र मम यानः केनापि चोरेण मुषितः आसीत् । भाटकयानमेकमारुह्य गृहमगच्छम् । भाटकयाने एव अहं मम धनस्यूतमनवधानेन त्यक्तवान् । गृहं गतः विटपुरुषॆण सह रममाणां मम भार्यामपश्यम् । विषण्णः किंकर्तव्यतामूढः शुण्डापानमागत्य प्राणत्यागार्थं विषपूर्णं चषकं पिपासामि । तदपि त्वं पिबसि । अहो धिङ्मां दुर्भाग्यम् ।“

~ जी एस् एस् मूर्तिः

#hasya
🍃पीत्वा रसं तु कटुकं मधुर समानं माधुर्यमेव जनयेन्मधुमक्षिकासौ।
सन्तस्तथैव समसज्जनदुर्जनानां श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति॥


🔅असौ मधुमक्षिका कटुवंफ मधुर (वा) रसं समानं पीत्वा माधुर्यम् एव जनयेत् तथैव सन्तः समसज्जनदुर्जनानां वचः श्रुत्वा मधुरसूक्तरराम् सृजन्ति ।

जिस प्रकार यह मधुमक्खी मीठे अथवा कड़वे रस को एक समान पीकर मिठास ही उत्पन्न करती है, उसी प्रकार सन्त लोग सज्जन व दुर्जन लोगों की बात एक समान सुनकर सूक्ति रूप रस का सृजन करते हैं।

🍀सन्त लोग सज्जन और दुर्जन में भेदभाव न कर दोनों की बात सुनकर अच्छी बातें कहते हैं, जिस प्रकार मधुमक्खी मीठा अथवा कड़वा दोनों रस एक समान पीकर मधु का ही निर्माण करती है।

#Subhashitam
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰उपकरणानाम् उपयोगः
🗓01 दिसम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (आधुनिकानाम् उपकरणानाम् उपयोगेन लाभाः के हानयः काः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - अष्टमी सुबह 07:21 तक तत्पश्चात नवमी

⛅️दिनांक - 01 दिसम्बर 2022
⛅️दिन - गुरुवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - हेमंत
⛅️मास - मार्गशीर्ष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - शतभिषा सुबह 06:12 तक तत्पश्चात पूर्वभाद्रपद
⛅️योग - हर्षण सुबह 09:34 तक तत्पश्चात वज्र
⛅️राहु काल - दोपहर 01:50 से 03:11 तक
⛅️सूर्योदय - 07:04
⛅️सूर्यास्त - 05:53
⛅️दिशा शूल - दक्षिण दिशा में
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/QpxE86NdewU