संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - षष्ठी सुबह 11:04 तक तत्पश्चात सप्तमी

दिनांक - 29 नवम्बर 2022
दिन - मंगलवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - शुक्ल
नक्षत्र - श्रवण सुबह 08:38 तक तत्पश्चात धनिष्ठा
योग - ध्रुव दोपहर 02:53 तक तत्पश्चात व्याघात
राहु काल - दोपहर 03:11से 04:32 तक
सूर्योदय - 07:02
सूर्यास्त - 05:53
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:17 से 06:10 तक
श्रीमद्भगवद्गीता
संस्कृत संवादः (Sanskrit Samvadah)
श्रीमद्भगवद्गीता - पञ्चमोऽध्यायः
#gita
Live stream scheduled for
🍃परनिन्दासु पाण्डित्यं स्वेषु कार्येष्वनुद्यमः।
प्रद्वेषश्च गुणज्ञेषु पन्थानो ह्यापदां
त्रयः॥

🔆अन्येषां कार्याणां निन्दाकरणे स्वकौशलं तथा स्वकार्येषु आलस्यं गुणिजनेभ्यः गुणग्राहिभ्यः च द्वेषः एते त्रयः विपत्त्याः मार्गाः भवन्ति।

दूसरों की निंदा करने में पाण्डित्य (चतुरता), अपने कार्यों में आलस्य तथा गुणी व गुणज्ञ व्यक्तियों से द्वेष, ये तीन विपत्तियों के मार्ग है ।

#Subhashitam
देवोपसनाङ्कुरुते वृद्धः।
गुणसन्धिः कुत्रास्ति वाक्ये सूत्रं च किम्।
Anonymous Quiz
20%
उपासनाङ्कुरुते - अदेङ्गुणः
38%
देवोपासना - अदेङ्गुणः
6%
कुरुते वृद्धः - आद्गुणः
35%
देवोपासना - आद्गुणः
दिमाग में कीड़ा होने की बात तब की जाती है जब इंसान का दिमाग किसी काम में चलना बंद हो जाता है।
•• मस्तिष्के कीटको भवति इति चर्चा तदा भवति यदा मानवस्य मस्तिष्कं कस्मिंश्चित् कार्ये निष्क्रियो भवति।

क्योंकि तब उसे कहा जाता है की अपने दिमाग में कोई कीड़ा चलाकर काम कर दो।
•• यतोहि तदा मस्तिष्के कीटकं धावयित्वा कार्यं कर्तुं कथ्यते।

कीड़ा होने की बात तब भी कही जाती है जब इंसान बहकी बहकी बाते करने लगता है।
•• कीटकत्वचर्चा तदापि कथ्यते यदा मानव: अनर्गलवार्तां कर्तुमारभते।

लेकिन ये बात उस कीड़े की नहीं है असली कीड़े की है।
•• परन्तु एषा चर्चा तस्मिन् कीटकविषये नास्ति,अपितु वास्तविककीटकविषये अस्ति।

जी हाँ, असली कीड़ा जोकि एक इंसान के दिमाग में चला गया।
••आम्, वास्तविकः कीटको य: मनुष्यस्य मस्तिष्के प्रविष्ट्वान्।

यह 15 सेंटीमीटर का कीड़ा है जिसने एक आदमी के दिमाग में ही अपना आशियाना बना लिया।
•• एष पञ्चदश सेमीपरिमितः कीटकोऽस्ति यः पुरुषस्य मस्तिष्के एव स्वगृहं निर्मितवान् अस्ति।

इस व्यक्ति को पिछले छह महीनों से सर दर्द की शिकायत थी।
•• एष जनो विगतषड्मासेभ्य: शिरोवेदनाया: पीडितो अस्ति।

इनका नाम वांग मिंग है।
••अस्य नाम वांग-मिंग: अस्ति।

वे खड़े खड़े बेहोश हो जाते थे।
•• स तिष्ठन् मुर्च्छितो भवति स्म।

कई बार उन्होंने डॉक्टरों को दिखाया लेकिन फिर भी कोई बात स्प्ष्ट नहीं हो सकी।
•• बहुवारं सः चिकित्सकान् दर्शयितवान् परन्तु तदपि किमपि स्पष्टीकरणं भवितु नाशक्यत।

बाद में जब स्कैन किया गया तब पता चला कि वांग के दिमाग में कीड़ा है, जोकि कोई छोटा मोटा कीड़ा नहीं बल्कि 15 सेंटीमीटर लंबा है।
•• पश्चात् यदा यंत्रेण मस्तिष्कपरीक्षणं कृतं तदा ज्ञातं यत् वाङ्गस्य मस्तिष्के एकः कीटकोऽस्ति, यः लघुकृमिः नास्ति अपितु पञ्चदशसेमीपरिमित: दीर्घ: अस्ति।

इसके बाद तीन घण्टे का समय लेकर डॉक्टर ने वह कीड़ा बहार निकाला।
•• तदनन्तरं त्रिघण्टां गृहीत्वा शल्यचिकित्सक: कीटकं बहिः निष्कासितवान् ।

ऑपरेशन के बाद जब उस कीड़े को पानी में डाला गया तो वह कीड़ा ज़िंदा था और आराम से पानी में तैर रहा था।
•• शल्यक्रियायाः अनन्तरं यदा सः कीटको जले स्थापितः तदा सः कीटको जीवित: आसीत् तथा जले सुखेन तरति स्म ।

#vakyabhyas
ब्रह्मदत्तः नगर्यां प्रथितः धनिकः न्यायवादी(lawyer) आसीत् | तथापि कृपणः सः कस्मैचिदपि दीनाय कदापि धनं न ददौ । दीनसहायः देवदत्तनामा तमागत्य अपृच्छत्, “आर्य, भवान् प्रथितः न्यायवादी प्रभूतं धनमर्जितवान् च । कथमिदं यत् भवान् कदापि दीनेभ्यः साहाय्यं धनरूपेण न कृतवान्” इति ।

ब्रह्मदत्तः गंभीरस्वरेण अवदत् , “ भोः, भवता विदितं किं मम मात्रा अर्बुदरोगग्रस्तया रुग्णालयसेवार्थं प्रत्यहं दशसहस्रं रूप्यकाणि व्ययितानि इति?” । किञ्चित्संभ्रान्तः देवदत्तः अवदत्, “न विदितम्” इति । ब्रह्मदत्तः पुनरुवाच, “ भवता विदितं किं यन्मम कलत्रयुतः भ्राता युद्धे व्रणितः भूत्वा उद्योगासमर्थः चक्रयुतासने सञ्चरन् कालं क्षपयति?”। देवदत्तः कुण्ठितवचनः नम्रः बभूव । पुनरवदत् ब्रह्मदत्तः, “ भवता विदितं किं यन्मम अनुजायाः भर्ता मार्गापघाते अम्रियत । मम अनुजायाः त्रीण्यपत्यानि इति?” ।

यावत् देवदत्तः “भवतः क्षमां याचे । नितरां दुःखितोऽस्मि” इति विवदिषुरासीत् तावदेव ब्रह्मदत्तः उवाच, “ यद्यहं तेभ्यः किञ्चिदपि साहाय्यं न दत्तवान् इतरेभ्यः किं प्रयच्छेयम्?” ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓30 नवम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - सप्तमी सुबह 08:58 तक तत्पश्चात अष्टमी

दिनांक - 30 नवम्बर 2022
दिन - बुधवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - शुक्ल
नक्षत्र - धनिष्ठा सुबह 07:11 तक तत्पश्चात शतभिषा
योग - व्याघात दोपहर 12:02 तक तत्पश्चात हर्षण
राहु काल - दोपहर 12:28 से 01:50 तक
सूर्योदय - 07:03
सूर्यास्त - 05:53
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:18 से 06:10 तक