संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
https://youtu.be/urCF57yJIc4
अद्यतनी संलापशाला

#samlapshala
पोलैण्डदेशस्य वार्साविश्वविद्यालयस्य पुस्तकालयस्य भित्तौ उत्कीर्णा उपनिषदुक्तयः

#celebrating_sanskrit
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि 🚩

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - एकादशी शाम 05:22 तक तत्पश्चात द्वादशी

⛅️दिनांक - 21 अक्टूबर 2022
⛅️दिन - शुक्रवार
⛅️अयन - दक्षिणायन
⛅️ऋतु - शरद
⛅️मास - कार्तिक
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - मघा दोपहर 12:28 तक तत्पश्चात पूर्वाफाल्गुनी
⛅️योग - शुक्ल शाम 05:48 तक तत्पश्चात ब्रम्ह
⛅️राहु काल - सुबह 10:58 से 12:24 तक
⛅️सर्योदय - 06:39
⛅️सर्यास्त - 06:09
⛅️दिशा शूल - पश्चिम दिशा में
⛅️बराह्ममुहूर्त - प्रातः 04:59 से 05:49 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 21th अक्टूबर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🍃यस्य जीवदया नास्ति तस्य सच्चारितं कुतः।।
नहि भूतद्रुहां कापि क्रिया श्रेयस्करी भवेत् ।।

🔅यस्य समीपे जीवान् प्रति दयाभावः नास्ति सः सदाचारी कथम् सिद्ध्यते
वस्तुतः यः जीवं हन्ति तस्य किमपि कार्यं कल्याणकारकं न भवति|

जिसे जीवदया नही है उसके सदाचार कैसे हो सकता है । वास्तव मे जीवघात करने वालो की कोई भी क्रिया श्रेयस्कर नही होती ।।

#Subhashitam
मार्जालः आत्मानं पश्यति।
आत्मानम् इति शब्दस्य प्रातिपदिकं विभक्तिश्च का।
Anonymous Quiz
12%
आत्मन द्वितीया
73%
आत्मन् द्वितीया
10%
आत्मा प्रथमा
6%
आत्मा द्वितीया
सः नीशारं परिवपति ।
= वह रजाई ओढ़ता है।

अहं कम्बलं परिवपामि ।
= मैं कम्बल ओढ़ता हूँ।

कुड्यम् अहिः आरोहति ।
= दीवार पर सर्प चढ़ता है ।

किं भवतां गेहे किलिञ्जकम् अस्ति ?
= आप सबके घर में चटाई है ?

सूर्यः उदितः।
= सूर्योदय हो गया।

साम्प्रतं तु जागृहि!
=अब तो तुम जागो/ जाग जाओ!

झटिति शय्यां त्यज।
=तुरन्त बिस्तर छोड़ो।

साम्प्रतं गच्छामि।
=अभी मैं जा रहा/रही हूँ।

अति विलम्बते हो!
=बहुत देर हो रही है हो!

किञ्चित् तिष्ठतु!
=थोड़ा रुकिए/ठहरिए!

अहं सद्यः आगच्छामि।
=मैं तुरन्त आ रहा/रही हूँ।


पिता पुत्रम् आह्वयति।
= पिता पुत्र को बुला रहा है।

त्वं मां किमर्थं न आह्वयसि?
= तुम मुझे क्यों नहीं बुलाते हो?

अहं भगवन्तम् आह्वयामि।
= मैं भगवान् को बुलाता हूँ।

#vakyabhyas