संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 पात्रपरिचयः
🗓 22nd अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(पाकशालायां उपयुञ्जानां पात्राणां परिचयः दातव्यः यथा मृत्पात्राणि ताम्रपात्राणि लोहपात्राणि....)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वादशी शाम 06:02 तक तत्पश्चात त्रयोदशी

दिनांक - 22 अक्टूबर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - पूर्वाफाल्गुनी दोपहर 01:50 तक तत्पश्चात उत्तराफाल्गुनी
योग - ब्रह्म शाम 05:13 तक तत्पश्चात इन्द्र
राहु काल - सुबह 09:32 से 10:58 तक
सूर्योदय - 06:39
सूर्यास्त - 06:09
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:59 से 05:49 तक
निशिता मुहूर्त - रात्रि 11:59 से 12:49 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 पात्रपरिचयः
🗓 22nd अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(पाकशालायां उपयुञ्जानां पात्राणां परिचयः दातव्यः यथा मृत्पात्राणि ताम्रपात्राणि लोहपात्राणि....)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
वार्ता: संस्कृत में समाचार | News in Sanskrit - YouTube
https://m.youtube.com/watch?v=i5ReW32q3Ko

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃ध्वान्तं दिवाकरस्येव शीतं चित्ररुचेरिव।
भैषज्यदायिनो देहाद् रोगित्वं प्रपलायते||

🔅यथा सूर्यस्य किरणैः अन्धकारः नष्टः भवति अग्निना शीतं नष्टं भवति च तथैव यः पीडितेभ्यः भेषजस्य (औषधस्य) दानं करोति तस्य शरीरात् रोगः पलायते| सः रोगी न भवति |

जिस प्रकार सूर्य से अन्धकार और अग्नि से शीत दूर भागता है उसी प्रकार औषधदान करने वाले मनुष्य में शरीर से रोगीपना दूर भागता है ।

#Subhashitam
कस्य शब्दस्य सम्बोधनम् असमीचीनम् अस्ति।
Anonymous Quiz
43%
माता - मातः
30%
अम्बा - अम्बे
3%
दुर्गा - दुर्गे
25%
जननी - जननि
वयं वर्णैः खेलामः ।
=हम सब रंगो से खेल रहे हैं ।

परस्परं वर्णं लेपयामः ।
= एक दूसरे को रंग लपेट रहे हैं ।

कश्चित् कस्यचित् कपोलयोः लेपयति ।
=कोई किसी के गालों पर लगा रहा हैं ।

तु कश्चित् कस्यचित् आमुखं हि रञ्जयति ।
= तो कोई किसी का पूरा मुँह ही रँग रहा है ।

बालकाः प्रक्षेपकेन सर्वान् रञ्जयन्ति ।
= बच्चे पिचकारी से सबको रंग रहे हैं ।

केचन तु करकेन उदञ्चनेन च वर्णैः स्नापयन्ति ।
= कोई कोई तो लोटे और बाल्टी से रंगो से नहला रहे हैं ।

सर्वे वर्णोत्सवे अतीव आनन्दिताः सन्ति ।
= सभी रंगोत्सव में बहुत आनन्दित हैं ।

देहं होलीवर्णेषु मनः च प्रमवर्णे निमज्जयताम् ।
= शरीर होली के रंगों में और मन प्रेम के रंगों डूब जाए ।

सर्वेभ्यः स्नेहपूर्णाः मङ्गलकामनाः ।
= सबके लिये प्रेमपूर्ण शुभकामनाएँ ।

कः अस्ति।
= कौन है।

भवान् कम् पश्यति।
= आप किसको देखते हैं।

भवान् केन मिलति।
= आप किससे मिलते हैं।

भवान् कस्मै पयः ददाति।
= आप किसको पानी देते हैं।

कस्मात् धनम् पतति।
= किससे धन गिरता है।

कस्य धनम् पतति।
= किसका धन गिरता है।

कस्मिन् यशः अस्ति।
= किसमें यश है।


#vakyabhyas
एकः गुरुः बहु विस्मर्ता । कक्षायां पादत्राणविस्मरणस्य तस्य नित्यः स्वभावः। अतः विद्यार्थिषु कश्चन ते अग्रिमे वर्गे नयति स्म।
तदा गुरुः अवदत् भोः भरतेन चतुर्दशवर्षपर्यन्तं पालितौ। भवता एकहोराम् अपि न शक्यं किम् इति।

#hasya
श्वः परश्वः च संलापशालायाः अवकाशः वर्तते।
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - त्रयोदशी शाम 06:03 तक तत्पश्चात चतुर्दशी

दिनांक - 23 अक्टूबर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - उत्तराफाल्गुनी दोपहर 02:14 तक तत्पश्चात हस्त
योग - इन्द्र शाम 04:07 तक तत्पश्चात वैधृति
राहु काल - शाम 04:42 से 06:08 तक
सूर्योदय - 06:40
सूर्यास्त - 06:08
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:00 से 05:50 तक
🍃दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं
घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् ।
छिन्नं छिन्नं पुनरपि पुनः स्वादुदं चेक्षुदण्डम्
प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम्।।

🔅स्वर्णः पुनः पुनः दग्धे सति सुन्दरं वर्णं धरति, चन्दनं अपि पुनः पुनः घृष्टे अपि सुगन्धं न त्यजति ईक्षुदण्डः च पुनः पुनः छेदने सति स्वादुतां (मधुरता ) न त्यजति तथैव सज्जनस्य मरणसमये अपि तस्य प्रकृतिः (स्वभावः) विकृतिं न प्राप्नोति|

स्वर्ण बार बार जलाये जाने पर भी सुन्दर वर्ण का धारक होता है, चन्दन बार बार घिसे जाने पर भी सुन्दर गन्ध से युक्त होता है और ईख बार बार काटे जाने पर भी मधुर स्वाद को देने वाला होता है सो ठीक ही है क्योंकि प्राणान्त होने पर भी उत्तम मनुष्यों की प्रकृति-- स्वभाव मे विकार नहीं होता ॥

#Subhashitam