संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - पूर्णिमा अपरान्ह 03:28 तक तत्पश्चात प्रतिपदा

दिनांक - 10 सितम्बर 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - शतभिषा सुबह 09:37 तक तत्पश्चात पूर्वभाद्रपद
योग - धृति अपरान्ह 02:55 तक तत्पश्चात शूल
राहु काल - सुबह 09:31 से 11:04 तक
सूर्योदय - 06:25
सूर्यास्त - 06:48
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:52 से 05:38 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 10th सितम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता।
अभ्यासेन न लभ्यन्ते चत्वारः सहजा
गुणाः।।

दान देना, बातचीत में मधुर वाणी का प्रयोग करना, धीरज रखना और उचित-अनुचित का ज्ञान, ये चारों गुण स्वाभाविक होते हैं। इन्हें अभ्यास से प्राप्त नहीं किया जा सकता।

🔅दानकरणं मधुरभाषणं धैर्यम् उचित-अनुचितयोः विवेकः एते गुणाः अभ्यासेन न अपितु सहजतया एवागच्छन्ति।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
Lesson - 7 1.त्वं अत्र असि। You are here. 2 त्वं तत्र न असि। You are not there. 3 त्वं अन्यत्र असि। You are elsewhere. 4 त्वं कुत्र असि। Where are you? 5 त्वं सर्वत्र असि। You are everywhere. 6 त्वं इदानीं अत्र असि। Now you are here. 7 त्वं सर्वदा…
Day - 8

1. स: तत्र पुस्तकं न नयति।
He is not taking the book there.

2 स: अत्र किं आनयति?
What is he bringing here.

3 स: किमर्थं तत्र गच्छति?
Why is he going there?

4 स: तत्र किं पठति?
What is he reading there?

5 स: सर्वत्र किं पश्यति?
What is he seeing every where?

6 स: शृणोति वा न वा?
Isn' t he listening ?

7 स: अत्र किं खादति?
What is he eating here?

8 स: तत् क्रीणाति।
He is buying that.

9 स: कुत्र उपविशति?
Where is he sitting?

10 स: किं करोति।
What is he doing?

Day - 9

1. सा मारयति।
She is killing.

2. सा दण्डयति।
She is punishing.

3. सा रक्षयति।
She is protecting.

4. सा शिक्षयति।
She is teaching.

5. सा पोषयति।
She is feeding.

6. सा त्रासयति।.
She is frightening.

7. सा क्षालयति।.
She is cleaning.

8. सा ताडयति।
She is beating.

9. सा चोरयति।.
She is stealing.

10. सा पूरयति।
She is filling.

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰यण्-सन्धिः
🗓 10th सितम्बर 2022, शनिवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 11th सितम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Now a days the biggest sacrifice is when somebody take out phone from charging and put it on someone else's phone.

#hasya