संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Audio
श्रीमद्भगवद्गीता [06.22]
🍃यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। 
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते
।।6.22।। 

♦️yaM labdhvaa chaaparaM laabhaM manyate naadhikaM tataH|
yasminsthito na duHkhena guruNaapi vichaalyate||6.22||

6.22 Which, having obtained, he thinks there is no other gain superior to it; wherein estabished, he is not moved even by heavy sorrow. 

।।6.22।। और जिस लाभ को प्राप्त होकर उससे अधिक अन्य कुछ भी लाभ नहीं मानता है और जिसमें स्थित हुआ योगी बड़े भारी दुख से भी विचलित नहीं होता है।। 

#geeta
🌞 ~ *आज का हिन्दू पंचांग* ~ 🌞

*दिनांक - 09 जनवरी 2022*
*दिन - रविवार*
*विक्रम संवत - 2078*
*शक संवत -1943*
*अयन - दक्षिणायन*
*ऋतु - शिशिर*
*मास - पौस*
*पक्ष - शुक्ल*
*तिथि - सप्तमी सुबह 11:10 तक तत्पश्चात अष्टमी*
*नक्षत्र - रेवती पूर्ण रात्रि तक*
*योग - परिघ सुबह 10:50 तक तत्पश्चात शिव*
*राहुकाल - शाम 04:52 से शाम 06:14 तक*
*सूर्योदय - 07:19*
*सूर्यास्त - 18:12*
*दिशाशूल - पश्चिम दिशा में*
गुरुगोविंदसिंहः सिक्खानां ________ गुरुः आसीत्।
Anonymous Quiz
12%
दशः
65%
दशमः
7%
दशवः
11%
दशमम्
5%
दशमी
*महाभारतस्य प्रसङ्गः! दुर्योधनस्य दूतस्य उलुकस्य युधिष्ठिरेण सह संवादः।*

महाभारतस्य युद्धात् प्राक् दुर्योधनः शकुनिपुत्रम् उलुकं कौरवाणां दूतत्वेन पाण्डवानां सकाशम् अप्रेषयत्।

पाण्डवानां सभायां पाण्डवाः भगवान् श्रीकृष्णः, धृष्टद्युम्नः च आसन्।

उलुकः तत्र गत्वा धर्मराजं युधिष्ठिरं प्रणम्य अवदत् हे राजन्! अहं केवलं दूतोऽस्मि। अपिच मम विश्वासः अस्ति यद् भवान् दूतस्य रक्षणं कुर्यात्। दुर्योधनस्य सन्देशं श्रावयितुम् अहम् आगतवान्। सन्देशः तस्यैव अस्ति शब्दावलिः अपि तस्यैव अस्ति।

युधिष्ठिरः तस्मै आश्वासनं प्रदाय अवदत् हे उलुक! मम प्रियानुजः दुर्योधनः यदुक्तवान् तदेव निर्भयेण कथय! इति।

उलुकः अवदत् महाराज!
धृतराष्ट्रपुत्रः दुर्योधनः एवम् उक्तवान् - त्वं द्यूते पराजितः अभवः। तव पत्नीं यदा राजसभाम् आनीय तस्याः वस्त्रहरणं भवति स्म तदा यूयं सर्वे तूष्णीं स्थित्वा सर्वम् अपमानं सहध्वे स्म।

यूयं मम दासाः स्थ। मम आदेशानुसारं यूयं द्वादशवर्षाणि यावत् वनवासं समाप्य एकवर्षं यावद् अज्ञातवासत्वेन विराटराजस्य दासत्वं स्वीकृत्य कालयापनस्य अन्तिमे काले अहं युष्माकम् अज्ञातवासं भङ्गम् अकरवम्।

नियमानुसारं युष्माभिः पुनः वनं प्रति गन्तव्यम्। युद्धस्य विचारः युष्माभिः कदापि न करणीयः यतः ये स्वपत्न्याः रक्षां कर्तुं न शक्नुवन्ति ते नपुंसकाः भवन्ति।

अतः मम आदेशः यद् यूयं पुनः वनवासं गच्छत, ततः आगत्य माम् इन्द्रप्रस्थं याचत, सम्भवतः तदा अहं युष्मभ्यम् इन्द्रप्रस्थं दद्याम्।

यदि एवं कर्तुं न शक्नोषि तर्हि आत्मानं धर्मात्मा इति कथनं त्यज।
वासुदेवः कृष्णः युष्माकं कृते मां पञ्चग्रामान् अयाचत परन्तु अहं न अददाम्, यतोहि त्वम् अधर्मी असि। तव पत्न्याः स्वाभिमानस्य अपेक्षया तव राजमुकुटं प्रति मोहः अधिकः। यदि एवं न अभविष्यत् तर्हि त्वं दूतं न अप्रेषयिष्यः, प्रत्युत युद्धम् अकरिष्यः।

यः स्वपत्न्याः अपमानं सोढ्वा अपि तूष्णीमेव तिष्ठति सः क्षत्रियः तु न, मनुष्योऽपि न भवति। सः नपुंसकः भवति।

अतः पुनः कथयामि यद् युद्धस्य विचारं त्यक्त्वा यूयं विराटराजस्य दासत्वं स्वीकृत्य पुनः जीवनं कुरुत।

परन्तु यदि युद्धं भवेत् तर्हि निश्चयेन अहं युष्मान् सर्वान् हनिष्यामि। अतः यूयम् इदानीं यत्र स्थ तत्रैव तिष्टत।

अन्ते श्रीकृष्णः अवदत् हे धूर्तशकुनिपुत्र उलुक! त्वं तु दुर्योधनस्य सन्देशं श्रावयित्वा स्वकर्तव्यस्य पालनम् अकरोः। वयं च तच्छ्रुत्वा अस्माकं कर्तव्यस्य पालनं कुर्मः।

इदानीं त्वं गच्छ। गत्वा मूढदुर्योधनं कथय यद् हे दुर्योधन! त्वं तु क्षत्रियवद् जीवितुं तु न अशक्नोः, परन्तु क्षत्रियवद् वीरगतिं प्राप्तुं प्रयत्नं कुरु। यतः क्षत्रियः भूत्वा मृत्युवरणं सरलकार्यं न अपितु कठिनकार्यं भवति।
*-प्रदीपः!*
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)

ूलश्लोकः-74
निवेदयित्वाऽभिज्ञानं प्रवृत्तिं विनिवेद्य च।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम्‌।।74।।

श्लोकान्वयः -
(ततश्च हनुमान्‌) अभिज्ञानं निवेदयित्वा* प्रवृत्तिं च
(रामस्य) विनिवेद्य वैदहीं समाश्वास्य च तोरणं मर्दयामास।74।।

हिन्दी-अनुवाद -
उसके बाद हनुमान्‌ राम की परिचायक अंगूठी सीता को देकर सीताहरण के बाद राम सुग्रीव की मैत्री पर्यन्त का सारा वृत्तन्त सुनाया। फिर केवल सीता को ही जो पता हो ऐसे राम के अंग के चिह्न के बारे में बताया एवं ‘शीघ्र ही राम आने वाले हैं’ ऐसा कहकर सीता को आश्वस्त कर अशोक वाटिका एवं उसके प्रवेशद्वार को ध्वस्त कर दिया।।74।।

English Meaning

अभिज्ञानम् as token of recognition (Rama's ring), निवेदयित्वा having presented, प्रवृत्तिं च the entire account, निवेद्य च having related, वैदेहीम् daughter of the king of Videha with its capital at Mithila, Sita, समाश्वास्य having consoled, तोरणम् outer gate of the garden, मर्दयामास crushed.

Hanuman delivered Rama's ring to Sita as a token of recognition, related the whole story and consoled her. He then crushed the arch (of the outer gate of the garden) before leaving.

#SankshepaRamayanam
Audio
श्रीमद्भगवद्गीता [06.23]
🍃तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्। 
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा
।।6.23।। 

♦️taM vidyaad duHkhasaMyogaviyogaM yogasaMj~nitam|
sa nishchayena yoktavyo yogo'nirviNNachetasaa||6.23||

6.23 Let that be known by the name of Yoga, the severance from union with pain. This Yoga should be practised with determination and with an undesponding mind. 

।।6.23।। दुख के संयोग से वियोग को ही योग कहते हैं जिसे जानना चाहिये उस योग का अभ्यास उकताहटरहित चित्त से निश्चयपूर्वक करना चाहिये।। 

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Ideal Bhartiya.
(आदर्शः भारतीयः)
Date : 10thJanuary 2022,
Monday.
Please Join the voicechat on time.
😇 Please come prepared to discuss ( आदर्शः भारतीयः कीदृशः भवितव्यः। )in Sanskrit, If possible.
We are waiting for you.😇
Set a reminder.


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Audio
श्रीमद्भगवद्गीता [06.24]
🍃सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः। 
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः
।।6.24।। 

♦️sa~NkalpaprabhavaankaamaaMstyaktvaa sarvaanasheShataH|
manasaivendriyagraamaM viniyamya samantataH||6.24||

6.24 Abandoning without reserve all desires born of Sankalpa (thought and imagination) and completely restraining the whole group of the senses by the mind from all sides. 

।।6.24।। संकल्प से उत्पन्न समस्त कामनाओं को निशेष रूप से परित्याग कर मन के द्वारा इन्द्रिय समुदाय को सब ओर से सम्यक् प्रकार वश में करके।। 

#geeta
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Ideal Bhartiya.
(आदर्शः भारतीयः)
Date : 10thJanuary 2022,
Monday.
Please Join the voicechat on time.
😇 Please come prepared to discuss ( आदर्शः भारतीयः कीदृशः भवितव्यः। )in Sanskrit, If possible.
We are waiting for you.😇
Set a reminder.


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes Sanskrit news.
https://youtu.be/Eamo1sRdd5I