संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
GSP Sanskrit Classes.pdf
364.3 KB
🍃अपि संपूर्णतायुक्तै: कर्तव्या सुहृदो बुधै:।
नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते


🔆 भवन्तु नाम भवतां नैकानि मित्राणि तथापि उत्तमगुणसम्पन्नम् एकं जनं स्वमित्रं अवश्यं कुर्वन्तु यतो हि तस्य साहाय्यं सदैव अपेक्षते यथा चन्द्राय तारागणानां स्थितौ अपि समुद्रावश्यकता भवत्येव।

आपके कितने भी मित्र क्यों न हों, किन्तु सर्वगुणसम्पन्न विद्वान व्यक्ति को भी अपना मित्र अवश्य बनाना चाहिये। समुद्र को अथाह जलराशि के होते हुए भी ज्वार उत्पन्न करने के लिये चन्द्रमा की आवश्यकता पड़ती है।

Even a learned person endowed with all virtues needs friends, just as the sea needs the moon to produce tides even when it is a bottomless water mass.

#Subhashitam
नश् (नश्यति) धातोः क्तवतु प्रत्ययस्य रूपं किम्।
Anonymous Quiz
13%
नशितवान्
63%
नष्टवान्
17%
नाशितवान्
7%
नन्ष्टवान्
संस्कृत संवादः । Sanskrit Samvadah
कुछ वर्षों बाद छोटे भाई की कन्या का विवाह आया। •• कतिपयवर्षेभ्यः अनन्तरं जघन्यजस्य कन्यायाः विवाहस्य दिवस: आगत:। उसने सोचा- "बड़े आखिर बड़े ही होते हैं, जाकर मना लाना चाहिए,अब ऐसी भी क्या नाराजगी! •• सः चिन्तितवान्- "ज्येष्ठ: सदैव ज्येष्ठ: एव भवति, गत्वा…
एक सम्बन्धी ने बताया, "तुम्हारा बडा भाई एक संत के पास प्रतिदिन जाता है और उनका बहुत आदर भी करता है और कहना भी मानता है!"
•• एको बन्धुजन: अवदत् , " तव ज्येष्ठ: एकं साधुं निकषा प्रतिदिनं गच्छति,तस्य बहु सम्मानमपि करोति तथा तस्य विचारेण सहमतोऽपि भवति।"

छोटा भाई उन संत के पास पहुँचा और पिछली सारी बातें बताते हुए अपनी गलती के लिए क्षमा याचना की तथा गहरा
पश्चात्ताप व्यक्त किया और उनसे प्रार्थना की, "आप किसी भी तरह मेरे भाई को मेरे यहाँ आने के लिए राज़ी कर दे !"
•• जघन्यज: तं साधुं प्राप्य पूर्वान् सर्वान् अतीतप्रसङ्गान् कथयन् स्वस्य त्रुटिकार्यस्य कृते क्षमायाचितवान् तथा
पश्चात्तापं प्रकट्य तं प्रार्थितवान् , "भवान् कथंचिदपि ज्येष्ठं मम स्थाने आगन्तुं प्रेरितं कुर्या:।"

दूसरे दिन जब बड़ा भाई सत्संग में गया तो संत ने उससे पूछा, "क्या तुम्हारे छोटे भाई के यहाँ कन्या का विवाह है ?तुम क्या क्या काम संभाल रहे हो ?"
•• अन्येद्यु: यदा ज्येष्ठ: सत्सङ्गे आगत: तदा साधुजन: तं अपृच्छत् , " किं तव जघन्यजस्य गृहे कन्याया: विवाहोऽस्ति?त्वं किम्-किं कार्यं सम्पादयसि?"

"मैं तो विवाह में सम्मिलित ही नही हो रहा गुरुदेव । कुछ वर्ष पूर्व मेरे छोटे भाई ने मुझे ऐसे कड़वे वचन कहे थे, जो आज भी मेरे हृदय में काँटे की तरह खटक रहे हैं !" बड़े भाई ने कहा ।
••"गुरुदेव! अहं विवाहसमारोहे सम्मिलितं न भवामि।कतिपयवर्षेभ्य: पूर्वं मम जघन्यज: माम् एतादृशं कटुवचनम् उक्तवान् आसीत् , य: अद्यापि मम हृदये कण्टकवत् तुदति।" इति ज्येष्ठ: अवदत्।

संत जी ने कहा, "सत्संग के बाद मुझसे मिल कर ही जाना है..जरूरी काम है....!"
•• साधुः अवदत्, "सत्संगस्य अनन्तरं मां मिलित्वा गच्छे: ... महत्त्वपूर्णं कार्यम् अस्ति...!"

सत्संग समाप्त होने पर वह संत के पास पहुँचा, उन्होंने पूछा,"मैंने गत रविवार को जो प्रवचन दिया था उसमें मैंने क्या
कहा था?ज़रा याद करके बताओ।"
•• सत्संगस्य अन्ते सः साधुं प्राप्तवान्, साधु: पृष्टवान् - "गत रविवासरे मया दत्ते प्रवचने अहं किं कथयितवान् आसम्?
केवलं मां स्मृत्वा बोधयतु।"

अब बड़ा भाई बिलकुल मौन!
•• इदानीं ज्येष्ठ: पूर्णत: मौनम्!

काफी देर सोचने के बाद हाथ जोड़ कर बोला, "माफी चाहता हूँ गुरुदेव, कुछ याद नहीं आ रहा। कौन सा विषय था?
•• चिरकालं चिन्तनं कृत्वा हस्तौ संयोज्य सः अवदत्, "क्षम्यतां गुरुदेव! अहं किमपि स्मर्तुं न शक्नोमि। विषयः कः आसीत्?"

~उमेशगुप्तः

#vakyabhyas
कौतुकः त्रिचक्रिकाचालकं प्रति - रेलस्थानकं गन्तुं कियत् स्वीकरोति।
चालकः - ५० रूप्यकाणि
कौतुकः - २० एव पर्याप्तानि।
चालकः - को वा नेष्यति एतावत्सु ।
कौतुकः - पृष्ठम् उपविश अहं नयेयम् ।

#hasya
परिचायिका.pdf
891.1 KB
अनुसन्धानसरणिः
अक्टोबर्-मासस्य अष्टाविंशतितमे दिनाङ्के (October 28, 2023) UPenn-विश्वविद्यालयस्य संस्कृतविभागेन आयोज्यमानः अष्टमः वार्षिकः संस्कृतसमावेशः सहर्षं निवेद्यते।
कार्यक्रमः अन्तरजालमाध्यमेन अभिमुखं च भविष्यति ।
अधिकविवरणाय पञ्जीकरणाय च पत्रमिदं दृश्यताम्

bit.ly/3r9xoLs
Live stream scheduled for
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - ISRO अभियानानि
🗓१३/०९/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (ISRO इति सङ्गठनस्य अभियानानां विवरणं करणीयम्) अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=b542447e65e9eb58d8

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🌞 आगामिकार्यक्रमाः

🌺 19th World Sanskrit Conference । १७ दशाम्बरतः २१ दशाम्बरपर्यन्तम्।
Dear Friends, Classes for Siksha (by Samskruta Bharati) are going to start soon by Ashok Mahodaya.
Classes will be thrice a week, Mon-Wed-Fri, 9 Pm to 10 PM.
Interested students kindly contact me,

Krishna Priya,
Ph. No: 9491838456 , 8121004894
Samskrita Sambhashana Varga from 22nd Sep to 1st Oct 2023
Yogavijnana foundation and Vyoma Linguistic Labs Foundation presents an exciting opportunity to learn to speak in Sanskrit for FREE.

The 'Samskrita Sambhashana Varga-2023'

Conducted By: Shri. Raghunandana R & Sou. Vasudha Srinath from Vyoma Linguistic labs foundation
📅 Date 22nd Sept to 1st Oct 2023
🕣 Time 7:30 PM - 9:30 PM (IST)
🔗 Registration link: https://tinyurl.com/2023SSB
📍 Location Yogavijnana, 1425, 1st Stage, 2nd Phase, 3rd Cross, Chandra Layout, Vijayanagar, Bangalore – 560040
🗺️ Google Maps link to the venue https://goo.gl/maps/SMzyQHov9Qa1435P6

For more details contact -
+91-9880166177, +91-9480865623
Aa No Bhadra Suktam
Challakere Brothers
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - चतुर्दशी 1४ सितम्बर प्रातः 0४:४८ तक तत्पश्चात अमावस्या

दिनांक - 13 सितम्बर 2023
दिन - बुधवार
विक्रम संवत् - 2080
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - मघा रात्रि 02:01 तक तत्पश्चात पूर्वाफाल्गुनी
योग - सिद्ध रात्रि 02:08 तक तत्पश्चात साध्य
राहु काल - दोपहर 12:36 से 02:08 तक
सूर्योदय - 06:25
सूर्यास्त - 06:46
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:52 से 05:39 तक
निशिता मुहूर्त - रात्रि 12:12 से 12:59 तक
व्रत पर्व विवरण - मासिक शिवरात्रि, अहल्याबाई होल्कर पुण्यतिथि
https://youtu.be/FiPaGl4z8a0?si=gbjcK1Nb7GFAjw5J
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।