संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃देयमार्त्तस्य शय्या च स्थितश्रान्तस्य चासनम्।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्
।।

🔆 रोगपीडिताय स्वपितुम् स्थानं श्रान्तजनाय विश्रमितुं स्थानं पिपासिताय जलं तथैव बुभुक्षिताय भोजनम् इत्येतेषां दानात् श्रेष्ठतरं कार्यं किमपि नास्ति।

निराश्रित रोग पीड़ित को शयन के लिये स्थान प्रदान करना चाहिये, थके हुए को विश्राम हेतु आसन, प्यासे को पानी और भूखे को भोजन देना चाहिये, इससे श्रेष्ठ कोई धर्म नही है।

#Subhashitam
कृ धातोः लुङ्लकारस्य मध्यमपुरुषस्य एकवचनस्य रूपं किम्।
Anonymous Quiz
9%
अकृथाः
40%
अकार्षीः
38%
अकरोः
12%
कृष्टाः
संस्कृत संवादः । Sanskrit Samvadah
एक सम्बन्धी ने बताया, "तुम्हारा बडा भाई एक संत के पास प्रतिदिन जाता है और उनका बहुत आदर भी करता है और कहना भी मानता है!" •• एको बन्धुजन: अवदत् , " तव ज्येष्ठ: एकं साधुं निकषा प्रतिदिनं गच्छति,तस्य बहु सम्मानमपि करोति तथा तस्य विचारेण सहमतोऽपि भवति।" छोटा…
संत बोले, "देखो ! मेरी बताई हुई अच्छी बातें तो तुम्हें आठ दिन भी याद न रहीं और छोटे भाई के कडवे बोल जो की वर्षों पहले कहे गये थे, वे तुम्हें अभी तक हृदय में चुभ रहे है। जब तुम अच्छी बातों को याद ही नहीं रख सकते, तब उन्हें जीवन में कैसे उतारोगे"
•• साधु: अवदत् , " पश्य।अष्टदिनानि अपि मया कथितानि शुभवचनानि त्वं न स्मरसि तथा च वर्षाणां पूर्वं जघन्यजस्य उक्तानि कटुवचनानि अद्यापि त्वां हृदये वेधयन्ति।यदा त्वं साधुविचारान् स्मर्तुं न शक्नोषि तदा त्वं तान् कथं जीवने आनेष्यसि?

" और जब जीवन नहीं सुधारा तब सत्सग में आने का लाभ ही क्या रहा ? अतः कल से यहाँ मत आया करो। बेकार में अपना समय व्यर्थ मत करो !"
•• " "अथ च यदा जीवनस्य उन्नति न भवति तदा सत्सङ्गगामनस्य किं प्रयोजनम्? अतः श्वः आरभ्य अत्र मा आगच्छ।व्यर्थमेव स्वसमयम् अत्र नष्टं मा कुरु !"

अब बड़े भाई की आँखें खुली। उसने आत्म-चिंतन किया और स्वीकार किया " मैं वास्तव में ही गलत मार्ग पर हूँ !"
•• इदानीं अग्रजस्य नेत्राणि उद्घाटितानि। सः आत्मनिरीक्षणं कृत्वा स्वीकृतवान् "अहं वास्तवमेव असत्यमार्गे अस्मि!"

उसके बाद वह अपने छोटे भाई के घर गया और उसे अपने गले से लगा लिया। दोनों भाईयों के आँखों में खुशी के आँसू थे।
•• तदनन्तरं सः जघन्यजस्य गृहं गत्वा तस्यालिङ्नं कृतवान् । उभयोः भ्रातरयोः नेत्रयोः हर्षाश्रुः आसीत् ।"

हमारे साथ भी ऐसा ही होता है।
•• अस्माभि: सहापि एवमेव भवति।

अक्सर दूसरों की कही किसी बात का हम बुरा मान जाते हैं और बेवजह उससे दूरी बना लेते हैं।
••अन्येषां कथितं वचनं श्रुत्वा वयं प्रायः आक्रोशं कुर्मः तथा च अकारणं तस्मात् दूरीभवाम:।

जबकि हमें ये चाहिए कि हम आपसी बातचीत से मन में उपजी कटुता को भुलाकर सौहार्द पूर्ण वातावरण बनाएं।
•• यद्यपि अस्मभ्यम् आवश्यकं यत् परस्परं वार्त्तालापात् मनसि उत्पन्नं कटुत्वं विस्मृत्य सौहार्दपूर्णस्य वातावरणस्य निर्माणं कुर्याम।

न स्वयं किसी से रूठें न किसी को रूठने का मौका दें।
•• स्वयं कञ्चित् अप्रसन्नो भवेत् तथा च न कस्मैचित् अप्रसन्नत्वस्य अवसरं दद्यात्।

तो शुभ काम में देरी क्यों! कृपया उठाएं फोन और हो जाएं शुरू... रूठों को मनाने में
•• अत: शुभकार्ये विलम्ब: किमर्थम् ?कृपया दूरवाणीं ग्रहित्वा शुभारम्भं कुरु - असन्तुष्टजनान् सन्तुष्टिप्रदानार्थम्।

~उमेशगुप्तः

#vakyabhyas
This media is not supported in your browser
VIEW IN TELEGRAM
सर्वेऽपि रैपगायने समर्थाः। किन्तु के एवं स्तवने शक्ताः।

#celebrating_sanskrit
Live stream scheduled for
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - किष्किन्धाकाण्डः
🗓१३/०९/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (किष्किन्धाकाण्डस्य परिचयं श्लोकविवरणं वा कुर्वन्तु) अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=b542447e65e9eb58d8

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Balittha Suktam
Challakere Brothers
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२५
🌥 🚩विक्रम संवत-२०८०
⛅️ 🚩तिथि - अमावस्या पूर्णरात्रि तक

⛅️ दिनांक - 14 सितम्बर 2023
⛅️ दिन - गुरुवार
⛅️ शक संवत् - 1945
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - भाद्रपद
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - पूर्वाफाल्गुनी 15 सितम्बर प्रातः 04:54 तक तत्पश्चात उत्तराफाल्गुनी
⛅️ योग - साध्य 15 सितम्बर प्रातः 03:00 तक तत्पश्चात शुभ
⛅️ राहु काल - दोपहर 02:08 से 03:40 तक
⛅️ सूर्योदय - 06:26
⛅️ सूर्यास्त - 06:45
⛅️ दिशा शूल - उत्तर दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 04:52 से 05:39 तक

#panchang
सर्वेषां छात्राणां हार्दं स्वागतम्। *दूतवाक्यम्* इति विषयमधिकृत्य 15.09.2023 दिनाङ्कात् 22.09.2023 दिनाङ्कपर्यन्तं सप्ताहात्मिका रूपकाध्ययनकार्यशाला आयोजयिष्यते। सहभागं ग्रहीतुं नामाङ्कनपत्रमिदं पूरणीयम् - https://forms.gle/ggcpBKxZQTFSeYM49
संस्कृत संवादः (Sanskrit Samvadah)
#samlapshala
किष्किन्धाकाण्डम्