संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰सुभाषितादीनि
🗓२६ अगस्त २०२३, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Media is too big
VIEW IN TELEGRAM
Rig Moolam F7.mp3
Rig Moolam F7
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - दशमी रात्रि 12:08 तक तत्पश्चात एकादशी

दिनांक - 26 अगस्त 2023
दिन - शनिवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - ज्येष्ठा सुबह 08:37 तक तत्पश्चात मूल
योग - विष्कम्भ शाम 04:27 तक तत्पश्चात प्रीति
राहु काल - सुबह 09:31 से 11:06 तक
सूर्योदय - 06:20
सूर्यास्त - 07:03
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:35 तक
निशिता मुहूर्त - रात्रि 12:19 से 01:04 तक
🍃यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ।।
Bhagvadgita 4.19

🔆 यस्य सर्वाणि कर्माणि सङ्कल्पकामनादिभिः निर्मुक्ताः सन्ति तथा ज्ञानरूपिणेन अग्निना ज्वलिताः सन्ति तादृशं जनं बुद्धिमन्तः पण्डितं वदन्ति।

The wise call him a sage, for whatever he undertakes is free from the motive of desire, and his deeds are purified by the fire of Wisdom.

जिसके सम्पूर्ण कर्मों के आरम्भ संकल्प और कामना से रहित हैं तथा जिसके सम्पूर्ण कर्म ज्ञानरूपी अग्नि से जल गये हैं, उसको ज्ञानी जन भी पण्डित (बुद्धिमान्) कहते हैं।

#Subhashitam
______ (४०) महिलीभिः पचनकार्यं क्रियते कार्यक्रमे।
Anonymous Quiz
66%
चत्वारिंशद्भिः
19%
चत्वारिंशतैः
6%
चत्वारिंशतेन
10%
चत्वारिंशता
नि+विश् (आत्मनेपदी)
-----------

(१)चोर रात में घर में घुसता है
= चौर: रात्रौ गृहे निविशते।

(२)पैर में कांटा गड़ता है
=पदे कण्टकं निविशते।

(३) कनखजूरे अक्सर लोगों के कान में घुस जाता है
= शतपादा: प्रायश: जनानां कर्णेषु निविशन्ते।

(४)वह फिर से रेल के कम्पार्टमेन्ट में घुस जाता है
=स पुन: रेलकोष्ठे निविशते।

(५)शेर जंगल में घुस जाए
= सिंह: कानने निविशताम्।

(६)भैंस पानी में घुस गई
=महिषी नीरे न्यविशत।

(७)विद्यार्थी को विद्यालय में घुसना चाहिए
=छात्र: विद्यालयं निविशेत।

(८)वह बाजार में घुसेगा
= स विपण्यां निवेक्ष्यते।

(९)मेरे द्वारा नहाकर मन्दिर में घुसा जाता है
= मया स्नात्वा मन्दिरे निविश्यते।

(१०)हाथ पैर धोकर ही घर में घुसना चाहिए
= पादहस्तप्रक्षालनान्तरमेव गृहे निविशेत।

~उमेशगुप्तः

#Vakyabhyas
Zoom Meeting ID 451 531 8447
Password : MPSVV
स्वधयम् ---------
स्वयञ्चलितनप्रदायकन्त्रम्

#hasya
📢On the occasion of Samskrit Week Celebrations
Samskrit Promotion Foundation presents

✍️Samskrit Song Writing Competition

⬇️To know more visit -https://samskrittutorial.in/samskrit_song_competition

🗓️ Last Date - 31-08-2023
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰जनपदपरिचयः
🗓२७ अगस्त २०२३, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्वस्य जनपदस्य परिचयः कारणीयः )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
Rig Moolam F8.mp3
Rig Moolam F8