संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
रोगी – (चिकित्सकम् उपगम्य एकं पत्रं प्रदर्श्य) भोः महोदय। भवान् एतस्य पत्रस्य उपरि यत् औषधं लिखितवान् तत् कुत्रचिदपि न प्राप्तम् । यतोहि एतत् कोऽपि पठितुम् एव न शक्तवान् ।

चिकित्सक: – भोः मूर्ख। यत् पत्रस्य उपरि लिखितमस्ति तत् न औषधम् । मम लेखनी कार्यं करोति
वा न इति दृष्टुम् अहं तु केवलं लेखनीं चालयित्वा दृष्टवान् आसम् ।

#hasya
संस्कृत में वाक्याभ्यास
°°°°°°°°°°°°°°°°°°°°

(१)उसे स्नानघर में गाने का शौक है
=तस्य स्नानागारे गायने अभिरूचि: अस्ति।

(२)उसे इस प्रकार की मिठाइयां पसंद है
=तस्मै एतादृशानि मिष्ठान्नानि रोचन्ते।

(३)उसे शिकार करने का शौक है
=तस्य अखेटे अभिरूचि: अस्ति।

(४)मुझे इस प्रकार का रंग अच्छा लगता है= मह्यम् एतादृशं रङ्गं रोचते।

(५)मुझे सुट पहनने का शौक है
=मम परिधानधारणे अभिरूचि: अस्ति।

(६)उसे जासूसी उपन्यास पसंद हैं
= तस्मै गूढार्थ-उपन्यासा: रोचन्ते।

(७)इनलोगों को ध्रुमपान का शौक है
= तेषां ध्रूमपाने आसक्ति: अस्ति।

(१०)मुझे इस प्रकार के गीत अच्छे लगते हैं
=मह्यम् एतादृशानि गीतानि रोचन्ते।

(११)इन लड़कों को पीने का शौक है
=एतेषां युवकानां मद्यपाने आसक्ति: अस्ति।

~उमेशगुप्तः

#vakyabhyas
चन्द्रयानविजयोत्सवं पुरस्कृत्य लिखितं गीतम् ।
Rig Moolam F6.mp3
Rig Moolam F6
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - नवमी रात्रि 02:02 तक तत्पश्चात दशमी

दिनांक - 25 अगस्त 2023
दिन - शुक्रवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - अनुराधा सुबह 09:14 तक तत्पश्चात ज्येष्ठा
योग - वैधृति शाम 06:51 तक तत्पश्चात विष्कम्भ
राहु काल - सुबह 11:06 से 12:42 तक
सूर्योदय - 06:19
सूर्यास्त - 07:04
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:34 तक
निशिता मुहूर्त - रात्रि 12:19 से 01:04 तक
व्रत पर्व विवरण - वरद लक्ष्मी व्रत
Forwarded from ॐ पीयूषः
https://youtu.be/F2rBopi8yr4?si=wC7Hlz772P2L_twm
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
Live stream scheduled for
🍃यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः।
तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः
।।

श्रीमद्भागवत महापुराण,1.17.10

🔆 यस्य राज्ये सर्वा प्रजा दुष्टानामाचरणेन त्रस्ता भवति तस्य उन्मत्तस्य राज्ञः कीर्तिः आयुः ऐश्वर्यं सर्वं विनष्टं भवति।

जिस राजा के राज्य में दुष्टों के उपद्रव से सारी प्रजा त्रस्त रहती है, उस मतवाले राजा की कीर्ति, आयु, ऐश्वर्य और परलोक नष्ट हो जाते हैं।

#Subhashitam
गो शब्दस्य पञ्चम्याः विभक्त्याः एकवचनं किम्।
Anonymous Quiz
22%
गवोः
21%
गवात्
49%
गोः
8%
गावात्
संस्कृत संवादः । Sanskrit Samvadah
संस्कृत में वाक्याभ्यास °°°°°°°°°°°°°°°°°°°° (१)उसे स्नानघर में गाने का शौक है =तस्य स्नानागारे गायने अभिरूचि: अस्ति। (२)उसे इस प्रकार की मिठाइयां पसंद है =तस्मै एतादृशानि मिष्ठान्नानि रोचन्ते। (३)उसे शिकार करने का शौक है =तस्य अखेटे अभिरूचि: अस्ति। (४)मुझे…
(१२)उषा को गहने पसंद है
=उषायै आभरणानि रोचन्ते।

(१३)उसे जुआ खेलने का शौक है
=तस्य द्यूतक्रीडायाम् आसक्ति: अस्ति।

(१४)उसे टेनिस खेलने का शौक है
=तस्य लानक्रीडायाम् अभिरूचि: अस्ति।

(१५)उन्हें आधुनिकता का शौक है
=तस्य आधुनिकतायाम् अभिरूचि: अस्ति।

(१६)मुझे नयापन का शौक है
=मम नूतनत्वे अभिरूचि: अस्ति।

(१७)उसे संगीत का शौक है
=तस्य संगीते अभिरूचि: अस्ति।

(१८)मुझे इस प्रकार की पोशाक अच्छी लगती है
=मह्यम् एतादृशं परिधानं रोचते।

(१९)वह दूध पसन्द करती है।अथवा
उसको दूध अच्छा लगता है
= तस्यै दुग्धं रोचते।

(२०)वह मछली पसंद करता है।अथवा
उसको मछली अच्छा लगता है
= तस्मै मत्स्यव्यञ्जनं रोचते।

(२१)मैं एक कप चाय पसंद करूंगा
=अहम् एकचषकपूरिताय चायाय स्पृहयिष्यामि।

(२२)मैं थोड़ा और पसंद करूंगा
= अहम् इतोऽपि ऐषिष्यामि।

~उमेशगुप्तः

#vakyabhyas
रोगी – (वैद्यम् उद्दिश्य) अहं प्रतिदिनं ५० रूप्यकाणाम् औषधं खादन् अस्मि । किन्तु इतोऽपि कोऽपि लाभ: जात: नास्ति ।

वैद्य: – अद्य आरभ्य त्वं ४० रूप्यकाणाम् औषधं स्वीकरोतु तेन तव १० रूप्यकाणां लाभ: भविष्यति ।

#hasya
चन्द्रं प्राप्तो भारतदेशश्चरितमपूर्वमनेनाद्य
चिरकालस्थिरतपसाऽऽरूढं विमलगुरुपदं विश्वस्मिन्

वैफल्यं यद्धैर्यविलोपि तदेव कृत्वा पदपीठम्
आशङ्कामथ नैराश्यञ्च धिक्कृत्य धृतिमवलम्ब्य ।
यतितमनेन सुदृढमनसा निरन्तरं विधुजिगीषुणा
अमोघं फलं लभत एव तत्तुल्यनिष्क्रयप्रदानधीरः ॥

लोकहिताय सर्वसुखाय जगन्मङ्गलाय च नित्यम्
ईहमानेन कृतिशूरेण निहितश्चरणश्चन्द्रतले ।
नूनमिदं सुदिनं जगतो यद्भारतदेशो दिग्विजयी
विश्वसुहृदः समुन्नतिश्चेद्भविता विश्वोद्धरणमवश्यम् ॥

भूयादिदम् पदमेवाद्यं व्योमसञ्चारिभारतस्य वै
अप्रमेयसद्यशोविभूषः स्थेयादयं सुचिरकालम् ।
एतद्विजयविवर्धितवीर्यो वर्तिषीष्ट विनयान्वित एषः
पुनरप्यात्मन्युह्याद्धर्मं सनातनाख्यं श्रेयसां निधिम् ॥

#SanskritCarnaticMusic
candraM prApto bhAratadeshaH
भारतस्य प्राप्ताशं चन्द्रयानं निमित्तीकृत्य संस्कृतभारत्याः केनचित् कार्यकर्त्रा रचितं किञ्चन् संस्कृतगीतम् 👇। सः कार्यकर्ता प्रायः प्रथमचन्द्रयानं यदा सज्जीक्रियमाणम् आसीत् तदा एव संस्कृतभारत्याः सम्पर्के आगतः - प्राथमिकसम्भाषणशिबिरस्य छात्ररूपेण । पञ्चदशभ्यः षोडशभ्यः वा वर्षेभ्यः पूर्वम् । यथा चन्द्रयानं प्रवृद्धम्, अद्य चन्द्रलोके विरहति च तथा अयं कार्यकर्ता अपि गतेषु पञ्चदशसु वर्षेषु स्व-संस्कृत-प्रयाणे अग्रे गतः अस्ति । सुखेन इन्दुतलम् आलिङ्गितवत् चन्द्रयानम् उद्दिश्य संस्कृतगीतमेकं रचयितुं सः समर्थः सञ्जातः अस्ति अद्यावधि !!!!
---------
A poem in Samskritam composed by one of our kāryakartā-s on the successful occasion of Chandrayaan-3 Mission 👇.

This kāryakartā (kk) probably came in contact with Samskrita Bharati (USA) about 15-16 years ago just when Chandrayaan-1 was being put together. In a sense, his 'Samskritam Journey' has seen the same type of growth as that of Chandrayaan.
#SanskritCarnaticMusic