संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - तृतीया सुबह 06:58 तक तत्पश्चात चतुर्थी

दिनांक - 21 जुलाई 2023
दिन - शुक्रवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - मघा सुबह 01:58 तक तत्पश्चात पूर्वाफाल्गुनी
योग - व्यतिपात दोपहर 12:24 तक तत्पश्चात वरियान
राहु काल - सुबह 11:06 से 12:46 तक
सूर्योदय - 06:05
सूर्यास्त - 07:26
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:40 से 05:23 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
व्रत पर्व विवरण - विनायक चतुर्थी, व्यतिपात योग (दोपहर 12:24 तक)
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/hHozKho2FGY
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃 प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते
एक मंदबुद्धि व्यक्ति भी बिना किसी प्रयोजन के कार्य नहीं करता है।

#Quote
🍃विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन ।
वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः


🔆 उपदेशाः सर्वदा योग्याय जनाय एव दातव्याः न तु अन्याय यतो हि तथा करणेन अस्माकमेव हानिः भवति यथा वानरं उपदेष्टारः पक्षिणः स्वनीडं जीवनं सर्वं विमोचितवन्तः।

सलाह भी समझदार को ही देना चाहिए न कि किसी मूर्ख को, ध्यान रहे कि बंदरों को सलाह देने के कारण ही पंक्षियों ने अपना घोसला गंवा दिया था ।

#Subhashitam
Live stream scheduled for
कल मेरे पैर बहुत थक गए थे।
= ह्यः मम चरणौ भूरि श्रान्तौ अभवताम्।

परसों मेरे टखनों में बहुत पीड़ा हुई।
= परह्यः मम गुल्फयोः महती पीडा अभवत्।

इस कारण तुम भी दुःखी हुए।
= अनेन कारणेन त्वम् अपि दुःखी अभवः।

अब दुःखी मत होओ।
= सम्प्रति दुःखी मा स्म भवः।

तुम दोनों बीते वर्ष प्रथमश्रेणी में उत्तीर्ण हुए थे।
= युवां व्यतीते वर्षे प्रथमश्रेण्याम् उत्तीर्णौ अभवतम्।

मैं तो अनुत्तीर्ण हो गया था भाई !!
= अहं तु अनुत्तीर्णः अभवं भ्रातः !!

तुम सब प्रसन्न हुए थे,
= यूयं प्रसन्नाः अभवत,

हम सब दुःखी हुए थे।
= वयं खिन्नाः अभवाम।

मेरे दोनों घुटनों में बहुत दर्द हुआ।
= मम जान्वोः महती पीडा अभवत्।

परसों मेरे गायन से सब लोग प्रसन्न हुए थे।
= परह्यः मम गायनेन सर्वे जनाः प्रसन्नाः अभवन्।

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰भारतस्य प्रवर्धमाना शक्तिः
🗓 २२ जुलै २०२३, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कथं भारतस्य शक्तिः प्रवर्धते कानि कानि लक्षणानि दृश्यन्ते तथा अत्र अस्माकं दायित्वं किम् )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam B5.mp3
Rig Moolam B5
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - चतुर्थी सुबह 09:26 तक तत्पश्चात पंचमी

⛅️ दिनांक - 22 जुलाई 2023
दिन - शनिवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - पूर्वाफाल्गुनी शाम 04:58 तक तत्पश्चात उत्तराफाल्गुनी
योग - वरियान दोपहर 01:25 तक तत्पश्चात परिघ
राहु काल - सुबह 09:26 से 11:06 तक
सूर्योदय - 06:06
सूर्यास्त - 07:26
दिशा शूल - पूर्व दिशा मे
ब्राह्ममुहूर्त - प्रातः 04:41 से 05:23 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
अखिलभारतीयसंस्कृतविदुषीसम्मेलनम्

मान्या: सुरभारत्युपासका: !
नमो नमः ,
भारतीयज्ञानपरम्परायाम् स्त्रीविमर्श: (अतीतवर्तमानपरिप्रेक्ष्ये) इति विषयमधिकृत्य अगस्तमासस्य चतुर्थे दिनांके अखिलभारतीया संगोष्ठी केन्द्रीयसंस्कृतविश्वविद्यालयदिल्ली, हंसराजमहाविद्यालय-दिल्लीविश्वविद्यालय: संस्कृतभारतीदेहलीप्रान्तश्च - एतासां तिसृणां संस्थानाम् संयुक्ततत्त्वावधाने आयोजयिष्यते।
संगोष्ठीस्थलम् - हंसराजमहाविद्यालयस्य सभागार:
दिनांक: - ‌ ४/८/२०२३
समय: - १० वादने प्रातः

विषय: - भारतीयज्ञानपरम्परायाम् स्त्रीविमर्श:
(अतीतवर्तमानपरिप्रेक्ष्ये)
उपविषया:
वैदिकसंस्कृतिसंरक्षणे महिलानाम् भूमिका ।
संस्कृतसंस्कृतिसंरक्षणे महिलानाम् योगदानम्। संस्कृतिसांकर्यसमाधाने महिलानाम् योगदानम्। सामाजिकक्षेत्रषु महिलानाम् योगदानम् - यथा -
लोकप्रबंधनम् , संयुक्तपरिवारसंरक्षणम् , विश्वबंधुत्व- संवर्धनम् आदय: ।
राजनैतिकक्षेत्रे महिलानाम् भूमिका।
पर्यावरणसंरक्षणे महिलानाम् भूमिका--- जल संरक्षणम् भूमिसंरक्षणम् आदय:।
प्रबन्धनक्षेत्रे महिलानाम् भूमिका।
नीतिशास्त्रप्रचारे महिलानाम् योगदानम् ।
संस्काराणाम् परिपालने महिलानाम् भूमिका ।
शास्त्रीयदृष्ट्या महिलानाम् भूमिका -
उपनिषत्सु , पुराणेषु, ज्योतिषशास्त्रेषु ,काव्येषु, धर्मशास्त्रेषु, दर्शनेषु ,स्मृतिशास्त्रेषु , रामायणे, महाभारते, वास्तुशास्त्रे इत्यादय:।
शिक्षाक्षेत्रे महिलानाम् भूमिका।
मानवाधिकारसंरक्षणदृष्ट्या महिलानाम् भूमिका।
विदेशेषु संस्कृतप्रचारदृष्ट्या महिलानाम् भूमिका। प्रौद्योगिकीक्षेत्रे महिलानाम् योगदानम्।

उपर्युक्तविषयेषु शोधपत्राणि आमन्त्र्यन्ते । ध्यातव्यम् यत् शोधपत्रस्य भाषा संस्कृतम् हिन्दी वा एव भवितव्यम्।
प्रतिभागितार्थं पंजीकरणम् अनिवार्यम्।
पंजीकरणस्य लिंक् -

https://forms.gle/YymtPkPHc6SPTcGK6

पंजीकरणस्य अन्तिम: दिनांक: २५/०७/२०२३

सम्पर्कसूत्राणि-
प्रो. कमलाभारद्वाज:
9810967067
प्रो. सन्ध्याराठौर:
9810275893
डॉ. नीलमगौड:
9818858608
डॉ. शारदागौतम:
9711242244
डॉ. इन्दु सोनी
95607 02510
संस्कृत संवादः । Sanskrit Samvadah pinned «अखिलभारतीयसंस्कृतविदुषीसम्मेलनम् मान्या: सुरभारत्युपासका: ! नमो नमः , भारतीयज्ञानपरम्परायाम् स्त्रीविमर्श: (अतीतवर्तमानपरिप्रेक्ष्ये) इति विषयमधिकृत्य अगस्तमासस्य चतुर्थे दिनांके अखिलभारतीया संगोष्ठी केन्द्रीयसंस्कृतविश्वविद्यालयदिल्ली, हंसराजमहाविद्यालय…»