संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃 प्रसादचिह्नानि पुर:फलानि
पहले प्रसन्नतासूचक चिन्ह दिखाई पड़ते हैं तदन्तर फल की प्राप्ति होती है।

#Quote
अद्य श्वः च संलापशालायाः अवकाशः वर्तते।
🍃मा भ्राता भ्रातरं द्विक्षन्, मा स्वसारमुत स्वसा।
सम्यञ्च सव्रता भूत्वा वाचं वदत भद्रया


🔆 भ्राता भ्रातरं न द्वेषं करोतु भगिनी भगिनीं न द्वेषं करोतु सर्वे मिलित्वा उत्तमाचरणं कृत्वा परस्परं सम्मानादिकं कृत्वा शोभनां वाणीं वदन्तु।

भाई, भाई से द्वेष न करे, बहन, बहन से द्वेष न करें। एक दूसरे का आदर-सम्मान करते हुए परस्पर मिल-जुलकर कर्मों को करने वाले होकर अथवा एकमत से कार्य करने वाले होकर भद्रभाव से परिपूर्ण संभाषण करें।

#Subhashitam
अज के पुत्र दशरथ हुए।
= अजस्य पुत्रः दशरथः बभूव।

वृद्धावस्था में दशरथ के चार पुत्र हुए।
= स्थाविरे दशरथस्य चत्वारः सुताः बभूवुः।

राम सब भाइयों के अग्रज हुए।
= रामः सर्वेषां भ्रातॄणाम् अग्रियः बभूव।

लक्ष्मण और शत्रुघ्न जुड़वा हुए।
= लक्ष्मणः च शत्रुघ्नः च यमलौ बभूवतुः।

युवावस्था में राम और लक्ष्मण अद्भुत धनुर्धर हुए।
= यौवने रामः च लक्ष्मणः च अद्भुतौ धनुर्धरौ बभूवतुः।

भारतवर्ष में आश्वलायन नामक ऋषि हुए थे।
= भारतवर्षे आश्वलायनः नामकः ऋषिः बभूव।

वे शारदामन्त्र के उपदेशक हुए।
= सः शारदामन्त्रस्य उपदेशकः बभूव।

अभिमन्यु तरुणाई में ही महारथी हो गया था।
= अभिमन्युः तारुण्ये एव महारथः बभूव।

एक दुर्वासा नाम वाले ऋषि हुए।
= एकः दुर्वासा नामकः ऋषिः बभूव।

जो अथर्ववेदीय मन्त्रों के उपदेशक हुए।
= यः अथर्ववेदीयानां मन्त्राणाम् उपदेशकः बभूव।

#vakyabhyas
Please open Telegram to view this post
VIEW IN TELEGRAM
Rig Moolam B6.mp3
Rig Moolam B6
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - पंचमी सुबह 11:44 तक तत्पश्चात षष्ठी

दिनांक - 23 जुलाई 2023
दिन - रविवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - उत्तराफाल्गुनी शाम 07:47 तक तत्पश्चात हस्त
योग - वरियान दोपहर 02:17 तक तत्पश्चात शिव
राहु काल - शाम 05:46 से 07:26 तक
सूर्योदय - 06:06
सूर्यास्त - 07:26
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:41 से 05:24 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
व्रत पर्व विवरण - बाल गंगाधर तिलक जयंती, आजाद चंद्रशेखर जयंती
🍃प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा
प्रायः सभी कोमल ह्रदय वाले व्यक्ति दयालु स्वभाव वाले होते हैं।

#Quote
🍃अपारे काव्यसंसारे कविरेव प्रजापतिः।
यथा वै रोचते विश्वं तथेदं परिवर्तते
।।

अग्निपुराणम् ३३९/१०

🔆 अस्मिन् सम्पूर्णे काव्यसंसारे कविः एव ब्रह्मा वर्तते। स्वरुच्यानुसारेण संसारं परिवर्तितं सः करोति।

इस संपूर्ण काव्य संसार में कवि ही ब्रह्मा है। उसको जैसा रुचिकर लगता है, उसी प्रकार इस विश्व को वह परिवर्तित कर देता है।

#Subhashitam
कैषा वेति सज्जनः द्वावपि विद्यालयः।
असङ्गतं चिन्वन्तु।
Anonymous Quiz
40%
कैषा
12%
सज्जनः
31%
द्वावपि
17%
वेति
भारत में शंख और लिखित ऋषि हुए।
= भारते शंखः च लिखितः च ऋषी बभूवतुः।

भारत में ही रेखागणितज्ञ बौधायन हुए।
= भारते एव रेखागणितज्ञः बौधायनः बभूव।

भारत में ही शस्त्र और शास्त्र के वेत्ता परशुराम हुए।
= भारते एव शस्त्रस्य च शास्त्रस्य च वेत्ता परशुरामः बभूव।

भारत में ही वैयाकरण पाणिनि और कात्यायन हुए।
= भारते एव वैयाकरणौ पाणिनिः च कात्यायनः च बभूवतुः।

पाणिनि के छोटे भाई पिङ्गल छन्दःशास्त्र के उपदेशक हुए।
= पाणिनेः अनुजः पिङ्गलः छन्दःशास्त्रस्य उपदेशकः बभूव।

धौम्य के बड़े भाई उपमन्यु हुए।
= धौम्यस्य अग्रियः उपमन्युः बभूव।

उपमन्यु शैवागम के उपदेशक हुए।
= उपमन्युः शैवागमस्य उपदेशकः बभूव।

वे कृष्ण के भी गुरु थे।
= सः कृष्णस्य अपि गुरुः बभूव।

भारत में ही शिल्पशास्त्र के अट्ठारह उपदेशक हुए।
= भारते एव शिल्पशास्त्रस्य अष्टादश उपदेशकाः बभूवुः।

#vakyabhyas
Live stream scheduled for
संस्कृतसंस्कृतिविकाससंस्थानम्
आन्ध्रप्रदेशप्रान्तः
* संस्कृतसंस्कृतिविकाससंस्थानस्य आन्ध्रप्रदेशप्रान्तः विश्वसाई- कनिष्ठ (जूनियर)-कलाशाला, विनुकोण्डा, पलनाडु चेत्यनयोः संयुक्ततत्त्वावधानेन आभासीयपटले द्विदिवसीयराष्ट्रियसंगोष्ठी समायोज्यते*
विषयः – “भारतीयसंस्कृतिसंवर्धने राष्ट्रियशिक्षानीतिः — २०२०”
राष्ट्रियसंगोष्ठ्यां समापनसमारोहे भवतां सर्वेषां स्वागतम्......
स्थानम्- https://meet.google.com/dqi-tirs-wms
समयः – 04.30pm
दिनाङ्कः - 23.07.2023
संस्कृत संवादः । Sanskrit Samvadah pinned «संस्कृतसंस्कृतिविकाससंस्थानम् आन्ध्रप्रदेशप्रान्तः * संस्कृतसंस्कृतिविकाससंस्थानस्य आन्ध्रप्रदेशप्रान्तः विश्वसाई- कनिष्ठ (जूनियर)-कलाशाला, विनुकोण्डा, पलनाडु चेत्यनयोः संयुक्ततत्त्वावधानेन आभासीयपटले द्विदिवसीयराष्ट्रियसंगोष्ठी समायोज्यते* विषयः – “भार…»
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 वार्ताः
🗓२४जुलै २०२३, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्वस्थानीयां प्रादेशिकीं आन्ताराष्ट्रीयां वा वार्तां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_