संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃माता मित्रं पिता चेति स्वभावात् त्रितयं हितम्।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः


🔆 माता पिता मित्रम् एते त्रयः जनाः सर्वदा स्वभावेनैव हितचिन्तकाः भवन्ति । अन्ये जनाः तु परिस्थित्यनुगुणं तथा च अपेक्षाबुद्ध्या एव हितमाचरन्ति।

माता, पिता और मित्र तीनों स्वभावतः बिना अपेक्षा के हमारे हित हेतु सोचते हैं। अन्य व्यक्ति यदि हमारे हित की सोचते हैं तो उसके बदले में कुछ न कुछ अपेक्षा भी रखते हैं।

#Subhashitam
चतुष्चक्रीययानम् आगतमस्ति ।
= चारपहिया यान आ गया है ।

सर्वासां सज्जता जाता ?
= सबकी तैयारी हो गयी ?

अरे मातः ! किं कुर्वन्ति सर्वाः इदानीन्तनम् ?
= अम्मा ! क्या कर रही हैं सभी अब तक ?

त्वरन्तु सर्वाः !
= जल्दी करें सभी ।

अहं तु भगिनीम् आनीय आगतवान् ।
= मैं तो बहन को लेकर आ गया ।

भवतीनां च सज्जता हि भवति अधुनातनम् ।
= और आप सबकी अभी तैयारी ही हो रही है ।

मया उक्तम् आसीत् यत् पञ्चवादने हि चलिष्यामः ।
= मैंने कहा था कि ०५:०० बजे हि चलेंगें ।

घटिकां च पश्यतु षड्वादनं जातम् ।
= और घड़ी देखिये छः बज गये ।

हे ! त्वं सद्यः स्यूतान् स्थापय याने ।
= हे तुम तुरन्त झोलों (थैलों) रखो गाड़ी में ।

बालकान् च याने सीदय ।
= और बच्चों को गाड़ी में बैठाओ ।

दशकलानन्तरम् ।
= दस मिनट बाद ।

सर्वे कुटुम्बिनः याने सन्नाः विन्ध्याञ्चलमाता जयतु इति अवदन् ।
= सभी परिवार के लोग गाड़ी में बैठे हुए विन्ध्याञ्चलमाता की जय हो बोले ।

यानं च चलितम् ।
= और गाड़ी चल दी ।

#vakyabhyas
Forwarded from संस्कृत संवादः । Sanskrit Samvadah (मोहित डोकानिया)
A/c Name — Samskrita Bharati
A/C Number — 36937854952
IFSC Code — SBIN0018175

Website 👇🏼👇🏼👇🏼
https://www.samskritabharati.in/donate_for_international_HQ
Live stream scheduled for
पानलोलः पिता तरुणं पुत्रमात्मना सह पानागारमनयत् । पुत्रस्य इदमेव प्रथमपानमासीत् । उभौ पातुं प्रारभेताम् । पुत्रः प्रारंभ एव पितरमवदत्, “तात, कथय कदा अहं पानात् विरमै ।” कतिपयचषकानापीय पिता पुत्रं स्खलितवाचावदत्, "पुत्र, पश्य तत्र द्वौ दीपौ दृश्येते । यदा चत्वारः दृश्यन्ते तदा पानात् विरमस्व ।" पुत्रः चकितः प्रत्यवदत्, "तात, तत्र एक एव दीपः दृश्यते खलु" ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 G-20 शिखरसम्मेलनम्
🗓 21 नवम्बर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कुत्र जातं कः उद्देश्यः आसीत् किं किं च तत्र जातम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वादशी सुबह 10:07 तक तत्पश्चात त्रयोदशी

दिनांक - 21 नवम्बर 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - चित्रा रात्रि 12:14 तक तत्पश्चात स्वाती
योग - आयुष्मान रात्रि 09:07 तक तत्पश्चात सौभाग्य
राहु काल - सुबह 08:19 से 09:41 तक
सूर्योदय - 06:57
सूर्यास्त - 05:54
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:13 से 06:05 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/26i2TtbX2bI