संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 लव जिहाद् समस्या
🗓
19 नवम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(लव जिहाद् समस्यायाः निवारणं किम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - दशमी सुबह 10:29 तक तत्पश्चात एकादशी

दिनांक - 19 नवम्बर 2022

दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - उत्तराफाल्गुनी रात्रि 12:14 तक तत्पश्चात हस्त
योग - विष्कभ रात्रि 12:26 तक तत्पश्चात प्रीति
राहु काल - सुबह 09:40 से 11:03 तक
सूर्योदय - 06:56
सूर्यास्त - 05:54
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:11 से 06:03 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 लव जिहाद् समस्या
🗓
19 नवम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(लव जिहाद् समस्यायाः निवारणं किम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃बन्धाय विषयासङ्गो मुक्तौ निर्विषयं मनः।
मन एव मनुष्याणां कारणं बन्धमोक्षयोः


चाण. नी. द.- १३.११

🔆विषयेषु बन्धितं मनः अस्माकं बन्धनस्य कारणं भवति । विषयेषु अबन्धितं मनः एव अस्माकं मुक्तये भवति। अत उच्यते यत् मनः एव मनुष्याणां बन्धनस्य मोक्षस्य च कारणमस्ति।


विषयों में ग्रस्त मन बन्धन का कारण है, विषयों में अनासक्त मन मुक्ति का कारण है । अत: मनुष्यों का मन ही बन्धन और मोक्ष का कारण है ।।

#Subhashitam
अहं श्वः न कर्तास्मि।
त्वं श्वः न कर्तासि।
सः श्वः न _______
Anonymous Quiz
20%
कर्ता
51%
कर्तास्ति
13%
करोति
16%
करिष्यति
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
लव जिहाद् समस्यानिवारणम्
#samlapshala
सदा उत्तमानि वस्तूनि क्रेतव्यानि ।
=हमेशा अच्छी वस्तुएँ खरीदने चाहिये ।

यैः देशः समृद्धवान् भवेत् -
= जिनसे देश समृद्ध हो -

आर्थिकरूपेण दृढः स्यात्
= आर्थिक रूप से मजबूत हो ।

वयं देशीयानि वस्तूनि क्रीणेम ।
= हमें देशी सामान खरीदना चाहिये ।

विदेशीयं तु एकमपि न क्रयणीयं कदापि ।
= विदेश का तो एक भी नहीं खरीदना चाहिये कभी भी ।

यदि वस्तु सर्वथा हानिकरम् एव भवेत् -
= यदि वस्तु हर प्रकार से हानिकर ही हो-

तर्हि वस्तूनि बहिष्करणीयानि ।
= तो वस्तुओं का बहिष्कार कर देना चाहिये ।

चीनीवस्तूनि प्रायः हानिकराणि हि सन्ति ।
= चीन के सामान अधिकतर हानिकरने वाले ही हैं ।

निवेदयामि सर्वे देशीयदीपान् हि क्रीणन्तु ।
= निवेदन करता हूँ ! सभी जन देशी दीप खरीदें ।

मृद्दीपाः कथमपि हानिकराः न भवन्ति ।
= मिट्टी के दिये कैसे भी हानिकरने वाले नहीं होते हैं ।

विद्युद्दीपाः तु महर्घाः न अपितु रोगदायकाः भवन्ति ।
= बिजली के दिये तो महँगे नहीं बल्कि रोदायक होते हैं ।

अतः किञ्चित् स्वार्थाय आत्मीयेभ्यः च कुर्वन्तु ।
= इसलिये कुछ अपने लिये और अपनों के लिये करें ।

देशीयं वस्तु क्रीत्वा देशोन्नतिं कुर्वन्तु ।
= देशी सामान खरीदकर देश की उन्नति करें ।

#vakyabhyas
रजन्यां तस्य कार्यनिरता माता तमवदत्,"वत्स, गृहपृष्ठे संमार्जनी कोणे वर्तते तामानय" इति। बालः प्रत्यवदत्, " अहं न गच्छामि ।बहिः गाढः अन्धकारः" इति। माता प्रत्यवदत्, "मा भैषीः, ईश्वरः सर्वदा सर्वत्र तव रक्षकः भवति । भयं परित्यज्य गच्छ " इति । भीतः बालः पुनरवदत्, "अम्ब, ईश्वरः अधुना गृहपृष्ठेऽपि वर्तते किम् ।" माता अवदत् "निस्संशयं वत्स" इति । बालः, "बाढं गच्छामि" इति वदन् गृहपृष्ठद्वारपर्यन्तमगच्छत् । तत्र स्थित्वा कवाटमीषदुद्घाट्य अवदत्, "ईश्वर, कृपया कोणे स्थितां संमार्जनीं मह्यं देहि" इति।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वादप्रतिवादः - अस्माकं जीवनम्
🗓 20 नवम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(अस्माकं जीवनं कीदृशं भवेत् सिद्धान्तानाम् उपरि चलेत् अथवा स्वच्छन्दरूपेण स्यात्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - एकादशी सुबह 10:41 तक तत्पश्चात द्वादशी

दिनांक - 20 नवम्बर 2022
दिन - रविवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - हस्त रात्रि 12:36 तक तत्पश्चात चित्रा
योग - प्रीति रात्रि 11:04 तक तत्पश्चात आयुष्मान
राहु काल - शाम 04:32 से 05:54 तक
सूर्योदय - 06:56
सूर्यास्त - 05:54
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:12 से 06:04 तक