संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃नलिकागतमपि कुटिलं न भवति सरलं शुनः पुच्छम्।
तद्वत्खलजनहृदयं बोधितमपि नैव याति माधुर्यम्
।।

🔆 यथा शुनकस्य पुच्छं नलिकायां बहु कालपर्यन्तं स्थापितमपि ऋजुः न भवति तथैव दुष्टजनः/अल्पबुद्धियुक्तजनः अपि बहुभिः नीतिवचनैः बोधितः अपि सज्जनतां न प्राप्नोति।

कुत्ते की पूंछ यदि नलिका में भी डाल दी जाए तो भी वो सीधी नहीं होती, ठीक वैसे ही दुष्ट व्यक्ति को कितने भी प्रेम से समझा लो,उसका हृदय कभी भी कुटिलता का परित्याग नहीं करता।

#Subhashitam
दत्तेषु कः शब्दः अव्ययः नास्ति।
Anonymous Quiz
15%
इत्थम्
24%
निकषा
11%
अति
50%
सर्वे सन्ति
कृपया मह्यं जलं ददातु !
= कृपया मुझे पानी दीजिये !

अतीव पिपासुः अस्मि ।
= बहुत प्यासा हूँ ।

~~एकः तुन्दिलः--- एक तोंद वाला !!
मम पार्श्वे वारि नास्ति ।
= मेरे पास पानी नहीं है ।

मान्यवर! कथं ददानि ?
= मान्यवर ! कैसे दूँ ?

पिपासुः---
अस्मिन् तपति मध्याह्ने मृषा न वदतु ।
= इस तपते हुए दोपहर में झूठ न बोलिये ।

महत्पुण्यं भविष्यति ।
= बहुत पुण्य होगा ।

पाययतु मां नीरम् ।
= मुझको पानी पिलाइये ।

तुन्दिलः---
सत्यं वदामि नास्ति तोयम् ।
= सही बोल रहा हूँ नहीं है पानी ।

~~पिपासुः---
अरे महोदयः युतकस्य अन्तः यं घटं गूहन् अस्ति तस्मिन् तु जलमेव खलु ।
= अरे महोदय ! कमीज के भीतर जिस घड़े को छिपाये हुए हैं उसमें पानी ही तो है न ।

भवान् अपि तु घटं गूहमानः नास्ति ।
= आप भी तो घड़ा छिपाये हुए नहीं हैं ।

विश्रामः न शरीरेण श्रमः अधिकः भवेत् ।
= आराम नहीं शरीर से श्रम अधिक होना चाहिये ।

भोजनं तुन्दवर्धकं न भवेत् ।
= भोजन तोंद को बढ़ाने वाला न हो ।

शक्तिवर्धकं पौष्टिकं चैव भुक्तव्यम् ।
= शक्तिवर्धक और पौष्टिक ही खाना चाहिये ।

#vakyabhyas
मनोवैद्यालये कश्चन रुग्णः पार्श्वपर्यङ्के निषीदन्तमन्यं रुग्णमब्रवीत्,”भोः, वयस्य, ईश्वरेण अहं जगतः सार्वभौमः नियुक्तोऽस्मि” । “मृषा खलु सा । मया त्वं न नियुक्तोऽसि” इति प्रत्यवददन्यः ।

~ जी एस् एस् मूर्तिः

#hasya
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 श्रीमान् साधुः ज्ञानेश्वरमहाराजः
🗓22 नवम्बर 2022, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (महाराष्ट्रराज्यस्य आळंदीग्रामस्य ज्ञानेश्वरमहाराजस्य श्वः समाध्युत्सवः अस्ति। तस्य जीवनं तेन रचितस्य ज्ञानेश्वरीग्रन्थस्य विषये वदन्तु )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - त्रयोदशी सुबह 08:49 तक तत्पश्चात चतुर्दशी 23 नवम्बर सुबह 06:53 तक

दिनांक - 22 नवम्बर 2022
दिन - मंगलवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - स्वाती रात्रि 11:12 तक तत्पश्चात विशाखा
योग - सौभाग्य शाम 06:38 तक तत्पश्चात शोभन
राहु काल - अपरान्ह 03:10 से 04:32 तक
सूर्योदय - 06:58
सूर्यास्त - 05:54
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:13 से 06:05 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 श्रीः सन्तः ज्ञानेश्वरमहाराजः
🗓22 नवम्बर 2022, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (महाराष्ट्रराज्यस्य आळंदीग्रामस्य ज्ञानेश्वरमहाराजस्य श्वः समाधीउत्सवः अस्ति। तस्य जीवनं तेन रचितः ज्ञानेश्वरी ग्रन्थस्य विषये इत्यादिकम् )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
श्रीमद्भगवद्गीता
संस्कृत संवादः (Sanskrit Samvadah)
श्रीमद्भगवद्गीता - चतुर्थोऽध्यायः
#gita
Live stream scheduled for