संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
*गृहे गृहे रामायणम्*

विद्वत्परिषत् संस्कृतभारती कर्णाटकदक्षिणम्।

प्रौढोपन्यासमालिका

विषयः - *श्रीमद्वाल्मीकिरामायणस्य सौन्दर्यमाला*

व्याख्याता - *विद्वान् हेच्. वि. नागराजराव्*
(राष्ट्रपतिप्रशस्तिपुरस्कृतः संस्कृतवाङ्मये च सिद्धहस्तः सहृदयो विद्वान् मैसूरुनगरीयश्च)

🗓️ 12 - 09 - 2022 त: 21 - 09 - 2022 पर्यन्तम्। (दश दिनानि)

🕕 सायं 6 वादनतः 7.30 पर्यन्तम्।

साक्षात्प्रसारणम्
https://youtube.com/c/sbdakshinakar
🍃गृहाऽऽसक्तस्य नो विद्या न दया मांसभोजिनः।
द्रव्य लुब्धस्य नो सत्यं न स्त्रैणस्य पवित्रता


घर में आसक्ति,मोह रखने वाले को कभी विद्या प्राप्त नहीं होती। मांस सेवन करने वाले में दया नहीं होती। धन लोभी में सच्चाई नहीं होती और भोग-विलासी व्यक्ति में पवित्रता नहीं होती।

🔅गृहे आसक्तस्य मोही जनः विद्यां न प्राप्नोति। मांससेवनस्य मनसि दया न भवति। धनलोभिनः पार्श्वे सत्यं न भवति तथा विलासी जनः पवित्रः न भवति।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
lesson - 5 पदानि - Words अत्र - Here तत्र - There सर्वत्र - Everywhere अन्यत्र - elsewhere कुत्र - where किमर्थं - Why इदानीं - Now तदा - …
Lesson - 7

1.त्वं अत्र असि।
You are here.

2 त्वं तत्र न असि।
You are not there.

3 त्वं अन्यत्र असि।
You are elsewhere.

4 त्वं कुत्र असि।
Where are you?

5 त्वं सर्वत्र असि।
You are everywhere.

6 त्वं इदानीं अत्र असि।
Now you are here.

7 त्वं सर्वदा अत्र असि।
Always you are here.

8 त्वं प्रतिदिनं अत्र एव असि।
Everyday you are here only.

9 त्वं किमर्थं अत्र असि?
Why are you here?

10 त्वं कदा अत्र असि।
When are you here?


Day - 7

1. स: नयति।
He is taking.

2 स: आनयति।
He is bringing.

3 स: ददाति।
He is giving.

4 स: उपविशति।
He is sitting.

5 स: उत्तिष्ठति।
He is standing up.

6 स: तिष्ठति।
He is standing.

7. स : पृच्छति।
He is asking.

8 स: हसति।
He is Laughing.

9 स: रोदिति।
He is weeping.

10 स: अटति।
He is wandering.


#vakyabhyas
ओ३म्

संस्कृतसंवादः

जया - भ्रातः ! अहम् आपणं गच्छामि।

जयः - किमर्थं गच्छति ?

जया - गृहे घृतं नास्ति।

जयः - मध्याह्ने आनयतु।

जया - नैव , अधुना यज्ञार्थं घृतम् इच्छामि।

जयः - अस्तु तर्हि गच्छतु। कथं गच्छति ?

जया - यानेन ।

जयः - केन यानेन ??

जया - भवतः कारयानेन।

जयः - केवलं घृतमेव आनेतव्यम् अस्ति। तदर्थं कारयानेन किमर्थम् ??

जया - शीघ्रमेव आगत्य यज्ञं कर्तुम् इच्छामि।

जयः - भगिनि ! कृपया द्विचक्रिकया गच्छतु। अधुना पेट्रोल ईंधनस्य मूल्यं बहु अधिकम् अस्ति।

जया - मां गच्छतु नाम। (मुझे जाने दीजिये)

जयः - अस्तु शीघ्रमेव आगच्छतु।
कारयानं ध्यानपूर्वकं चालयतु।

जया - आं भ्रातः ! अहं ध्यानपूर्वकमेव चालयिष्यामि। शीघ्रमेव आगमिष्यामि।

जयः - अस्तु भगिनि ! तावद् अहं यज्ञस्य व्यवस्थां करोमि।

जयतु संस्कृतम्

जयतु भारतम्


#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰पूरणप्रत्ययाभ्यासः
🗓 09 सितम्बर 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
कौचन अशीतिवर्षीय-दम्पती आस्ताम्। तयोः स्वास्थ्यम् उत्तमम् आसीत्।
तयोः उत्तमस्वास्थ्यस्य रहस्यं किम् इति कश्चन अपृच्छत्।
पतिः अवदत् - आवयोः विवाहात् परं हि आवां निर्णयं कृतवन्तौ यद् यदि आवयोः मध्ये कदाचिद् विवादः भवेत्, विवादे च यस्य/यस्याः दोषः भवेत् सः/ सा पञ्च किलोमीटरमितं पादाभ्याम् अटेत्।
अपिच भवन्तः जानन्ति एव यत् पतिपत्न्योः विवादे कदापि पत्न्याः दोषः न भवति।
तर्हि भवतः पत्न्याः स्वास्थ्यस्य किं रहस्यम् इति पुनः अपृच्छत् सः।
पतिः - यदा अहम् अटितुं गच्छामि तदा सा अपि मम पृष्ठतः मां द्रष्टुम् आगच्छति यदहं अटामि उत न।
अतः आवयोः स्वास्थ्यं समीचीनं वर्तते।
प्रतिदिनं व्यायामं कुर्वन्तु उत्तमस्वास्थ्यं च लभन्ताम्।

#hasya
रक्षाम मृदम्

मृत्तिका अस्माकं जीवनस्य आधारः अस्ति। किन्तु

कृषिः वनोन्मूलनम् अन्ये च कारकाः अतितीव्रतया शीर्षभूमिम् अक्षाययन्। वैश्विकरूपेण ५२ प्रतिशतं कृषिभूमिः पूर्वमेव क्षीणा अस्ति । पृथिवी सङ्कटे अस्ति। यदि वर्तमानकाले मृदाक्षयः निरन्तरम् अभविष्यत् तर्हि एतत् जीवनस्य अन्तः स्यात् यथा वयं जानीमः।

अस्य निरोधने जनजागरणे च सहयोगं कुरुत। अस्मिन् जालस्थले अधिकां सूचनां प्राप्नुयात।

https://consciousplanet.org/soil
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 10th सितम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_