संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम्। विक्रीयन्ते न घण्टाभिः गावः क्षीरविवर्जिताः

स्वयं मे अच्छे गुणों की वृद्धि हेतु प्रयास करना चहिए । दिखावा करके लाभ नहीं होता । दुध न देने वाली गाय उसके गले में लटकी हुई घंटी बजाने से बेची नही जा सकती।

🔅स्वगुणवर्धनाय एव प्रयासाः विधातव्याः न तु प्रदर्शनविषये यतोहि याः धेनवः दुग्धं न ददति तासां विक्रयणम् ग्रीवायां घण्टाबन्धनेन न भवति।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
lesson - 3 1. अहं न अस्मि। I am not present. 2 अहं न वदामि। I am not saying. 3 अहं न पठामि। I am not reading. 4 अहं न लिखामि। I am not writing. 5 अहं न गच्छामि। I am not going. 6 अहं न आगच्छामि। I am not coming. 7 अहं न पश्यामि। I am not looking.…
lesson - 5

पदानि - Words
अत्र - Here
तत्र - There
सर्वत्र - Everywhere
अन्यत्र - elsewhere
कुत्र - where
किमर्थं - Why
इदानीं - Now
तदा - Then
कदा - when
प्रतिदिनं - Everyday

1. अहं अत्र अस्मि।
I am here.

2 अहं तत्र अस्मि।
I am there.

3 अहं सर्वत्र अस्मि।
I am everywhere.

4 अहं अन्यत्र अस्मि।
I am elsewhere.

5 अहं कुत्र अस्मि।
Where am I ?

6 अहं इदानीं अस्मि।
Now I am present.

7 अहं किमर्थं अत्र अस्मि ?
Why am I here?

8 अहं सर्वदा अत्र अस्मि।
I am here always.

9 अहं कदा अस्मि ?
When am I present?

10 अहं प्रतिदिनं अत्र अस्मि।
I am here everyday.


lesson - 6

1 त्वं असि?
You are present.

2 त्वं असि वा ?
Are you present?

3 त्वं न असि।
You are not present.

4 त्वं न असि वा ?/नासि वा?
Are you not present?

5 त्वं करोषि।
You are doing .

6 त्वं शृणोषि।
You are listening.

7 त्वं यच्छसि।
You are giving.

8 त्वं पिबसि।
You are drinking.

9 त्वं खादसि।
You are eating.

10 त्वं क्रीडसि।
You are playing.

#vakyabhyas
संस्कृतसंवादः

जयः। भगिनि कति मोदकानि आनीतवती । 

जया। अहं गणनां न कृतवती। 

जयः। अहं गणयामि।

जया। आं गणय। 

जयः। वन टू थ्री फोर ।

जया। न न भ्रातः संस्कृतभाषायां गणय। 

जयः। तर्हि भवती एव गणयतु। 

जया। भवान् न जानाति किम् । 

जयः। जानामि मध्ये मध्ये विस्मरामि। 

जया। तर्हि वद मया सह।
     एकं द्वे त्रीणि चत्वारि पञ्च षड् सप्त अष्ट नव दश। 

जयः। बहु सरला अस्ति संस्कृतसंख्या। 

जया। आं तर्हि भवान् एकशतं पर्यन्तं कण्ठस्थं करोतु। 

जयः। आम् अवश्यम् । अहं कण्ठस्थं करिष्यामि वदिष्यामि अपि। 

जया। बहु शोभनं भ्रातः। 

जयतु संस्कृतम्। जयतु भारतम्॥

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰पूरणप्रत्ययाः
🗓 08 सितम्बर 2022, गुरुवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
बाल्ये अहमपि चिन्तितवान् यद् मया अत्यधिकं पठनीयम्।पुनः पूर्वप्रधानमन्त्रिणं मनमोहनसिंहं दृष्टवान्।सः महान् अर्थशास्त्री भूत्वापि कस्याश्चित् महिलायाः पुरतः हस्तौ योजयित्वा तिष्ठति,स च तस्याः महिलायाः दूरनियन्त्रकेण चलति इति दृष्ट्वा अध्ययनस्य महत्त्वमेव नास्ति इत्यहं ज्ञातवान्।😀

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 09th सितम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि

🌥 🚩 यगाब्द - ५१२४
🌥 🚩 शक संवत - १९४४
🌥 🚩 विक्रम संवत - २०७९
⛅️ 🚩 तिथि - चतुर्दशी शाम 06:07 तक तत्पश्चात पूर्णिमा

⛅️ दिनांक - 09 सितम्बर 2022
⛅️ दिन - शुक्रवार
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - भाद्रपद
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - धनिष्ठा सुबह 11:35 तक तत्पश्चात शतभिषा
⛅️ योग - सुकर्मा शाम 06:12 तक तत्पश्चात धृति
⛅️ राहु काल - सुबह 11:04 से 12:37 तक
⛅️ सर्योदय - 06:25
⛅️ सर्यास्त - 06:49
⛅️ दिशा शूल - पश्चिम दिशा में
⛅️ बराह्ममुहूर्त - प्रातः 04:52 से 05:38 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 09th सितम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram