संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वादशी पूर्ण रात्रि तक

दिनांक - 23 अगस्त 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - आर्द्रा सुबह 10:44 तक तत्पश्चात पुनर्वसु
योग - सिद्धि रात्रि 12:38 तक तत्पश्चात व्यतिपात
राहु काल - अपरान्ह 03:54 से 05:30 तक
सूर्योदय - 06:19
सूर्यास्त - 07:05
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:34 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 नदीविवरणम्
🗓 23nd अगस्त 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कस्याश्चन नद्याः विवरणं अथवा तत्सम्बन्धितां कामपि कथां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://youtu.be/QZ33PB-rvYU
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃अरक्षितं तिष्ठति दैवरक्षित, सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे
विनश्यति


अरक्षित वस्तु भी दैव से रक्षित होकर बची रहती है और अच्छी तरह से रक्षित वस्तु भी दैव से अरक्षित होकर नष्ट हो जाती है।वन में परित्यक्त हुआ अनाथ भी जी जाता है, कितुं घर में विशेष प्रयत्न करने पर भी नष्ट हो जाते हैं।

🔅अरक्षितं वस्तु अपि देवरक्षितं भूत्वा सम्यक् तिष्ठति किन्तु सम्यक् रक्षितं वस्तु अपि देवरक्षितं न भूत्वा न तिष्ठति।
वने त्यक्तः अनाथोऽपि जीवति परन्तु गृहे सुष्ठुरूपेण पालितोऽपि म्रियते।

#Subhashitam
कस्मिन् प्रयोगे कर्म प्रथमायां विभक्त्यां भवति।
Anonymous Quiz
26%
कर्तरि प्रयोगे
70%
कर्मणि प्रयोगे
4%
भावे प्रयोगे
ओ३म्

संस्कृतानन्दः

पुरातनानि भवनानि अधुना न्यूनानि दृश्यन्ते।
= पुराने भवन अब कम दिखते हैं।

पूर्वं ग्रामेषु कुटीरसदृशानि गृहाणि भवन्ति स्म।
= पहले गाँवों में कुटीर जैसे घर दिखते थे।

गृहाणि बहु दीर्घाणि न भवन्ति स्म।
= घर बहुत बड़े नहीं होते थे।

बहु उन्नतानि अपि न भवन्ति स्म।
= बहुत ऊँचे भी नहीं होते थे।

गृहस्य तलं मृत्तिकायाः भवति स्म।
= घर का फर्श मिट्टी का होता था।

गृहस्य भित्तयः इष्टिकया निर्मिताः भवन्ति स्म।
= घर की दीवालें ईंटों द्वारा बनी होती थीं।

गृहस्य छदिः मृतिकायाः नळिया द्वारा निर्मीयते स्म।
= घर की छत मिट्टी के नलिये से बनाई जाती थी।

गृहे वातानुकूलनयन्त्रस्य आवश्यकता न भवति स्म।
= घर में एयर कंडीशनर की आवश्यकता नहीं होती थी।

अधुना एतादृशानि गृहाणि कृषिक्षेत्रे एव दृश्यन्ते।
= अब ऐसे घर खेतों में ही दिखते हैं।

प्रायः कृषकाः , श्रमिकाः एतेषु गृहेषु निवसन्ति।
= प्रायः किसान , मजदूर ऐसे घरों में रहते हैं।

जनाः कुटीरे अपि सुखेन निवसन्ति।
= लोग कुटीर में भी सुख से रहते हैं।

#vakyabhyas
कुत्र निवासः वरम्
Anonymous Poll
74%
ग्रामे
14%
नगरे
9%
महानगरे
3%
विदेशे
मत्वा स्वयं हि मधुसूदनमेव तावत्
गोष्ठागतः परिवहन् मुरलीं कराभ्याम् ।
फुत्कृत्य तीरिरिरि वाचयितुं प्रवृत्तो
विष्ठां हि गौर्मम कृते ह्ययददात्किमेतत् ॥

- स्वयं को मधुसूदन मानकर में गोठ में हात में मुरली लेकर चला गया । फूंखकर जब में "तीरिरिरि" मुरली (वंशी) बजाने के निमित्त उद्यत था, तब गाय ने मल त्याग कर दिया । यह क्या है बे ? 😂

Considering Myself to be Madhusudana, I went to Goth with a Flute in my hand. When I was ready to play "Tirirriri" on the flute (Vanshi) by blowing, the cow did Malatyaaga, what is this?

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वाक्याभ्यासः
🗓 24th अगस्त 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
के शवा इव लोकेऽस्मिन्? येषां चित्ते न केशवः।
माधवं जीवनं कस्य? हृदिस्थो यस्य माधवः॥

प्र॰ इस संसार में शव-तुल्य कौन हैं?
उ॰ जिनके चित्त में केशव नहीं हैं।

प्र॰ किसका जीवन मधुमय (माधव) है?
उ॰ जिसके हृदय में माधव हैं।

#celebrating_sanskrit
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वादशी सुबह08:30 तक तत्पश्चात त्रयोदशी

दिनांक - 24 अगस्त 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - पुनर्वसु दोपहर 01:39 तक तत्पश्चात पुष्य
योग - व्यतिपात रात्रि 01:25 तक तत्पश्चात वरीयान
राहु काल - दोपहर 12:42 से 14:18 तक
सूर्योदय - 06:19
सूर्यास्त - 07:05
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:34 तक
https://youtu.be/kfA8Y69I22s
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वाक्याभ्यासः
🗓 24thअगस्त 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_