संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
अहं च त्वं च राजेन्द्र लोकनाथावुभावपि।
बहुव्रीहिर् अहं राजन् षष्ठीतत्पुरुषो भवान्।।

This is a verse a beggar supposedly tells a king.
Read on.

"You (त्वं च) and I (अहं च) are both (उभौ अपि) "Lokanātha"s (लोकनाथौ), O King (राजेन्द्र); I am the बहुव्रीहि (अहं बहुव्रीहिः), O Rājan(राजन्), while you (भवान्) are the षष्ठीतत्पुरुष [compound] (षष्ठीतत्पुरुषः)".

लोकः नाथः यस्य सः = लोकनाथः
He whose lord is the world (=a beggar, a destitute person) (बहुव्रीहिः)
लोकस्य नाथः = लोकनाथः
The lord of the world (or better, if the people/ citizens =a king) (षष्ठीतत्पुरुषः)

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 भगवद्गीता
🗓 22nd अगस्त 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भगवद्गीतायाः एकस्य श्लोकस्य अर्थः विवरणेन सह वक्तव्यः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩विक्रम संवत - २०७९
🌥️ 🚩शक संवत - १९४४
🚩तिथि - एकादशी 23 अगस्त प्रातः 06:06 तक तत्पश्चात द्वादशी

दिनांक - 22 अगस्त 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - मृगशिरा सुबह 07:41तक तत्पश्चात आर्द्रा
योग - वज्र रात्रि 11:41 तक तत्पश्चात सिद्धि
राहु काल - सुबह 07:54 से 09:30 तक
सूर्योदय - 06:18
सूर्यास्त - 07:06
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:34 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 भगवद्गीता
🗓 22nd अगस्त 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भगवद्गीतायाः एकस्य श्लोकस्य अर्थः विवरणेन सह वक्तव्यः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃असतां सङ्गदोषेण, साधवो यान्ति विक्रियाम्।
दुर्योधनप्रसङ्गेन, भीष्मो गो-हरणे गतः


By being associated with bad people, even the good are forced to do bad things. Because of his association with Duryodhana, Bhīṣma, he had to accompany him in stealing the cows of King Virāṭ.

🔅दुष्टजनैः सह वासकरणेन उत्तमाः जनाः अपि अनुचितं कार्यं कर्तुं बद्धाः भवन्ति।
यथा पितामहः भीष्मः दुर्योधनस्य सङ्गकारणेन विराटराज्ञः गोहरणसदृशीं निम्नां क्रियाम् अपि कृतवान्।

#Subhashitam
Live stream scheduled for
ओ३म्

संस्कृतानन्दः

अटल बिहारी वाजपेयी महोदयस्य नाम प्रायः सर्वे जानन्ति एव।
= अटल बिहारी वाजपेयी जी के नाम को प्रायः सभी जानते हैं।

अटलबिहारी महोदयः अस्माकं प्रधानमन्त्री आसीत्।
= अटलबिहारी जी हमारे प्रधानमन्त्री थे।

तस्य प्रधानमंत्रीकाले सुशासनम् आसीत्।
= उनके प्रधानमंत्री काल में सुशासन था।

भारतरत्न अटलबिहारी श्रेष्ठः कविः अपि आसीत्।
= भारतरत्न अटलबिहारी जी श्रेष्ठ कवि भी थे।

सः वारत्रयम् अस्माकं प्रधानमन्त्री अभवत्।
= वे तीन बार हमारे प्रधानमंत्री बने।

तेषामेव कार्यकाले कारगिलयुद्धम् अभवत्।
= उन्हीं के कार्यकाल में कारगिल युद्ध हुआ था।

तेषामेव कार्यकाले पोखरणे परमाणुपरीक्षणम् अस्माभिः कृतम्।
= उन्हीं के कार्यकाल में हमने पोखरण में परमाणु परीक्षण किया।

स्वर्णिमचतुर्भुजपरियोजना तेन एव आरब्धा।
= स्वर्णिम चतुर्भुज परियोजना को उन्होंने ही शुरू किया।

डीएवी महाविद्यालये सः उच्चशिक्षां प्राप्तवान्।
= डीएवी कॉलेज में उन्होंने उच्चशिक्षा पाई।

सः आजीवनम् अविवाहितः आसीत्।
= वे आजीवन अविवाहित थे।

आपातकाले सः कारागारम् अपि गतवान् आसीत्।
= आपातकाल के दोनों में वे जेल भी गए थे।

मोरारजी देसाई महोदयस्य शासनकाले अटलबिहारी महोदयः विदेशमन्त्री अपि आसीत्।
= मोरारजी देसाई के शासनकाल में अटलबिहारी जी विदेशमंत्री भी थे।

तस्य शासनम् अद्य अपि सर्वे स्मरन्ति।
= उनके शासन को आज भी सभी याद करते हैं।

अद्य वयं अटलबिहारी वाजपेयी महोदयाय हार्दिकं श्रद्धाञ्जलिं दद्मः।
= आज हम अटलबिहारी जी को हार्दिक श्रद्धाञ्जलि देते हैं।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰अन्वयः
🗓 22 अगस्त 2022, रविवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
गतोऽहम् = मैं गया था
मलत्यागाय = मल त्याग करने के निमित्त
आकाशवाण्या सह = radio लेकर
प्रात्यागमने = मलत्याग करके आने पर
कश्चित् माम् अपृच्छत् = किसी ने मुझ से पूछा
कथं कृतम् = मलत्याग कैसा किया
श्यालमर्कटगालीनाम् उच्चैः उच्चारणैः सह ‍= श्यालमर्कटादि गाली के उच्चारण के साथ

मयोक्तम् = मेनें कहा
यदहं कुर्वन् आसम् = कि मे कर रहा था
यावत् तदा = जब तभ ही
शठ = गालीविशेष
राष्ट्रगीतम् = National Anthem
आकाशवाण्याम् आगतम् = Radio में आगया
तेन = इसलिए
उत्थितः एव अहम् = मैंने उठकर हि
त्यक्तवान् भोः मलादिकम् = मलत्याग कर दिया

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 नदीविवरणम्
🗓 23rd अगस्त 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कस्याश्चन नद्याः विवरणं अथवा तत्सम्बन्धितां कामपि कथां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_