संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी । विद्या कामदुधा धेनुः संतोषो नन्दनं वनम्।।

Anger is a personification of Yama (the demigod of death); Thirst is like the hellish river Vaitarani; Knowledge is like a Kamadhenu (the cow of plenty); and Contentment is like Nandanavana (the garden of Indra).

क्रोध साक्षात् यम है। तृष्णा नरक की ओर ले जाने वाली वैतरणी है। ज्ञान कामधेनु है और संतोष ही तो नंदनवन है।
संस्कृत।

🔅क्रोधः यमः सदृशः वर्तते। तृष्णा (वाञ्छा) नरकं नीयमाना नदी इव अस्ति। ज्ञानमेव कामधेनुवत् तथा च संतोषः एव नन्दनवनमस्ति (इन्द्रस्य वाटिका) ।

#Subhashitam
न हि सुखं.... विना लभ्यते
Anonymous Quiz
13%
दुःखः
12%
दुःखैः
70%
दुखेन
5%
दुखानि
ओ३म्

संस्कृतानन्दः

समग्रे विश्वे जनाः श्रीरामं , श्रीकृष्णं च जानन्ति, सर्वे मन्यन्ते , पूजयन्ति च।
= समग्र विश्व में लोग श्रीराम को और श्रीकृष्ण को जानते हैं , सभी मानते हैं , पूजते हैं।

श्रीकृष्णः योगीराजः आसीत्।
= श्रीकृष्ण जी योगीराज थे।

अधर्मस्य विनाशाय श्रीकृष्णः सर्वदा उद्यतः आसीत्।
= अधर्म के विनाश के लिये श्रीकृष्ण जी हमेशा उद्यत थे।

श्रीकृष्णः दुराचारम् अपि न सहते स्म।
= श्रीकृष्ण जी दुराचार को भी सहन नहीं करते थे।

श्रीकृष्णः गोरक्षकः, गोपालकः च आसीत्।
= श्रीकृष्ण जी गौरक्षक , गौ पालक थे।

श्रीकृष्णः महिलानाम् अपमानं न सहते स्म।
= श्रीकृष्ण जी महिलाओं का अपमान सहन नहीं करते थे।

श्रीकृष्णः निर्धनानाम् अपि मित्रम् आसीत्।
= श्रीकृष्ण जी निर्धनों के भी मित्र थे।

श्रीकृष्णः प्रतिदिनं ध्यानं करोति स्म।
= श्रीकृष्ण जी प्रतिदिन ध्यान करते थे।

श्रीकृष्णः प्रतिदिनं यज्ञं करोति स्म।
= श्रीकृष्ण जी प्रतिदिन यज्ञ करते थे।

श्रीकृष्णस्य चित्रस्य उपासनां तु सर्वे कुर्वन्ति।
= श्रीकृष्ण के चित्र की उपासना तो सभी करते हैं।

श्रीकृष्णस्य चरित्रस्य अनुपालनं बहु आवश्यकम् अस्ति।
= श्रीकृष्ण के चरित्र का अनुपालन बहुत आवश्यक है।

श्रीकृष्णजन्माष्टमी पर्वणः सर्वेभ्यः कोटिशः मङ्गलकामनाः।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰संख्या
🗓 24 अगस्त 2022, बुधवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
अद्यतनीया संलापशाला
https://youtu.be/b2r2HD_yXMI

#samlapshala
Live stream scheduled for
एतेषु कः परः भयावहः
Anonymous Poll
64%
सिंहः
5%
हस्ती
11%
भल्लूकः
20%
अजगरः
Life becomes impossible without friends.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 महाभारतपात्रपरिचयः
🗓 25th अगस्त 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कस्यचन महाभारतपात्रस्य परिचयं कारयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - त्रयोदशी सुबह 10:37 तक तत्पश्चात चतुर्दशी

दिनांक - 25 अगस्त 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - पुष्य शाम 04:16 तक तत्पश्चात अश्लेषा
योग - वरीयान रात्रि 01:57 तक तत्पश्चात परिघ
राहु काल - अपरान्ह 02:17 से 03:57 तक
सूर्योदय - 06:19
सूर्यास्त - 07:04
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:34 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 महाभारतपात्रपरिचयः
🗓 25th अगस्त 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कस्यचन महाभारतपात्रस्य परिचयं कारयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for