संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी-डी न्यूज इति पश्यत्।
https://youtu.be/YmyYdIZpkus
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत्-२०७९
⛅️ 🚩तिथि - षष्ठी प्रातः 07:49 तक तत्पश्चात् सप्तमी
⛅️दिनांक - 19 जुलाई 2022
⛅️दिन - मंगलवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - वर्षा
⛅️मास - श्रावण
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - उत्तर भाद्रपद दोपहर 12:12 तक तत्पश्चात् रेवती
⛅️योग - अतिगण्ड दोपहर 01:44 तक तत्पश्चात् सुकर्मा
⛅️राहु काल - सायं 04:06 से 05:47 तक
⛅️सर्योदय - 06:05
⛅️सर्यास्त - 07:27
⛅️दिशा शूल - उत्तर दिशा में
⛅️बरह्म मुहूर्त - प्रातः 04:40 से 05:22 तक
⛅️निशिता मुहूर्त - रात्रि 12:25 से 01:07 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतं पठितुं संसाधनानि
🗓19th July 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कथं कथं केन केन माध्यमेन संस्कृतं पठितुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃उत्तमे च क्षणं कोपो मध्यमे घटिकाद्धयम्। अधमे स्यादहोरात्रं पापिष्ठे मरणान्तकः

🔅उत्तमे क्षणं यावत् कोप: भवति, न अधिककालम् । मध्यमस्य कोप: घटिकाद्वयात्मकः भवति । पापिषु अधमेषु तु कोप: मरणपर्यन्तम् अपि तिष्ठति ।

#Subhashitam
रामलक्ष्मणभरतशत्रुघ्नाः।
शब्दे कः समासः अस्ति।
Anonymous Quiz
58%
द्वन्द्वसमासः
8%
द्विगुसमासः
14%
तत्पुरुषसमासः
20%
बहुव्रीहिसमासः
अमृतमहोत्सवः संस्कृतमहोत्सवः

ईस्ट इंडिया कंपनी विषये प्रायः सर्वे जानन्ति एव।
= ईस्ट इंडिया कंपनीके विषय में प्रायः सभी जानते ही हैं।

प्रप्रथमं ते अत्र व्यापारं कर्तुमेव आगतवन्तः।
= सबसे पहले वे यहाँ व्यापार करने ही आए थे।

तदनन्तरम् आँग्लजनाः भारते शासनम् आरब्धवन्तः।
= उसके बाद अंग्रेजों ने भारत में शासन प्रारम्भ कर दिया।

आँग्लजनानां समये भारते कोsपि उद्योगस्य विकासं न कर्तुं शक्नोति स्म।
= अंग्रेजों के समय में भारत में कोई भी उद्योग का विकास नहीं कर पाता था।

तथापि जमशेदजी टाटा भारते उद्योगानां विकासं कृतवान्।
= तथापि जमशेदजी टाटा ने भारत में उद्योगों का विकास किया।

प्रप्रथमं सः नागपुरे वस्त्रउद्योगस्य स्थापनाम्अकरोत्।
= सबसे पहले उन्होंने नागपुर में वस्त्र उद्योग की स्थापना की।

तदनन्तरं सः जमशेदपुरे टाटा आयसस्य उद्योगं स्थापितवान्।
= उसके बाद उन्होंने जमशेदपुर में टाटा स्टील के उद्योग की स्थापना की।

मुम्बईनगरे सः वैभवशाली ताज पांथशालायाः अपि निर्माणं कारितवान्।
= मुम्बई शहर में उन्होंने वैभवशाली होटल ताज का भी निर्माण कराया।

तस्य निधनान्तरं टाटापरिवारजनाः विमानसेवाम् अपि आरब्धवन्तः।
= उनके निधन के पश्चात टाटा परिवारजनों ने विमान सेवा भी प्रारम्भ की।

संगणकक्षेत्रे अपि टाटासमूहस्य सेवा अद्वितीया अस्ति।
= कम्प्यूटर के क्षेत्र में भी टाटा समूह की सेवा अद्वितीय है।

संरक्षणक्षेत्रे अपि टाटासमूहः अप्रतिमं कार्यं करोति।
= डिफेंस के क्षेत्र में भी टाटा समूह बहुत ही अनुपम काम करता है।

न केवलं समग्रे भारते अपितु समग्रे विश्वे टाटायाः वाहनानि चलन्ति।
= न केवल पूरे भारत में अपितु पूरे विश्व में टाटा के वाहन चलते हैं।

अधुना तु वयं टाटायाः लवणम् अपि खादामः।
= अब तो हम टाटा का नमक भी खाते हैं।

भारतस्य उन्नत्यां टाटासमूहस्य योगदानस्य वयं सर्वे प्रशंसां कुर्मः।
= भारत की उन्नति में टाटा समूह के योगदान की हम सभी प्रशंसा करते हैं।


अमृतमहोत्सवः संस्कृतमहोत्सवः

यस्यां भूमौ वयं अजायन्त सा भूमिः अस्माकं मातृभूमिः उच्च्यते।
= जिस भूमि पर हम पैदा हुए हैं वह भूमि हमारी मातृभूमि कहलाती है।

माता यथा अस्मान् पालयति तथैव मातृभूमिः अपि अस्मान् पालयति।
= माँ जैसे हमे पालती है वैसे ही मातृभूमि भी हमें पालती है।

भूम्या वयं अन्नं प्राप्नुमः।
= भूमि से हम अन्न पाते हैं।

भूम्या वयं जलं प्राप्नुमः।
= भूमि से हम जल पाते हैं।

भूम्या वयं औषधिं प्राप्नुमः।
= भूमि से हम औषधि पाते हैं।

भूमौ वयं निवासं कर्तुं शक्नुमः।
= भूमि पर हम निवास कर पाते हैं।

भूमौ वयं निवासं भ्रमिर्तुं शक्नुमः।
= भूमि पर हम घूम सकते हैं।

अतएव मातृभूमिः अस्माकं माता सदृशी एव भवति।
= इसलिये मातृभूमि हमारी माँ के समान ही है।

यथा माता अस्मभ्यं रोचते तथैव मातृभूमिः अपि अस्मभ्यं रोचते।
= जैसे माँ हमें अच्छी लगती है वैसे ही मातृभूमि भी हमें अच्छी लगती है।

मातृभूम्याः रक्षणम् अस्माकं कर्तव्यम् अस्ति।
= मातृभूमि की रक्षा करना हमारा कर्तव्य है।

#vakyabhyas
New seatbelt design to reduce accidents.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓20th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (चित्राणि दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्
।।18.14।।

♦️adhisthanam tatha karta karanam ca prthagvidham |
vividhasca prthakcesta daivaṃ caivatra pamcamam || (18.14)


The seat (body), the doer, the various senses, the different functions of various sorts, and the presiding deity, also, the fifth.(18.14)

अधिष्ठान (शरीर) कर्ता विविध करण (इन्द्रियादि) विविध और पृथक्पृथक् चेष्टाएं तथा पाँचवा हेतु दैव है।।18.14।।

#geeta
🍃शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः
।।18.15।।

♦️sariravanmanobhiryatkarma prarabhate narah |
nyayyam va viparitam va pamcaite tasya hetavah || (18.15)


Whatever action a man performs with his body, speech and mind whether right or the reverse these five are its causes.(18.15)

मनुष्य अपने शरीर वाणी और मन से जो कोई न्याय्य (उचित) या विपरीत (अनुचित) कर्म करता है उसके ये पाँच कारण ही हैं।।18.15।।

#geeta
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - सप्तमी सुबह 07:36 तक तत्पश्चात अष्टमी

⛅️दिनांक - 20 जुलाई 2022
⛅️दिन - बुधवार
⛅️शक संवत - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - वर्षा
⛅️मास - श्रावण
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - रेवती दोपहर 12:50 तक तत्पश्चात अश्विनी
⛅️योग - सुकर्मा दोपहर 12:43 तक तत्पश्चात धृति
⛅️राहु काल - दोपहर 12:43 से 02:26 तक
⛅️सर्योदय - 06:05
⛅️सर्यास्त - 07:27
⛅️दिशा शूल - उत्तर दिशा में
⛅️बरह्म मुहूर्त - प्रातः 04:40 से 05:23 तक