संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰प्रतिवेशी
(Neighbour)
🗓18th July 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (अस्माकं प्रतिवेशी कीदृशः भवेत् तं प्रति अस्माकं अस्मान् प्रति तस्य आचरणं कथं भवेत्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी-डी न्यूज इति पश्यत्।

https://m.youtube.com/watch?v=U35s-tLmR7A
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता। एतान्यपिसतां गेहे नोच्छिद्यन्ते कदाचन

🔅उपवेशनार्थं तृणासनं, शयनार्थं भूमि:, पातुं जलम् अपि च मधुराणि वचनानि एतानि सत्पुरुषाणां गृहे सर्वदा भवन्ति एव ।

#Subhashitam
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩विक्रम संवत् - २०७९
🚩तिथि - पंचमी प्रातः 08:54 तक तत्पश्चात् षष्ठी

दिनांक - 18 जुलाई 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - पूर्व भाद्रपद दोपहर 12:24 तक तत्पश्चात् उत्तर भाद्रपद
योग - शोभन अपराह्न 03:26 तक तत्पश्चात् अतिगण्ड
राहु काल - प्रातः 07:45 से 09:25 तक
सूर्योदय - 06:04
सूर्यास्त - 07:27
दिशा शूल - पूर्व दिशा में
ब्रह्म मुहूर्त - प्रातः 04:39 से 05:22 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:07 तक
अमृतमहोत्सवः संस्कृतमहोत्सवः

आँग्लजनाः भारतम् आगतवन्तः।
= अंग्रेज लोग भारत आए।

तस्मात् पूर्वं मुगलजनाः अपि भारतम् आगतवन्तः।
= उससे पहले मुगल लोग भी भारत आए थे।

फ्रांसजनाः , डचजनाः , हूणजनाः एते सर्वे भारतम् आगत्य अत्र शासनं कृतवन्तः।
= फ्रांस के लोग , डच लोग , हूण लोग ये सभी ने भारत आकर यहाँ शासन किया।

एतेषां सर्वेषाम् आगमनात् पूर्वं भारतदेशः बहु समृद्धः आसीत्।
= इनके आने से पहले भारत देश बहुत समृद्ध था।

भारते अनेके विश्वविद्यालयाः आसन्।
= भारत में अनेक विश्वविद्यालय थे।

यथा - तक्षशिलाविश्वविद्यालयः, नालन्दाविश्वविद्यालयश्च।
= जैसे - तक्षशिला विश्वविद्यालय और नालन्दा विश्वविद्यालय।

तथैव भारतस्य ग्रामे ग्रामे गुरुकुलानि आसन्।
= उसी प्रकार भारत के गाँव गाँव में गुरुकुल थे।

यत्र छात्राः शस्त्रविद्यां , शास्त्रविद्यां च पठन्ति स्म।
= जहाँ छात्र शस्त्रविद्या और शास्त्रविद्या पढ़ते थे।

प्रत्येकस्मिन् ग्रामे वस्त्रनिर्माणं भवति स्म।
= प्रत्येक गाँव में वस्त्र निर्माण होता था।

अस्माकं देशात् वयं सोपस्कराणि निर्यातं कुर्मः स्म।
= हमारे देश से हम मसाले निर्यात करते थे।

अस्माकं देशस्य लौहकाराः , सुवर्णकाराः , काष्ठकाराः , चर्मकाराश्च विश्वप्रसिद्धाः आसन्।
= हमारे देश के लौहकार , सुवर्णकार , काष्ठकार और चर्मकार विश्वप्रसिद्ध थे।

भारतस्य जलपोताः जगतः यात्रां कुर्वन्ति स्म।
= भारत के जलपोत विश्व की यात्रा करते थे।

अस्माकं वीराणां युद्धकौशलम् अपि अद्भुतम् आसीत्।
= हमारे वीरों का युद्ध कौशल भी अद्भुत था।

समग्रे भारते संस्कृतभाषायाम् एव शिक्षा दीयते स्म।
= समग्र भारत में संस्कृत भाषा में ही शिक्षा दी जाती थी।

न केवलं भारते अपितु विश्वस्य अनेकेषु स्थानेषु संस्कृतभाषा प्रचलिता आसीत्।
= न केवल भारत में अपितु विश्व के अनेक स्थानों में संस्कृत भाषा प्रचलित थी।

अधुना भारतस्य स्वाधीनतायाः अमृतमहोत्सवः चलमानः अस्ति।
= अभी भारत की स्वाधीनता का अमृत महोत्सव चल रहा है।

तदा वयमपि संस्कृतं पठेम।
= तब हम भी संस्कृत पढ़ें।

आगच्छन्तु , वयं संस्कृतं पठेम।
= आईये , हम संस्कृत पढ़ें।

#vakyabhyas
अग्रजः — अये नागपञ्चम्यां सर्पपूजनं विदधीत किल।
अनुजः — आम्।
अग्रजः — तर्हि उपविश त्वां पूजयाम।
अनुजः रोदितुम् आरब्ध।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतं पठितुं संसाधनानि
🗓19th July 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कथं कथं केन केन माध्यमेन संस्कृतं पठितुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्
।।18.12।।

♦️anistamistam misram ca trividham karmanah phalam |
bhavatyatyaginam pretya na tu saṃnyasinam kvacit || (18.12)

The threefold fruit of action (evil, good and mixed) accrues after death to the non-abandoners, but never to the abandoners.(18.12)

कर्मों के शुभ अशुभ और मिश्र ये त्रिविध फल केवल अत्यागी जनों को मरण के पश्चात् भी प्राप्त होते हैं परन्तु संन्यासी पुरुषों को कदापि नहीं।।18.12।।

#geeta
🍃पञ्चैतानि महाबाहो कारणानि निबोध मे।
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्
।।18.13।।

♦️pamcaitani mahabaho karanani nibodha me |
sankhye krtante proktani siddhaye sarvakarmanam || (18.13)


Learn from Me, O mighty-armed Arjuna, these five causes as declared in the Sankhya system for the accomplishment of all actions.(18.13)

हे महाबाहो समस्त कर्मों की सिद्धि के लिए ये पांच कारण सांख्य सिद्धांत में कहे गये हैं जिनको तुम मुझसे भलीभांति जानो।।18.13।।

#geeta