संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी-डी न्यूज इति पश्यत्।
https://youtu.be/YbMdmDhSS_Q
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓20th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्राणि दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति


🔅एकमेव चक्रम् अस्ति चेत् रथम् अग्रे न गच्छति । एवमेव पुरुषप्रयत्नेन विना दैवं न सिद्ध्यति । पुरुषप्रयत्नः दैवम् एतत् द्वयम् अपि यदा भवति तदा निश्चयेन कार्यसिद्धिः भविष्यति ।

#Subhashitam
Media is too big
VIEW IN TELEGRAM
दूतो दाशरथेरहम्।
एतत् वाक्यं कस्मै प्रयुक्तमस्ति।
Anonymous Quiz
17%
हनुमतः
37%
हनुमते
23%
हनुमताय
23%
सीतायै
Live stream scheduled for
अमृतमहोत्सवः संस्कृतमहोत्सवः

यथा देशस्य भूसीमा भवति तथैव देशस्य जलीय सीमा अपि भवति।
= जैसे देश की भू सीमा होती है वैसे ही देश की जलीय सीमा भी होती है।

देशस्य भूसीमायाः रक्षार्थं सीमासुरक्षाबलम् अस्ति।
= देश की भू सीमा की रक्षा के लिये सीमा सुरक्षा बल है।

तथैव जलीय सीमायाः रक्षार्थं तटरक्षकबलम् अस्ति।
= उसी प्रकार जलीय सीमा की रक्षा के लिये तट रक्षक बल है।

अद्य भारतीय तटरक्षक बलस्य स्थापनादिनम् अस्ति।
= आज भारतीय तटरक्षक बल का स्थापना दिन है।

भारतस्य समुद्रीसीमायाः रक्षणम् एतदेव दलं करोति।
= भारत की समुद्री सीमा की रक्षा यही दल करता है।

कोsपि तस्करः समुद्रस्य सीमायाः उल्लंघनं कृत्वा देशस्य अन्तः प्रवेष्टुं न शक्नोति।
= कोई भी तस्कर समुद्री सीमा को लाँघ कर देश के अंदर प्रवेश नहीं कर सकता है।

अनेके धीवराः मत्स्यान् ग्रहीतुं समुद्रजले दूरपर्यन्तं गच्छन्ति।
= अनेक मछुआरे मछलियों को पकड़ने के समुद्री जल में दूर तक चले जाते हैं।

यदा ते मार्गं विस्मरन्ति वा झञ्झावातग्रसिताः भवन्ति तदा तटरक्षकाः तेषां साहाय्यं कुर्वन्ति।
= जब वे मार्ग भूल जाते हैं या तूफान ग्रस्त हो जाते हैं तब तटरक्षक उनकी सहायता करते हैं।

समुद्रस्य गर्भे अनेकानि बहुमूल्यानि वस्तूनि सन्ति।
= समुद्र के गर्भ में अनेक बहुमूल्य वस्तुएँ हैं।

समुद्रस्य अन्तः खनिजधातवः अपि सन्ति।
= समुद्र के अंदर खनिज धातुएँ भी हैं।

तेषाम् अपि रक्षां तटरक्षकबलमेव करोति।
= उनकी भी रक्षा तटरक्षक बल ही करता है।

गहने समुद्रे अपि एते रक्षकाः सेवां कुर्वन्ति।
= गहरे समुद्र में भी ये रक्षक सेवा करते हैं।

प्राकृतिकआपदा यदा आपतति तदा एते तटरक्षकाः जनान् त्रायन्ते।
= प्राकृतिक आपदा जब आती है तब ये तटरक्षक लोगों को बचाते हैं।

भारतीय तटरक्षकबलस्य ध्येयमन्त्रः अस्ति " वयं रक्षामः"।
= भारतीय तटरक्षक बल का ध्येयमंत्र है "हम रक्षा करते हैं"

अद्य भारतीय तटरक्षक बलस्य स्थापनादिनम् अस्ति।
= आज भारतीय तटरक्षक बल का स्थापना दिन है।

वयं सर्वे सर्वेभ्यः तटरक्षकेभ्यः शुभकामनाः दद्मः।
= हम सभी सारे तटरक्षकों को शुभकामनाएँ देते हैं।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰सर्वाः विभक्तयः
🗓 20 जुलै 2022, बुधवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
It happens when the housewife is a tailoress.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰चिन्तामुक्तजीवनम्
🗓21th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कथं वयं चिन्तामुक्तजीवनं जीवितुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃तत्रैवं सति कर्तारमात्मानं केवलं तु यः।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः
।।18.16।।

♦️tatraivam sati kartaramatmanam kevalam tu yah |
pasyatyakrtabuddhitvanna sa pasyati durmatih || (18.16)


Now, such being the case, verily he who owing to untrained understanding looks upon his Self, which is isolated, as the agent, he of perverted intelligence, sees not.(18.16)

अब इस स्थिति में जो पुरुष असंस्कृत बुद्धि होने के कारण केवल शुद्ध आत्मा को कर्ता समझता हैं वह दुर्मति पुरुष (यथार्थ) नहीं देखता है।।18.16।।

#geeta