संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/jX3NC3ePgBU
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया। चित्ते वाचि क्रियायांच महतामेकरूपता

🔅महापुरुषाः ये सन्ति तेषां मनः यथा भवति वचनानि अपि तथैव भवन्ति । वचनानि यथा भवन्ति कार्याणि अपि तथैव भवन्ति । एवं तेषां मनसि वचसि कार्ये च समानरूपता भवति ।

#Subhashitam
प्रतिदिनं संस्कृतम्

विनीतः सर्वत्र पादाभ्याम् एव गच्छति।
= विनीत सब जगह पैदल ही जाता है।

तस्य पार्श्वे यानं नास्ति।
= उसके पास वाहन नहीं है।

सः छात्रः अस्ति।
= वह विद्यार्थी है।

सायंकाले सः कुत्रचित् कार्यम् अपि करोति।
= शाम को वह कहीं पर काम करता है।

ततः यत्किमपि वेतनं प्राप्नोति तेन धनेन सः पुस्तकानि क्रीणाति।
= वहाँ से जो भी वेतन पाता है उस धन से वह पुस्तकें खरीदता है।

विनीतः पादाभ्यां चलति तथापि सर्वत्र समये एव प्राप्नोति।
= विनीत पैदल चलता है फिर भी सब जगह समय पर ही पहुँचता है।

सः बहु वेगेन चलति।
= वह बहुत तेज चलता है।

सः कुत्र अपि न विरमति।
= वह कहीं भी नहीं रुकता है।

एकं कार्यं समाप्य सः अन्यत्र गच्छति।
= एक काम पूरा करके वह अन्यत्र जाता है

सर्वे तस्य कार्यस्य प्रशंसां कुर्वन्ति।
= सभी उसके काम की प्रशंसा करते हैं।

विनीतः स्वकीयं कार्यस्थलम् आगत्य सर्वेषां धनस्य विवरणं ददाति।
= विनीत अपने कार्यस्थल पर आकर सबके धन का विवरण देता है।

तस्य प्रबंधकः बहु प्रसन्नः भवति।
= उसका प्रबंधक बहुत खुश होता है।

रात्रौ सः सुखेन शयनं करोति।
= रात में वह सुख से सोता है।


प्रतिदिनं संस्कृतम्

राजेशः बालचिकित्सकः अस्ति।
= राजेश बाल चिकित्सक है।

सः बालकानां चिकित्सां करोति।
= वह बच्चों की चिकित्सा करता है।

यदा कोsपि बालकः रुग्णः भवति तदा माता तं बालकं तस्य चिकित्सालयम् आनयति।
= जब कोई बालक बीमार हो जाता है तब माता उस बालक को उसके चिकित्सालय में लाती हैं।

प्रप्रथमं राजेशः बालकस्य भारस्य परिक्षणं करोति।
= सबसे पहले राजेशजी बच्चे के वजन का परीक्षण करते हैं।

तदनन्तरं सः बालकस्य स्वास्थ्यं परीक्षयति।
= उसके बाद वह बालक के स्वास्थ्य का परीक्षण करता है।

यदि बालकः रोदिति तर्हि सः तेन सह क्रीडां करोति।
= यदि बालक रोता है तो वह उसके साथ खेलता है।

तं बालकं सः लालयति।
= उस बच्चे को वह लाड़ करता है।

सः तस्मै बालकाय रसौषधं ददाति।
= वह उस बच्चे को रसीली औषधि देता है।

रसौषधं मधुरं भवति।
= रसीली औषधि मीठी होती है।

बालकस्य स्वास्थ्यं रक्षयितुं सः मात्रे काश्चन सूचनाः ददाति।
= बालक के स्वास्थ्य की रक्षा के लिये वह माँ को कुछ सूचनाएँ देता है।

मातुः दुग्धं बालकस्य कृते सर्वोत्तमं भवति।
= माँ का दूध बालक के लिये सर्वोत्तम होता है।


#vakyabhyas
घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणं ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥


Breaking a pot, tearing a cloth, or riding on a donkey--
doing something by hook or crook, (everyone) tries to be famous!

(Reminded of the Guinness Book of World Records?)

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰दानम्
🗓12th July 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(दानस्य औचित्यं किं कस्मै कर्तव्यम् कस्मै न कर्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते
।।17.26।।

♦️sadbhave sadhubhave ca sadityetatprayujyate.
prasaste karmani tatha sacchabdah partha yujyate৷৷17.26৷৷

The word Sat is used in the sense of reality and of goodness; and so also, O Arjuna, the word Sat is used in the sense of an auspicious act.(17.26)

हे पार्थ सत्य भाव व साधुभाव में सत् शब्द का प्रयोग किया जाता है और प्रशस्त (श्रेष्ठ शुभ) कर्म में सत् शब्द प्रयुक्त होता है।।17.26।।

#geeta
🍃यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते
।।17.27।।

♦️yajne tapasi dane ca sthitih saditi cocyate.
karma caiva tadarthiyan sadityevabhidhiyate৷৷17.27৷৷

Steadfastness in sacrifice, austerity and gift, is also called 'Sat' and also action in connection with these (or for the sake of the Supreme) is called 'Sat'.(17.27)

यज्ञ तप और दान में दृढ़ स्थिति भी सत् कही जाती है और उस (परमात्मा) के लिए किया गया कर्म भी सत् ही कहलाता है।।17.27।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - त्रयोदशी सुबह 07:46 तक तत्पश्चात चतुर्दशी


दिनांक - 12 जुलाई 2022
दिन - मंगलवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - मूल रात्रि 02:21 तक तत्पश्चात पूर्वाषाढ़ा
योग - ब्रह्म शाम 04:59 तक तत्पश्चात इन्द्र
राहु काल - शाम 04:07 से 05:48 तक
सूर्योदय - 06:03
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
ब्रह्म मुहूर्त - प्रातः 04:37 से 05:20 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰दानम्
🗓12th July 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(दानस्य औचित्यं किं कस्मै कर्तव्यम् कस्मै न कर्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for