संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃अयं निज: परोवेति गणना लघुचेतसाम्।
उदारचरितानाम् तु वसुधैव कुटुम्बकम्


🔅एषः मदीयः एषः परकीयः इति चिन्तनं सङ्कुचितमनसां पद्धतिः । समग्रं विश्वमेव मम परिवारः, इति चिन्तनम् उदारजनानां स्वभावः ।

#Subhashitam
प्रतिदिनं संस्कृतम्

तारा भगिनी अद्य किमपि खादितुं न इच्छति।
= तारा बहन आज कुछ खाना नहीं चाहती है।

सा अद्य बहु रोदिति।
= वह आज बहुत रो रही है।

तस्याः पुत्रः विश्वविद्यालये पठति।
= उसका बेटा विश्वविद्यालय में पढ़ता है।

(तस्याः पुत्रः कस्मिन् विश्वविद्यालये पठति ? तद् अहं न जानामि।
= उसका बेटा किस विश्वविद्यालय में पढ़ता है ? यह मैं नहीं जानता)

सः तत्र छात्रालये निवसति।
= वहाँ वह छात्रालय में रहता है।

तस्याः पुत्रस्य सङ्गतिः सम्यक् न आसीत्।
= उसके पुत्र की संगत अच्छी नहीं थी।

सः तत्र मादकपदार्थस्य सेवनं करोति स्म।
= वह वहाँ मादक पदार्थ का सेवन करता था।

अद्य यदा तस्याः पुत्रः गृहम् आगतवान् .....
= आज जब उसका पुत्र घर आया ....

तदा सा ज्ञातवती।
= तब उसे पता चला।

सा तदा आरभ्य बहु उद्विग्ना अस्ति।
= वह तब से बहुत उद्विग्न है।

सा व्यसनमुक्त्यर्थं तं बोधयति।
= वह व्यसनमुक्ति के लिये उसे समझा रही है।

सा अवश्यमेव तस्याः उद्देश्ये सफला भविष्यति।
= वह अवश्य ही उसके उद्देश्य में सफल होगी।


प्रतिदिनं संस्कृतम्

ह्यः सम्पूर्णं भारतं दुःखितम् आसीत्।
= कल पूरा भारत दुःखी था।

अद्य अपि अस्ति।
= आज भी है।

अस्माकं देशस्य सर्वोच्चसैन्यप्रमुख: दिवंगतः जातः।
= हमारे देश के सर्वोच्च सैन्य प्रमुख दिवंगत हो गए

दिवंगतः श्री बिपिन रावतमहोदयः त्रयाणां सैन्यदलानां प्रमुखः आसीत्।
= दिवंगत श्री बिपिन रावत जी तीनों सैन्य दलों के प्रमुखः थे।

सः उदग्रयानेन यात्रां कुर्वन् आसीत्।
= वे हेलीकॉप्टर से यात्रा कर रहे थे।

उदग्रयानं तमिलनाडुराज्यस्य कुन्नूरवनस्य उपरि उड्डीयमानम् आसीत्।
= हेलीकॉप्टर तमिलनाडु राज्य के कुंन्नूर वन के ऊपर उड़ रहा था।

तदानीम् उदग्रयानं विचलितं जातम्।
= तब हेलीकॉप्टर विचलित हो गया।

तद् यानं वने पतितम्।
= वह यान वन में गिर गया।

तस्मिन् याने चतुर्दश सैन्य अधिकारिणः आसन्।
= उस यान में चौदह सैन्य अधिकारी थे।

तेषु श्री बिपिन रावतमहोदयः अपि आसीत्।
= उनमें श्री बिपिन रावत जी भी थे।

तस्य भार्या अपि तेन सह आसीत्।
= उनकी पत्नी भी उनके साथ थीं।

सा अपि दिवंगता जाता।
= वे भी दिवंगत हो गईं।

वयं सर्वे सुवीराय बिपिनरावतमहोदयाय सादरं श्रद्धाञ्जलिं दद्मः।
= हम सभी वीर श्री बिपिन रावत जी को सादर श्रद्धाञ्जलि देते हैं।


#vakyabhyas
भो दारिद्र्यं नमस्तुभ्यं सिद्धोऽहं तत्प्रसादातः ।
पश्याम्यहं जगत् सर्वं न मां पश्यति कश्चन ॥


O poverty, homage to you; by your grace I have obtained magical powers:
I see the whole world, and nobody sees me!

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰गुरुपूर्णिमा
🗓13th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(गुरोः महत्वं किं जीवने गुरुविषयिकी कथा स्वस्यानुभवः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह
।।17.28।।

♦️asraddhaya hutan dattan tapastaptan krtan ca yat.
asadityucyate partha na ca tatpretya no iha৷৷17.28৷৷

Whatever is sacrificed, given or performed, and whatever austerity is practised without faith, it is called 'Asat', O Arjuna; it is naught here or hereafter (after death).(17.28)

हे पार्थ जो यज्ञ दान तप और कर्म अश्रद्धापूर्वक किया जाता है वह असत् कहा जाता है वह न इस लोक में (इह) और न मरण के पश्चात् (उस लोक में) लाभदायक होता है।।17.28।।

#geeta
🍃अर्जुन उवाच
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन
।।18.1।।

♦️arjuna uvaca
samnyasasya mahabaho tattvamicchami veditum |
tyagasya ca hrsikesa prthakkesinisudana || (18.01)


Arjuna said --
I desire to know severally, O mighty-armed, the essence or truth of renunciation, O Hrishikesa, as also of abandonment, O slayer of Kesi.(18.1)

अर्जुन ने कहा --
हे महाबाहो हे हृषीकेश हे केशनिषूदन मैं संन्यास और त्याग के तत्त्व को पृथक्पृथक् जानना चाहता हूँ।।18.1।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - चतुर्दशी प्रातः 04:00 तक तत्पश्चात पूर्णिमा

दिनांक- 13 जुलाई 2022
दिन - बुधवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - पूर्वाषाढ़ा रात्रि 11:18 तक तत्पश्चात उत्तराषाढ़ा
योग - इन्द्र दोपहर 12:45 तक तत्पश्चात वैधृति
राहु काल - दोपहर 12:45 से 02:26 तक
सूर्योदय - 06:03
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
ब्रह्म मुहूर्त - प्रातः 04:38 से 05:20 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰गुरुपूर्णिमा
🗓13th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(गुरोः महत्वं किं जीवने गुरुविषयिकी कथा स्वस्यानुभवः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_