संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्
।।17.10।।

♦️yatayaman gatarasan puti paryusitan ca yat.
ucchistamapi camedhyan bhojanan tamasapriyam৷৷17.10৷৷

That which is state, tasteless, putrid, rotten, refuse and impure, is the food liked by the Tamasic.(17.10)

अर्धपक्व रसरहित दुर्गन्धयुक्त बासी उच्छिष्ट तथा अपवित्र (अमेध्य) अन्न तामस जनों को प्रिय होता है।।17.10।।

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा।
यायास्संलापशालां वै, भवति यत्र भाषणम्।।

45 निमेषाः
🕚 IST 11:00 AM
🔰वार्ताः
🗓04th june 2022,सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्वस्थानीयां,प्रादेशीयां, अन्ताराष्ट्रीयाम् उत्तमां वार्तां वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः
॥ 17.11॥

♦️aphalakanksibhiryajno vidhidrsto ya ijyate.
yastavyameveti manah samadhaya sa sattvikah৷৷17.11৷৷


Yajna enjoined by the scriptures, performed with a firm belief that it is a duty, and without the desire for the fruit, is Saattvika Yajna. (17.11)

जो शास्त्र विधि से नियत, यज्ञ करना ही कर्तव्य है- इस प्रकार मन को समाधान करके, फल न चाहने वाले पुरुषों द्वारा किया जाता है, वह सात्त्विक है॥17.11॥

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - पंचमी शाम 06:32 तक तत्पश्चात षष्ठी

दिनांक - 04 जुलाई 2022
दिन - सोमवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - मघा सुबह 08:44 तक तत्पश्चात पूर्वाफाल्गुनी
योग - सिद्धि दोपहर 12:22 तक तत्पश्चात व्यतीपात
राहु काल - सुबह 07:40 से 09:21 तक
सूर्योदय - 05:59
सूर्यास्त - 07:29
दिशा शूल - पूर्व दिशा में
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/FBoV9EBF7Kg
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा।
यायास्संलापशालां वै, भवति यत्र भाषणम्।।

45 निमेषाः
🕚 IST 11:00 AM
🔰वार्ताः
🗓04th july 2022,सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्वस्थानीयां,प्रादेशीयां, अन्ताराष्ट्रीयाम् उत्तमां वार्तां वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃उदये सविता रक्तः रक्तश्चास्तमने तथा ।
सम्पत्तौ च विपत्तौ च महताम् एकरूपता
।।

🔅सूर्यः उदयकाले अस्तमनकाले च रक्तवर्णः एव भवति । एवमेव सम्पत्काले,
आपत्काले च महापुरुषाः समानाः तिष्ठन्ति ।

#Subhashitam
असमानं पदं चिन्वन्तु।
Anonymous Quiz
15%
रामेण
48%
रामाय
25%
रामाभ्याम्
12%
रामैः
प्रातः अन्नस्य आपणम् उद्घाटितम् भवति।
= सुबह अनाज की दुकान खुली रहती है।

अनेके जनाः अन्नापणं गच्छन्ति।
= अनेक लोग अनाज की दूकान जाते हैं।

आपणिकः वदति - सर्वे एकैकः आगच्छन्तु।
= दुकानदार बोलता है - "सभी एक एक करके आईये"

"सर्वेषां मुखे मुखावरणम् अवश्यमेव भवेत्।"
= सबके मुख में मास्क अवश्य ही होना चाहिये।

सर्वे एकहस्त-परिमितं दूरे तिष्ठन्तु।
= सभी एक मीटर दूर खड़े रहें।

कमपि मा स्पृशन्तु।
= किसी को मत छुएँ।

हस्तौ प्रक्षालयितुं रसायनकूपिः अपि अस्ति।
= हाथ धोने के लिये रसायन की बोतल भी है।

सर्वे जनाः रसायनेन हस्तौ प्रक्षालयन्ति।
= सभी लोग रसायन से हाथ धोते हैं।

यदा कोsपि वस्तूनि प्राप्नोति तदा सः शीघ्रम् आपणिकाय धनं ददाति।
= जब कोई भी वस्तू प्राप्त करता है तब वह दुकानदार को धन देता है।

ग्राहकः शीघ्रमेव गृहं गच्छति।
= ग्राहकजल्दी से घर जाता है।

सर्वे अनुशासनं पालयन्ति।
= सभी अनुशासन पालते हैं।


संस्कृतवाक्याभ्यासः

एकस्य सज्जनस्य श्मश्रु: केशाः च वर्धन्ते।
= एक सज्जन की दाढ़ी और बाल बढ़ रहे हैं।

नापितस्य आपणं पिहितम् अस्ति।
= नाई की दूकान बंद है।

सः केशकर्तनं न जानाति।
= वह बाल काटना नहीं जानता है।

तस्य पुत्रः वदति - "तात ! अत्र उपविशतु"
= उसका पुत्र बोलता है - "पिताजी ! यहाँ बैठिये"

- "अहं भवतः केशान् कर्तयामि।"
= मैं आपके बाल काटता हूँ।

पिता उपविशति , पुत्रः पितुः केशान् कर्तयति।
= पिता बैठ जाता है , पुत्र पिता के बाल काटता है।

सः शनैः शनैः पितुः केशान् कर्तयति।
= वह धीरे धीरे पिता के बाल काटता है।

अनन्तरं पितुः श्मश्रुम् अपि समीकरोति।
= बाद में पिता की दाढ़ी को भी सेट करता है।

सः पितुः मुखं जलेन प्रक्षालयति।
= वह पिता के मुख को पानी से धोता है।

अनन्तरं पितरं दर्पणं दर्शयति।
= बाद में पिता को दर्पण दिखाता है।

सः सज्जनः स्वं मुखं दृष्ट्वा प्रसन्नः भवति।
= वह सज्जन अपना मुख देखकर प्रसन्न होता है।

सः पुत्राय आशीर्वादं ददाति।
= वह पुत्र को आशीर्वाद देता है।

#vakyabhyas
Wife - Please listen ! Why are you driving the bike so fast? I am so scared.
Husband - Are you scared too ? Don't worry. Just close your eyes like me.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰कालिदासदिनम्
🗓05th July 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कालिदासस्य जीवनघटनां तस्य कृतिपरिचयं प्रसिद्धश्लोकविवरणं वा वक्तुं शक्नुमः) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्
॥ 17.12॥

♦️abhisandhaya tu phalan dambharthamapi caiva yat.
ijyate bharatasrestha tan yajnan viddhi rajasam৷৷17.12৷৷

Yajna which is performed only for show, or aiming for fruit, know that to be Raajasika Yajna, O Arjuna. (17.12)

परन्तु हे अर्जुन! केवल दम्भाचरण के लिए अथवा फल को भी दृष्टि में रखकर जो यज्ञ किया जाता है, उस यज्ञ को तू राजस जान॥17.12॥

#geeta