संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः
।।17.8।।

♦️Ayuhsattvabalarogyasukhapritivivardhanah.
rasyah snigdhah sthira hrdya aharah sattvikapriyah৷৷17.8৷৷


The foods which increase life, purity, strength, health, joy and cheerfulness (good appetite), which are savoury and oleaginous, substantial and agreeable, are dear to the Sattvic (pure) people.(17.8)

आयु सत्त्व (शुद्धि) बल आरोग्य सुख और प्रीति को प्रवृद्ध करने वाले एवं रसयुक्त स्निग्ध ( घी आदि की चिकनाई से युक्त) स्थिर तथा मन को प्रसन्न करने वाले आहार अर्थात् भोज्य पदार्थ सात्त्विक पुरुषों को प्रिय होते हैं।।17.8।।

#geeta
🍃कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः
।।17.9।।

♦️katvamlalavanatyusnatiksnaruksavidahinah.
Ahara rajasasyesta duhkhasokamayapradah৷৷17.9৷৷


The foods that are bitter, sour, saline, excessively hot, pungent, dry and burning, are liked by the Rajasic and are productive of pain, grief and disease.(17.9)

कड़वे खट्टे लवणयुक्त अति उष्ण तीक्ष्ण (तीखे मिर्च युक्त) रूखे. दाहकारक दुख शोक और रोग उत्पन्न कारक भोज्य पदार्थ राजस पुरुष को प्रिय होते हैं।।17.9।।

#geeta
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - चतुर्थी शाम 05:06 तक तत्पश्चात पंचमी


⛅️ दिनांक - 03 जुलाई 2022
⛅️ दिन - रविवार
⛅️ शक संवत - 1944
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अश्लेषा सुबह 06:30 तक तत्पश्चात मघा
⛅️ योग - वज्र दोपहर 12:07 तक तत्पश्चात सिद्धि
⛅️ राहु काल - शाम 05:48 से 07:29 तक
⛅️ सर्योदय - 05:58
⛅️ सर्यास्त - 07:29
⛅️ दिशा शूल - पश्चिम दिशा में
⛅️ बरह्म मुहूर्त - प्रातः 04:34 से 05:16 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा।
यायास्संलापशालां वै, भवति यत्र भाषणम्।।

45 निमेषाः
🕚 IST 11:00 AM
🔰 श्रीगणेशः
🗓 03th July 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन श्रीगणेशस्य जीवनस्य चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
Indira Gandhi National Open University (IGNOU)
https://ignouadmission.samarth.edu.in/index.php/site/programme-detail?id=db6fd120fb254ef14deb4b234922d7c8693a5124c670000aa892998cd095dd5f1649
Certificate in (Communicative Sanskrit) Saral Sanskrit Bodh (CSSB)
Distance Learning /Correspondence Course

http://www.ignou.ac.in/ignou/aboutignou/school/soh/programmes/detail/726/2
Course Details Click here

Minimum Duration: 6 Months
Maximum Duration: 2 Years
Course Fee: Rs. 1500 +Rs.300
Minimum Age: No bar
Maximum Age: No bar

CourseCode Course Name
SSB-001 PrathamBodhah
SSB-002 Dwitiya Bodhah
SSB-004 Bhasha Prayogik Parikshan
SSB-003 Sambhashanam

To Enrol Click here

#SanskritEducation
🍃शतेषु जायते शूरः सहस्रेषु च पण्डितः ।
वक्ता दशसहस्रेषु दाता भवति वा न वा
।।

🔅शतजनेषु एकः शूरः भवेत् । सहस्रजनेषु एकः पण्डितः भवेत् । दशसहस्रजनेषु एकः उत्तमः
वक्ता भवेत् । किन्तु तावत्सु अपि जनेषु दानशीलः जनः एकः भवेत्, न भवेत् वा।

#Subhashitam
मम मातुः पिता मम _______ भवति।
Anonymous Quiz
14%
पितामहः
70%
मातामहः
6%
मातामही
10%
पितामही
संस्कृतवाक्याभ्यासः

माता - वत्स ! मम करवस्त्रं पतितम् ।
= बेटा , मेरा रुमाल गिर गया।

पुत्रः - अम्ब ! उन्नयामि
= माँ ! उठाता हूँ।

पुत्रः मातुः करवस्त्रं सन्दंशकेन उन्नयति।
= पुत्र माँ के रुमाल को चिमटे से उठाता है।

अनन्तरं सः फेनकेन करवस्त्रं प्रक्षालयति।
= बाद में वह साबुन से रुमाल धोता है।

मात्रे सः नूतनं करवस्त्रं ददाति।
= माँ को वह नया रुमाल देता है।

माता - किमर्थं वत्स ? तदेव करवस्त्रं किमर्थं न दत्तवान् त्वम् ?
= क्यों बेटा ? वही वाला रुमाल तुमने क्यों नहीं दिया ?

पुत्रः - अम्ब ! यत्किमपि पतति तद् सर्वं प्रक्षालनीयं भवति।
= माँ ! जो कुछ भी गिर जाता है उसे धोना पड़ता है।

अन्यथा कोरोना भविष्यति।
= नहीं तो कोरोना हो जाएगा।

माता - तव मस्तिष्के कोरोना एव पूरितम् अस्ति।
= तुम्हारे मस्तिष्क में कोरोना ही भर गया है।

पुत्रः - आम् अम्ब ! अहं तु ईश्वरं प्रार्थये "अखिलं विश्वं कोरोनामुक्तं भवेत्।"
= हाँ माँ ! मैं तो ईश्वर से प्रार्थना करता हूँ " सारा विश्व कोरोना से मुक्त हो जाए।

सर्वे पुनः सुप्रवृत्तिं कुर्युः ।
= सभी फिर से अच्छी प्रवृत्ति करें।


संस्कृतवाक्याभ्यासः

पुलिसरक्षकः - कुत्र गच्छति भवान् ?
= आप कहाँ जा रहे हैं ?

केतनः - मम माता चिकित्सालये प्रविष्टा अस्ति।
= मेरी माँ अस्पताल में एडमिट हैं।

- अहं तां मेलितुं गच्छामि।
= मैं उनसे मिलने जा रहा हूँ।

पुलिसरक्षकः - कस्मिन् चिकित्सालये ?
= कौनसे अस्पताल में ?

केतनः - महिलानां चिकित्सालये।
= महिलाओं के अस्पताल में।

पुलिसरक्षकः - गच्छतु।
= जाईये।

केतनः - प्रातःकाले अहं गच्छामि।
= प्रातःकाल मैं जाता हूँ।

- मध्याह्ने मम भार्या गामिष्यति।
= दोपहर में मेरी पत्नी जाएगी।

पुलिसरक्षकः - अस्तु गच्छतु।
B= ठीक है , जाईये।


आम्रफलानि आगतानि।
= आम आ गए हैं।

अपक्वानि आम्राणि अपि आगतानि सन्ति।
= कच्चे आम भी आ गए हैं।

कोsपि बहिः न निर्गच्छति अतः सर्वे आम्राणि न खादन्ति।
= कोई बाहर नहीं निकलता है इसलिये सभी आम नहीं खाते हैं।

केचन एव जनाः आम्रं खादन्ति।
= कुछ ही लोग आम खाते हैं।

अपक्वानां आम्राणां सन्धानं महिलाः निर्मान्ति।
= कच्चे आम का अचार महिलाएँ बनाती हैं।

अधुना तु निर्मातुं शक्यते।
= अभी तो बना सकते हैं।

प्रातः यदा आपणम् उद्घाटितं भवति तदा अपक्वानि आम्राणि क्रीणन्तु।
= सुबह जब बाजार खुलती है तब कच्चे आम खरीदिये।

स्वयमेव गृहे सन्धानं निर्मान्तु।
= अपने आप अचार बनाइये।

गृहे यत्किमपि निर्मीयते तद् शुद्धं भवति।
= घर में जो भी बनाया जाता है वह शुद्ध होता है।

स्वादिष्ठम् अपि भवति।
= स्वादिष्ट भी होता है।

गृहावासस्य सदुपयोगं कुर्मः।
= घर में रहने का सदुपयोग करें।

#vakyabhyas
Mother - What is you son studying now ?
Daughter - He is learning Aeronautical Engineering.

#hasya