संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from Bhavani Raman
*Free Functional Sanskrit/Samskritam class (3rd batch) conducted by Tatwamasi Group (as per Samskrita Bharati Pravesha syllabus)*

Next batch commences 1st August 2022... approximately 5 months learning 🖥️. Over 500+ students have benefited from this series in the past.

Starts from alphabets (you need to know to read and write Devanagari/Hindi lipi)...📝 Classes will be in English language. (Note : We do have videos in Malayalam too for those not very comfortable with English but all interaction in the group will be in English). No other language support is available.

No age Limit...We encourage more than 2 members from a family to join the group as it will help learning faster...

Classes will be via Youtube videos....💻

Contact classes via Microsoft Teams when needed....💬

Those interested join the link (you need to have Telegram app for this on your phone)...

Dont just join to rate the class 📈 or find the fees 💵 because ....
This is a *Free* class......😌🙌

Don't just join to find whether the teaching is good...
Because....
We assure you the teaching will be good... 👨‍🏫👩‍🏫
Learn what is taught and post answers in the Telegram group...📖✍️....that is all what you need to do. This is a self-help learning initiative and your commitment important.

We won't teach you Bhagavad Gita or Ramayana or Vedas....what we teach you is *Samskritam* to help you understand all this yourself slowly 😃

*Once you know Samskritam you can gradually discover all this yourself...*🤩 you also have the option to register and write Pravesha level exam of Samskrita Bharati during/after the course and get a certificate. We won't give you any certificate. Your confidence to learn further is the self certification.

If you are ready for the game please join...🥳🥳🥳

https://t.me/+ltO2Qv-zddYzZTk9 (please download Telegram app on phone first or the link will not work)

💐💐💐💐💐💐

Tailpiece...

*Learned people are saying that learning Samskritam builds immunity against new variants of COVID 19....*

Because if you sit at home and study the Virus won't come near you...

😜😜😜😜😜😜

Admin Team
Tatwamasi Family Group
JPK Nair - Dr. Prasad A S
🍃विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते
॥ 17.13॥

♦️vidhihinamasrstannan mantrahinamadaksinam.
sraddhavirahitan yajnan tamasan paricaksate৷৷17.13৷৷

Yajna that is performed without following the scripture, in which no food is distributed, which is devoid of mantra, faith, and gift, is said to be Taamasika Yajna. (17.13)

शास्त्रविधि से हीन, अन्नदान से रहित, बिना मन्त्रों के, बिना दक्षिणा के और बिना श्रद्धा के किए जाने वाले यज्ञ को तामस यज्ञ कहते हैं॥17.13॥

#geeta
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

दिनांक - 05 जुलाई 2022
दिन - मंगलवार
विक्रम संवत - 2079
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
तिथि - षष्ठी शाम 07:28 तक तत्पश्चात सप्तमी
नक्षत्र - पूर्वाफाल्गुनी सुबह 10:30 तक तत्पश्चात उत्तराफाल्गुनी
योग - व्यतिपात दोपहर 12:16 तक तत्पश्चात वरीयान
राहु काल - शाम 04:07 से 05:48 तक
सूर्योदय - 05:59
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/RUaYeJTWmL0
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰कालिदासदिनम्
🗓05th July 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कालिदासस्य जीवनघटनां तस्य कृतिपरिचयं प्रसिद्धश्लोकविवरणं वा वक्तुं शक्नुमः) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
संस्कृतवाक्याभ्यासः

ललितः - ओह ... अहं बहु त्रस्तः अस्मि।
= ओह ... मैं बहुत परेशान हूँ।

ललिता - किमर्थम् ?
= किसलिये ?

ललितः - बहिः गन्तुं न शक्नोमि।
= बाहर नहीं जा सकता हूँ।

केन अपि सह मेलितुं न शक्नोमि।
= किसी के साथ मिल नहीं सकता।

ललिता - अहमपि त्रस्ता अस्मि।
= मैं भी परेशान हूँ।

ललितः - गृहे कोsपि न आगच्छति।
= घर में कोई नहीं आता है।

कस्य अपि स्वागतं न कर्तुं शक्नोमि।
= किसी का स्वागत नहीं कर पाती हूँ।

ललितः - तर्हि अहं द्वारे तिष्ठामि।
= तो मैं दरवाजे पर खड़ा हो जाता हूँ।

त्वं मम स्वागतं कुरु।
= तुम मेरा स्वागत करो।

ललिता - नैव , अहं बहिः गच्छामि।
= नहीं मैं बाहर जाती हूँ।

भवान् मम स्वागतं करोतु।
= आप मेरा स्वागत करिये।

ललितः - अस्तु , तथा कुर्वः।
= ठीक है , वैसा करते हैं।

कथञ्चिदपि समयः यापनीयः अस्ति।
= कैसे भी समय निकालना है।


संस्कृतवाक्याभ्यासः

अद्य एकः युवकः मम कार्यालयम् आगतवान्।
= आज एक लड़का मेरी ऑफिस में आया।

तस्य वामस्कन्धे एकः स्यूतः आसीत्।
= उसके बाएँ कंधे पर एक थैला था।

सः स्यूतात् कानिचन पत्राणि निष्कासयति।
= वह थैले से कुछ कागज निकालता है।

यदा सः पत्राणि मम उत्पीठिकायां स्थापितवान् ....
= जब उसने कागज मेरी टेबल पर रखे ....

तदा अहम् अपश्यम् ...
= तब मैंने देखा ....

तस्य दक्षिणहस्ते एका अपि अङ्गुली न आसीत्।
= उसके दाहिने हाथ में एक भी उँगली नहीं थी।

मम ध्यानं तस्य वामहस्ते अगच्छत्।
= मेरा ध्यान उसके बाएँ हाथ पर गया।

युवकस्य वामहस्ते अपि अङ्गुल्यः न आसन्।
= युवक के बाएँ हाथ में भी उंगलियाँ नहीं थीं।

तथापि सः प्रेम्णा कार्यं करोति स्म।
= फिर भी वह प्रेम से काम कर रहा था।

सः माम् अपृच्छत् ...
= उसने मुझसे पूछा ...

"जलं कुत्र अस्ति ?"
= "पानी कहाँ है ?"

अहम् उक्तवान् - "अहम् आनयामि।"
= मैंने कहा - "मैं लाता हूँ।"

सः अवदत् - "न अहं स्वयमेव स्वीकरिष्यामि"
= वह बोला - "नहीं मैं अपने आप ले लूँगा।"

सः दिव्याङ्गः युवकः स्वयमेव जलं पातुम् अगच्छत्।
= वह दिव्यांग युवक स्वयं ही पानी पीने गया।

धन्यः सः स्वावलम्बी युवकः।

#vakyabhyas
. ।। ॐ ।।
चिरन्तन-हासः ।
सुरेशः ईश्वरप्रतिमायाः पुरतः उपविश्य प्रार्थनां कुर्वन् अस्ति ,
“ हे ईश्वर ! मयि प्रसन्नः भवतु । प्रसन्नः भवतु !! साधुवर्यं कबीरं वैयाकरणं करोतु । साधुवर्यस्य कबीरस्य परिवर्तनं वैयाकरणे करोतु । "

तत् श्रुत्वा सम्भ्रमिता तस्य जननी तं तर्जयति , " किं रे ! ईश्वरस्य सम्मुखं किम् एतत् भ्रमिष्टः इव जल्पनं करोति भवान् ? साधुवर्य-कबीरस्य व्याकरणेन सह कः सम्बन्धः ? "

तदा सुरेशेन उत्तरं दत्तं , ” जननि ! Weaver इत्यस्य कृते सूत्रकारः इति संस्कृतशब्दं मत्वा मया अद्य परीक्षायां लिखितं यद् साधुवर्यः कबीरः सूत्रकारः आसीत् " इति ।
---------- संस्कृतानन्दः ।

#hasya
🍃देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते
॥ 17.14॥

♦️devadvijaguruprajnapujanan saucamarjavam.
brahmacaryamahinsa ca sariran tapa ucyate৷৷17.14৷৷


The worship of Devas, Braahmana, guru, and the wise; purity, honesty, celibacy, and nonviolence; these are said to be the austerity of deed. (17.14)

देवता, ब्राह्मण, गुरु (यहाँ 'गुरु' शब्द से माता, पिता, आचार्य और वृद्ध एवं अपने से जो किसी प्रकार भी बड़े हों, उन सबको समझना चाहिए।) और ज्ञानीजनों का पूजन, पवित्रता, सरलता, ब्रह्मचर्य और अहिंसा- यह शरीर- सम्बन्धी तप कहा जाता है॥17.14॥

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰कथाकथनम्
🗓06th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कामपि उत्तमां कथां वदन्तु) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat