संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः आगस्त् 2018
ओ३म्

620. संस्कृत वाक्याभ्यासः

वयं यदा हरिद्वारं गच्छामः ….
= हम जब हरिद्वार जाते हैं …

तदा वयं भारतमातुः मन्दिरम् अपि गच्छामः।
= तब हम भारत माता मंदिर भी जाते हैं।

भारतमातुः मन्दिरे वयं भारतस्य संस्कृत्याः परिचयं प्राप्नुमः।
= भारत माता के मंदिर में हम भारतीय संस्कृति का परिचय पाते हैं।

भारतमातुः मन्दिरस्य निर्माणं पूज्य स्वामी सत्यमित्रानंद गिरी महाभागः कारितवान्।
= भारत माँ के मंदिर का निर्माण पूज्य स्वामी सत्यमित्रानंद गिरी जी महाराज ने करवाया।

भारतमातुः मन्दिरे वयं वेदवाङ्गमयस्य परिचयं प्राप्नुमः।
= भारत माता मंदिर में हम वेदवाङ्गमय का परिचय पाते हैं।

ऋषीणां परिचयं प्राप्नुमः।
= ऋषियों का परिचय पाते हैं।

अखण्डस्य भारतस्य दर्शनं कर्तुं शक्नुमः।
= अखंड भारत का दर्शन कर सकते हैं।

विंशतिभ्यः वर्षेभ्यः पूर्वं पूज्य सत्यमित्रानंद महाराजः अस्माकं नगरम् आगतवान् आसीत्।
= बीस वर्ष पहले पूज्य सत्यमित्रानंद गिरी जी महाराज हमारे नगर में आए थे।

तेषां प्रेरणादायकं प्रवचनम् अहं श्रुतवान्।
= उनका प्रेणादायक प्रवचन मैंने सुना था।

तेषाम् ओजस्वी वाणी अधुना अपि स्मृतिपटले गुञ्जति।
= उनकी ओजस्वी वाणी अभी भी स्मृतिपटल पर गूँज रही है।

पूज्यवरेभ्यः सत्यमित्रानन्देभ्यः स्वामिनेभ्यः मम विनम्रां श्रद्धाञ्जलिं समर्पयामि।

ओ३म्

621. संस्कृत वाक्याभ्यासः

महाराज्ञी दुर्गावती बहु वीरांगना आसीत्।
= महारानी दुर्गावती बहुत वीर थीं।

सा कीर्तिसिंहमहाराजस्य पुत्री आसीत्।
= वह महाराजा कीर्तिसिंह की बेटी थीं।

दुर्गाष्टम्यां तस्याः जन्म अभवत् अतएव तस्याः नामाभिधानं “दुर्गावती” इति कृतम्।
= दुर्गाष्टमी को उनका जन्म हुआ था इसलिये उनका नाम दुर्गावती रखा गया।

गोंडवाना प्रदेशस्य महाराजा संग्रामशाहः आसीत्।
= गोंडवाना प्रदेश के महाराजा संग्राम शाह थे।

तस्य सुपुत्रेण दलपतशाहेन सह दुर्गावत्याः विवाहः अभवत्।
उनके सुपुत्र दलपत शाह के साथ दुर्गावती का विवाह हुआ।

दुर्भाग्यवशात् चत्वारि वर्षाणि अनन्तरं दलपतशाहः दिवंगतः जातः।
दुर्भाग्यवश चार वर्ष बाद दलपत शाह की मृत्यु हो गई।

गढ़मंडला (गोंडवाना) प्रदेशस्य सा साम्राज्ञी अभवत्।
= गढ़मंडला प्रदेश की वह रानी बानी।

मुगलशासकः अकबरः तस्याः प्रदेशे आक्रमणं कृतवान्।
= मुगलशासक अकबर ने उनके प्रदेश पर आक्रमण कर दिया।

सा स्वयमेव पुरुषवेशं धृत्वा मुगलसैनिकैः सह युद्धम् अकरोत् ।
= अपनेआप पुरुषवेश धारण कर के मुगल सैनिकों के साथ युद्ध किया।

सा युद्धे वीरगतिं प्राप्तवती।
= युद्ध में उन्हें वीरगति प्राप्त हुई।

जबलपुरे अधुना तस्याः नाम्ना विश्वविद्यालयः अस्ति।
= जबलपुर में उनके नाम से विश्वविद्यालय है।

महाराज्ञै दुर्गावत्यै नमः।

ओ३म्

622. संस्कृत वाक्याभ्यासः

बहूनि दिनानि अभवन्।
= बहुत दिन हो गए

मया किमपि न लिखितम्।
= मेरे द्वारा कुछ भी नहीं लिखा गया।

अद्य सोमवसारः अस्ति।
= आज सोमवार है।

अद्य आरभ्य पुनः लेखिष्यामि।
= आज से पुनः लिखूँगा।

संस्कृतपाठः सर्वेभ्यः रोचते।
“= संस्कृत पाठ सबको पसंद आता है।

मह्यमपि संस्कृतलेखनं रोचते।
= मुझे भी संस्कृत लेखन पसंद है।

अविराममेव लेखिष्यामि।
= विराम बिना के लिखूँगा।

दीर्घ-विरामार्थं क्षमां याचे।
= लम्बे विराम के लिये क्षमा चाहता हूँ
#vakyabhyas
Saturday, August 14, 2021
ओलिम्पिक्स् विजयिनां कृते नानाकर्ममण्डलव्यवहर्तॄणाम् अभिनन्दनानि संस्कृतभाषया - संस्कृतसमित्योः सविशेषः पदक्षेपः।

संस्कृतभाषया क्रीडकाभिनन्दनकार्यक्रमस्य
उद्घाटनं वीडियोप्रकाशनेन प्रोफ. एम् के सानुवर्यः निर्वहति।

कोच्ची> २०२१ टोक्यो ओलिम्पिक्स् मध्ये भारताय पदकानि सम्पादितवतां क्रीडकाणां कृते जीवनस्य नानामण्डलेषु कर्म कृतवद्भिः संस्कृतभाषया अभिनन्दनानि कारयित्वा केरलेषु द्वे विद्यालयीयसंस्कृतसमित्यौ। एरणाकुलं नगरस्थस्य दक्षिणचिट्टूर् सेन्ट् मेरीस् प्राथमिकविद्यालयस्य तथा वैप्पिन् प्रदेशस्थस्य कर्तेटं प्राथमिकविद्यालयस्य संस्कृतसमित्यौ एव एतादृशनूतनपदक्षेपस्य कार्यकर्तारः।
कार्यक्रमस्यास्य उद्घाटनं केरलस्य प्रमुखः साहित्यनिरूपकः प्रोफ. एम् के सानुवर्यः 'वीडियोप्रकाशनेन' अकरोत्। भाषाप्रचारणाय सविशेषः आदर्शभूतश्च उद्यम एवायमिति सानुवर्यः उक्तवान्। सोSपि संस्कृतेन अभिनन्दनानि समार्पयत्। संस्कृतभाषायाः सामान्यजनेषु प्रचारः तद्वारा आभिमुख्यसंवर्धनमेवानेन कार्यक्रमेण लक्ष्यं कल्पते इति दक्षिणचिट्टूरविद्यालयस्य संस्कृतशिक्षकः तथा च 'केरल संस्कृताध्यापकफेडरेषन्' संघटनस्य एरणाकुलं जनपदाध्यक्षः अभिलाष् टि प्रतापः उक्तवान्। तस्य पत्नी शारीदासः कर्तेटं विद्यालयस्य शिक्षिका अस्ति।

विद्यालयद्वयस्थान् छात्रान् अतिरिच्य कोच्चीनगरपिता नीतिज्ञः एम् अनिल्कुमारः, जिल्लाशैक्षिकाधिकारी एम् पी ओमना, उपजिल्लाधिकारी एन् एक्स् आन्सलामः, राजनैतिक-सांस्कृतिकमण्डलेषु विद्यमानाः प्रमुखाः, भिषग्वराः, नीतिज्ञाः, कर्मकराः,सामान्यजनाः इत्यादयः एतस्मिन् अभिनन्दनकार्यक्रमे भागं कृतवन्तः। ~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - सप्तमी सुबह 09:52 तक तत्पश्चात अष्टमी

⛅️ दिनांक - 15 अगस्त 2021
⛅️ दिन - रविवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - विशाखा 16 अगस्त प्रातः 04:26 तक तत्पश्चात अनुराधा
⛅️ योग - शुक्ल सुबह 08:32 तक तत्पश्चात ब्रह्म
⛅️ राहुकाल - शाम 05:32 से शाम 07:09 तक
⛅️ सर्योदय - 06:18
⛅️ सर्यास्त - 19:07
⛅️ दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Sanskrit version of patriotic #song Vijayi Vishwa Tiranga Pyara
https://youtu.be/X6xEL5ORDVo
623. संस्कृत वाक्याभ्यासः

अद्य अहं पुनः महापणं गतवान्।
= आज मैं फिर से बिग बाजार गया।

सायंकाल-पर्यन्तं बहु घर्मः आसीत्।
= शाम तक बहुत गर्मी थी।

प्रस्वेदः शरीरात् निःसरति स्म।
= पसीना शरीर से बह रहा था।

भ्रमणार्थं बहिः गतवान् तथापि प्रस्वेदः वहति स्म।
= घूमने गया फिर भी पसीना बह रहा था।

मार्गे एकं नूतनं महापणं दृष्टवान्।
= रास्ते में एक नया मॉल देखा।

अहं महापणं प्रविष्टवान्।
= मैं मॉल में घुस गया

तत्र वातानुकूलिते वातावरणे सर्वत्र अटनं कृतवान्।
= वहाँ वातानुकूलित वातावरण में सब जगह घूमा।

तत्र बहूनि वस्तूनि लभ्यन्ते।
= वहाँ बहुत सी वस्तुएँ मिलती हैं।

ततः पतञ्जलि-दन्तलेपनं क्रीत्वा बहिः आगतवान्।
= वहाँ से पतंजलि का दंतपेस्ट खरीद कर बाहर आ गया।

विशाले आपणे बहु सम्मर्दः आसीत्।
= विशाल मॉल में बहुत भीड़ थी।

ओ३म्

624. संस्कृत वाक्याभ्यासः

वीरविनायकस्य सावरकरस्य जन्म नासिकस्य समीपे स्थिते भागुर ग्रामे अभवत्।
= वीर विनायक सावरकर का जन्म नासिक।के पास स्थित भागुर गाँव में हुआ था।

तस्य मातुः नाम राधाबाई आसीत्।
= उनकी माँ का नाम राधाबाई था।

तस्य पितुः नाम दामोदरपन्तः सावरकरः आसीत्।
= उनके पिता का नाम दामोदर पंत सावरकर था।

बाल्यावस्थातः सः स्वातंत्र्यादोलने भागं गृह्णाति स्म।
= बचपन से ही वो स्वतंत्रता आंदोलन में हिस्सा लेते थे।

सः उच्चशिक्षां प्राप्य विधिवेत्ता अभवत्।
= उच्चशिक्षा प्राप्त करके वो कानून के जानकार बन गए।

मदनलाल-धींगरा यदा आङ्गलाधिकारिणः कर्जनस्य हत्यां कृतवान् तदा …..
= मदनलाल धींगरा ने जब आंग्ल अधिकारी कर्जन की हत्या कर दी तब …

विनायक-सावरकरः धींगरायै वैधानिकं सहयोगं दत्तवान्।
= विनायक सावरकर ने ढींगरा को कानूनी सहायता दी।

तेन आँग्लजनाः रुष्टाः अभवन्।
= उससे अंग्रेज रुष्ट हुए।

वीरसावरकरं कारागारं प्रेषितवन्तः।
= वीर सावरकर को जेल में भेज दिया।

अंदमाननिकोबारे सेलुलरकारागारे सः दश वर्षाणि यावत् आसीत्।
= अंडमान निकोबार में सेलुलर जेल में वे दस वर्ष तक थे।

तत्र सः बहुविधां यातनां प्राप्तवान्।
= वहाँ उन्होंने बहुविध यातना पाई।

अद्य वीरसावरकरस्य जयन्ति: अस्ति।

वीराय विनायकाय सावरकराय नमः।

ओ३म्

625. संस्कृत वाक्याभ्यासः

ह्यः एका पीड़ादायिनी घटना सञ्जाता।
= कल एक पीड़ादायक घटना घटी ।

सूरते एकस्मिन् प्रशिक्षणवर्गे अग्निः प्रज्जवलिता।
= सूरत में एक कोचिंग क्लास में आग लग गई।

शीघ्रमेव अग्निः समग्रे भवने प्रसरिता जाता।
= शीघ्र ही आग सारे भवन में फैल गई।

प्रशिक्षणवर्गे ये छात्राः आसन् ते विचलिताः अभवन्।
= प्रशिक्षण वर्ग में जो छात्र थे वे विचलित हो गए।

सोपाने अपि अग्निज्वाला वर्धते स्म।
= सीढ़ी में भी आग की लपट बढ़ रही थी।

युवकाः युवत्यः उपरिष्टात् एव कूर्दितवन्तः।
= युवक युवतियाँ ऊपर से ही कूद गए।

जीवनं रक्षितुं सर्वे प्रयासम् अकुर्वन्।
= जीवन की रक्षा के लिये सबने प्रयास किया।

तृतीयात् अट्टात् ये छात्राः कूर्दितवन्तः तेषु केचन मृताः जाताः।
= तीसरी मंजिल से जो छात्र कूदे उनमें से कुछ मर भी गए।

केषांचन छात्राणां अस्थीनि भग्नानि अभवन्।
= कुछ छात्रों की हड्डियाँ टूट गईं।

प्रतिभावन्तः छात्राः दिवंगताः अभवन्।
= प्रतिभावान छात्र दिवंगत हो गए।

वयं शोकसंतप्तेभ्यः परिवारजनेभ्यः अस्माकं संवेदनाः अर्पयामः
= हम शोकसंतप्त परिवार जनों को हमारी संवेदनाएँ अर्पित करते हैं।

ॐ शान्तिः शान्तिः शान्तिः। #vakyabhyas