संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram

राहुलः मेहुलः च इति मित्रद्वयम् अस्ति।
बहुभ्यः दिनेभ्यः अनन्तरं मार्गे मिलति ।

मेहुलः - अरे राहुल ! कतिभ्यः दिनेभ्यः अनन्तरं भवति मेलनं रे !
चलतु । वलभीं गत्वा चायेन पूरणं करवाव । ( चल । टपरी पे जाके चाय मारते हैं । ) प्रजल्पनम् अपि भवेत् । ( बड़बड़ भी हो जाएं । )

राहुलः - नैव रे ! चायं मा अस्तु । अत्र एव प्रलापाः भवेयुः । कियत् चायं पिबति रे भवान् ! स्वास्थ्यार्थं योग्यं न एव अस्ति । भवान् चायासक्तः अभवत् । मया कतिवारं कथितं यद् भवान् चायं परित्यजतु ।

मेहुलः - मया महान् प्रयत्नः कृतः किन्तु न शक्यम् अभवत् रे ! व्यवसायस्थाने वा गृहे वा येन केन निमित्तेन वारं वारं चायपानं भवति एव । चायपानस्य परित्यजनं कुर्वन्तु इति अन्येभ्यः कथनं तु बहु सुलभम् । किन्तु स्वयेन आचरणं बहु कठिनम् ।

राहुलः - किम् अपि कठिनं न एव अस्ति तत्र । बहु सुलभं तत् । मया तु बहुवारं चायपानस्य परित्यजनं कृतम् अस्ति । भवान् एकवारं भवतु नाम करोतु एव ।

मेहुलः - धन्यः अस्ति भवान् । प्रणामं करोमि ।
)/( )/( )/( )/( )/( )/( )/( )/( )/(
रोगी – वैद्यमहाशय ! मम उदरे रेलयानस्य इव शब्दं करोति, अतः तद्दर्शयितुं भवत्पार्श्वे आगतोsस्मि ।


वैद्यः – ‘ एवं वा तर्हि अत्र शयनं करोतु, पश्यामि’ इति उक्त्वा रोगिणः उदरे स्वकर्णं स्थापयित्वा उक्तवान्- ‘ इदानीं तु किमपि न श्रूयते, सम्भवतः रेलयानं विलम्बेन आगमिष्यति ‘ इति । 😄


— नारदः ।


😁🤣😆😂😁😆😂🤣


#hasya
राजेश्वरी गोडबोले:
🙏

Vishaya:-
SamkshepaRamayanam

Dinam - Ravivasara:
June 20th 2021

Samaya: -
5 30 - 6 30 PM UAE time
(7.00 - 8.00PM IST )

Join Zoom Meeting
https://us02web.zoom.us/j/81356096873?pwd=aTRpVStnSGhXWkN1ak5WT01hUFl1dz09

Meeting ID: 813 5609 6873
Passcode: rama
🙏

नमस्ते

वाल्मीकिरामायणस्य प्रथमसर्गस्य - सङ्क्षेपरामायणस्य कक्ष्याया: आरम्भ: अद्य भवति।

कक्ष्या प्रति  रविवासरे
५:३०- ६:३० pm UAE ,
( ७:०० -८:०० pm IST ) भवति।

कक्ष्यासम्बन्धिता: केचन अंशाः।

 - कक्ष्या सरलसंस्कृतभाषया प्रचलति। अन्यभाषाद्वारा विवरणं न भवति।
 - एषा पारायणकक्ष्या नास्ति। उच्चारणपाठनम् अपि न भवति।
 - संस्कृतेन श्लोकानाम् अर्थस्य अध्ययनं भवति। श्लोक: पदच्छेद: अन्वयः अर्थश्च उच्यन्ते।
 - श्लोक: पदच्छेद: अन्वयश्च whatsapp गणे  प्रेष्यन्ते।
 - कक्ष्यायाः ध्वनिमुद्रणं नास्ति।
 - कक्ष्या निश्शुल्का अस्ति।
 - कक्ष्या zoom द्वारा प्रचलति। Zoom link गणे प्रेषयिष्यति।

धन्यवाद:।
June 20, 2021

 कोविडस्य तृतीयतरङ्गः बालकान् अधिकतया न बाधिष्यते इति एयिम्स् संस्था- अन्ताराष्ट्रिय स्वास्थ्यसंघटनं च ।

  नवदिल्ली> कोविडस्य तृतीयतरङ्गः बालकान् तीव्रतया न बाधिष्यते इति अध्ययनफलम्। अन्ताराष्ट्रियस्वास्थ्यसंघटनं तथा एयिम्स् संस्था च  संयोज्य कृते अनुसन्धाने एव एतत् निगमनम् । बालकेषु शून्य-भावात्मकमानः प्रौढजनापेक्षया अधिकतया न भवति इति अभिज्ञैः उक्तम्।  प्रायेण बालकाः रोगबाधिधाः अपि ते न अजानन् । अध्ययनार्थं विविधेभ्यः राज्येभ्यः अयुतम् अंशाः सञ्चिताः । भारते चतुर्राज्येषु ४५००  आदर्शांशाः स्वीकृताः। अधिकतया विवरणसञ्चयनं अनुवर्तमानः अस्ति। द्वितीयतरङ्गानन्तरं नवदेहल्ल्यां प्रान्तप्रदेशेषु च शून्यभावात्मकमानम् अधिकोऽभवत् इत्यतः आगामिष्यमाणां तृतीयतरङ्गं प्रतिरोद्धुं सक्षमं भवति इति डो. पुनीत् मिश्रेण प्रोक्तम् ।

~ संप्रति वार्ता
Forwarded from Deleted Account
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - एकादशी दोपहर 01:31 तक तत्पश्चात द्वादशी

दिनांक - 21 जून 2021
दिन - सोमवार
शक संवत - 1943
अयन - दक्षिणायन
ऋतु - वर्षा
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - स्वाती शाम 04:46 तक तत्पश्चात विशाखा
योग - शिव शाम 05:34 तक तत्पश्चात सिद्ध
राहुकाल - सुबह 07:38 से सुबह 09:19 तक
सूर्योदय - 05:59
सूर्यास्त - 19:21
दिशाशूल - पूर्व दिशा में
Forwarded from Deleted Account
काकचञ्चूवदास्येन
पिबेद्वायुं शनैः शनैः ।
चालयेदुदरं पश्चात्
वर्त्मना रेचयेच्छनैः ॥
15 ।।

वातसारं परं गोप्यं
देहनिर्मलकारणम् ।
सर्वरोगक्षयकरं ।
देहानलविवर्धकम् ॥
16 ॥

अन्वयः (संस्कृतवाक्यरचनापद्धतिः)

काकचञ्चूवद् आस्येन वायुं शनैः शनैः पिबेत्। पश्चात् उदरं चालयेत्। शनैः वर्त्मना रेचयेत् । परं गोप्यं देहनिर्मलकारणं सर्वरोगक्षयकरं वातसारं देहानलविवर्धकम् ।

प्रतिपदार्थः (अन्वयार्थः)

- काक - कौवे की
- चञ्चूवत् - चोंच की तरह
- आस्येन - मुख से
- वायुम् - वायु को
- शनैः शनैः - धीरे-धीरे
- पिबेत् - पीना चाहिए
- पश्चात् - बाद में
- उदरम् - उस वायु को पेट में
- चालयेत् - घुमाना चाहिए
- शनैः - धीरे से
- वर्त्मना - नाक के मार्ग से
- रेचयेत् - वायु छोड़ना चाहिए
- परम - अत्यंत
- गोप्यम् - गोपनीय
- देह - शरीर के
- निर्मल - शोधन के
- कारणम् - कारण हुए
- सर्व - समस्त
- रोग - रोगों के
- क्षयकरम् - क्षयकारी
- वातसारम् - यह वातसार क्रिया
- देह - शरीर में स्थित
- अनल - जठराग्नि को
- विवर्धकम् - बढ़ाता है

विवरण:

घेरंडसंहिता के पहले अध्याय से लिया गया यह श्लोक वातसार क्रिया को दर्शाता है, जो एक सरल योग क्रिया है जिसे किसी भी आयु का व्यक्ति कर सकता है। इस क्रिया में साधक को पहले अपने होंठों को कौवे की चोंच की तरह बनाकर धीरे-धीरे वायु को अंदर लेना होता है। पेट में इस वायु को कुछ क्षण के लिए रखकर फिर धीरे-धीरे नाक के माध्यम से बाहर छोड़ना होता है। योग का अर्थ है दो वस्तुओं को जोड़ना, यहाँ वायु और पेट को जोड़ा गया है। इस प्रक्रिया को वातसार क्रिया कहा जाता है। वायु पेट में प्रवेश करते समय शीतल होती है, और शरीर की उष्णता से गर्म होकर जठराग्नि को सक्रिय करती है, जिससे पाचन शक्ति में वृद्धि होती है। यह क्रिया शरीर को शांत और ठंडा रखती है और मल मूत्रादि क्रियाओं को सरलता से संपन्न करती है। घेरंडसंहिता में इस तरह की सुलभ योग क्रियाओं का वर्णन किया गया है।

अंतरराष्ट्रीय योग दिवस की शुभकामनाएँ।

MEANING:

Shape the mouth like a crow's beak and inhale slowly. Allow the air to flow gently into the stomach and then exhale slowly through the nose. This practice is known as Vatasara. It helps enhance the digestive fire (Jatharagni) of the practitioner. It is recommended for those who wish to practice daily. While normally air is inhaled through the nose and enters the lungs, this method directs the cool air to the stomach, stimulating digestion and providing relief from issues like constipation and piles. The root cause of such ailments is often undigested food in the body.

This technique aids in the complete digestion of food, serving as a fundamental method for natural body cleansing.

Happy International Yoga Day to all.

© Sanjeev GN #subhashitam
Only 1 page is shared because other page is advertisement in other language
अद्य अंतरराष्ट्रीययोगदिवसम् 🧘🏻🧘🏻‍♀

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । तदुक्तम्

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् । (गीता-३/३)
परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् । एकस्यैव प्रकारभेदमात्रम् । अधिकारिभेदात् योगद्वयमुक्तम् । शुध्दान्तः करणानां ज्ञानभूमिकामारुढानां ज्ञानपरिपाकार्थं ज्ञानयोग उपदिष्टः । सांख्यभूमिकामनारुढानां तु अन्तः करणशुध्दिद्वारा तदारोहणार्थं कर्मयोगः उक्तः । त्रिशिखाब्राह्मणोपनिषदि कर्मयोगस्य ज्ञानयोगस्य च लक्षण्मुक्तम् । यथा –

कर्म कर्त्तव्यमित्येव विहितेष्वेव कर्मसु ।
बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ॥
यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम् ।
ज्ञानयोगः स विज्ञेयः सर्वसिध्दिकरः शिवः ॥
वस्तुतः ज्ञाननिष्ठैः सन्न्यासिभिः यत् मौक्षाख्यं स्थानं साक्षादवाप्यते, कर्मयोगिभिरपि तदेव स्थानमवाप्यते । तदुक्तं गीतायाम् –

यत् सांख्यैः प्राप्यते स्थानं, तद् योगैरपि गम्यते । (गीता- ५/५) ज्ञानकर्मयोगौ एकफलौ सन्तौ पृथक् स्वतन्त्राविति अज्ञा एव प्रवदन्ति । कर्मयोगं सम्यगनुतिष्ठन् शुध्दचित्तः सन् ज्ञानद्वारा यदुभयोः फलं कैवल्यं तत् प्राप्नोति । अतः अनयोः भेदत्वं ज्ञानिनः न स्वीकुवर्न्ति ।
सांख्यायोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः । (गी. -५/४)
अग्रे गत्वा द्वादशाध्याये भक्तियोगोऽपि वर्णितः भगवद्गीतायां श्रीकृष्णेन । श्रीमद्भागवतेऽपि ज्ञानकर्मभक्तिभेदेन त्रिविधो योग उपदिष्टः । तदुक्तं भागत्रते

योगस्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ (११/२०/६)
योगस्याङ्गानि संपादित करें
योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि –(२/२) इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः (३/४) । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।

यमः
नियमः
आसनम्
प्राणायामः
प्रत्याहारः
धारणा
ध्यानम्
समाधिः

योगस्याधिकारी
कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति । तदुक्तं भगवद्गीतायाम् –

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुः खहा ॥ (गीता – ६/१७)

योगफलम्
योगात् परं वलं नास्ति । योगात् परो बन्धुः नास्ति । भगवतः शिवस्य योगमार्गादुत्तममार्गो न विद्यते । तदुक्तं सिद्धसिद्धान्तपद्धतौ –

योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ।
शास्त्रेष्वेन्येषु सर्वेषु शिवेन कथितः पुरा ॥ (५/२१)
श्रीमद्भगवद्गीतायामपि श्रीकृष्णेन उक्तं यत् –

तपश्विभ्योऽधिको योगी ज्ञानिभ्योऽपि ततोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ (६/४६)
तपस्वि –ज्ञानि –कर्मिभ्यो योगी श्रेष्ठः । मोक्षप्राप्तिर्भवति योगस्य प्रधानं लक्ष्यम् । योगसाधनद्वारा शतजन्मार्जितं पापं विनश्यति । तदुक्तमुत्तरगीतायाम्

मुहूर्त्तमपि योगश्चेन्नासाग्रे मनसा सह ।
सर्वं तरति पाप्मानं तस्य जन्मशतार्जितम् ॥(२/१०)
योगो भवति मोक्षप्राप्तेः सरलो राजमार्गः । योगस्य ध्यानादिद्वारा परमात्मनः प्राप्तिः भवति । आसनमुद्राद्वारा शरीरं रोगविहीनं भवति । मनः शुद्ध निर्मलं च भवति । योगमार्गे नानाविधानां विभूतीनां लाभो भवति । अणिमा- लघिमा –महिमा –गरिमा –प्राप्ति-प्राकाम्य –वशित्वं –ईशित्वादीनामष्टसिद्धिनां प्राप्तिर्भवति ।
योगभेदाः
योगचतुष्टयस्य वर्णनं योगशास्त्रे विद्यते । यथा –(क) मन्त्रयोगः,(ख) हठयोगः, (ग) लययोगः, (घ) राजयोगश्च । योगशिक्षोपनिषदि उक्तम् –
मन्त्रो लयो हठो राजयोगान्ता भूमिकाः क्रमात् ।
एक एव चतुर्धायं महायोगोऽभिधीयते ॥
मन्त्रयोगः
हठयोगः
लययोगः
राजयोगः

उपसंहारः – समीक्षा
इदन्न दर्शनम् । अणिमाद्यष्टसिद्धयः न हि विज्ञानेन प्रमाणीकृताः । तास्तु इन्द्रजालादिप्राचीनपद्धतीनामवशेषा इति नवीनाः विचारवादिनः आक्षिपन्ति । परन्तु चित्तस्यान्तरालमभ्यस्य तं रहस्यं ज्ञापयितुं कृतः प्रयत्नः वैज्ञानिकः सन्, प्रज्ञायाः गभीरतायाः अपारं शक्तिसामर्थ्यं राजयोगः दर्शयति । आत्मशोधाय मुक्तिसाधनाय च सरलान् पथः मनोवैज्ञानिकरीत्या अनेन निरूपितम् । अमुमनुसृत्य यैर्यशः अवाप्तः तेऽस्य नैजतायाः प्रमाणम् । अष्टाङ्गयोगः अद्यापि महत्त्वमावहन् बहूनां समस्यानां निवारणे यशस्वी अस्ति । जैनबौद्धादिसर्वदर्शनानि अमुम् औपयुञ्जन्त इत्यतः राजयोग इत्याख्यामलभत । अद्यापि स्वास्थ्यक्षेत्रेष्वस्य प्रयोगः दृश्यते ।
🍃 भानुभानुतभाः वामा सदामोदपरः हतं।
तं ह तामरसाभक्क्षः अतिराता अकृत वासविम् ॥ २४॥


🔸सूर्य से भी तेज में प्रशंसित, रमणीक पत्नी (सीता) को निरंतर अतुल आनंद प्रदाता, जिनके नयन कमल जैसे उज्जवल हैं – उन्होंने इंद्र के पुत्र बाली का संहार किया।


विलोम श्लोक :—

🍃 विं सः वातकृतारातिक्षोभासारमताहतं।
तं हरोपदमः दासम् आव आभातनुभानुभाः ॥ २४॥


🔸उस कृष्ण ने – जिनके तेज के समक्ष सूर्य भी गौण है – जिसने अपने उत्तेजित सेवक गरुड़ की रक्षा की, जिस गरुड़ ने अपने डैनों की फड़फड़ाहट मात्र से शत्रुओं की शक्ति और गर्व को क्षीण किया था – जिस (कृष्ण) ने कभी शिव को भी पराजित किया था।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- १८

छिन्नोपि चंदनतरुः न जहाति गंधम्
वृद्धोऽपि वापणपतिः न जहाति लीलाम् ।
यन्त्रार्पितो मधुरतां न जहाति चेक्षुः
क्षीणोऽपि न त्यजति शीलगुणान् कुलीनः ॥

♦️भावार्थ - चन्दन कट जाने पर भी अपनी सुगंध नहीं छोड़ते, हाथी बुढा होने पर भी अपनी लीला नहीं छोड़ता, गन्ना निचोड़े जाने पर भी अपनी मिठास नहीं छोड़ता, उसी प्रकार उत्तम कुल में पैदा हुआ व्यक्ति अपने उन्नत गुणों को नहीं छोड़ता भले ही उसे कितनी भी गरीबी में क्यों ना बसर करना पड़े।

#Chanakya