संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
This media is not supported in your browser
VIEW IN TELEGRAM
बालकैः वेदपाठः। #Celebrating_Sanskrit
उत्तरप्रदेशे छलमाश्रित्य विपक्षजनाः विजयं प्रापुः इति सर्वोच्चन्यायालयः सर्वं परिशील्य निर्णयन् तत्र परिणामः अगण्यः इति उद्घुष्य पुनः निर्वाचनाय आदिशत् ।

तदनन्तरं मम निद्राभङ्गः अजनि।
~ रङ्गराजः #hasya
While you take oath for the 3rd time as the PM of Bharat here is an ashirvachana for you from the Rishi Tradition of Bharat.

यौधिष्ठिरं धैर्यमवाप्नुहि त्वं
भैमं बलं नैपुणमर्जुनस्य।
माद्रीजयोः कान्तिमथाभिरूप्यं
कीर्तिं च कृष्णस्य जगत्प्रियस्य॥


May you inherit the fortitude of Yudhisthira, the strength of Bhima, the skill of Arjuna, the brilliance and charm of the sons of Mādrī (Nakula and Sahadeva), and (above all), the renown of Krishna, the beloved of the world.

» Pancharātram of Bhāsa 2.70 @Sampadananda

आ त्वा गन्राष्ट्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज।
सर्वास्त्वा राजन्प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह॥


O King, May you shine and rule this Rashtra as sole ruler & protector of the people; and be honoured & revered by people from all the regions.

📍 अथर्ववेदः ३।४।१ ॥ #Celebrating_Sanskrit
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
पिङ्गले विक्रमसंवत्सरे ज्येष्ठमासि अवारोपिताः पत्रिकाः

🍅 वाक्पत्रिका
🍅 अक्षरवाणी
🍅 संस्कृतसंवादः
🍅 सम्भाषणसन्देशः
🍅 सप्तगिरिः
🍅 हिताय
🍅 दीपशिखा

📆 पञ्चाङ्गम्
🌿वित्तमेव कलौ नॄणां जन्माचारगुणोदयः।
धर्मन्यायव्यवस्थायां कारणं बलमेव हि॥


🌞 कलियुगे धनमेव मनुष्याणां जन्मनि, चरित्रे, गुणे च उन्नतिकारणं भवति। कर्तव्याचारादिव्यवस्थितौ शक्तिः एव हेतुः भवति।

🌷कलिकाल में मनुष्य का धन ही जन्म, चरित्र, गुणों में उन्नति का कारण होता है। शक्ति ही धर्म न्याय व्यवस्थाओं में (काम चलाने का माध्यम) कारण होता है।

🌹In age of Kali, wealth becomes the main reason for rise of people in (terms of) birth, conduct and qualities; and strength is indeed the main reason in the institutions of dharma and nyAya.

📍श्रीमद्भागवतम् । १२।२।२॥ @Usha411 #Subhashitam
१। शलभयूथः सस्यानि भक्षते।
• The swarm of locusts eat the crops.
• टिड़ियों की झुंड फसल खाता है।

२। सः प्रथमार्जितेन धनेन वस्त्राणि निर्धनेभ्यः राति।
•He gives clothes for the poor, with his first salary
• प्रथमार्जित पैसों से वह निर्धनों के लिए कपड़े देता है।

३। युवती वृद्धं मातामहं श्रयति।
• The young woman takes care of her aged grandfather.
• युवती अपने नाना का ध्यान रखती है।

४। दुष्टं मनः दुष्टविचारान् एव सूते।
• An evil mind generates(creates) only evil thoughts.
• बुरा मन केवल बुरे विचारों को ही जन्म देता है।

५। हिंसां कुर्वन् न कश्चित् शान्तिम् आप्नुयात्।
• No one may attain peace by committing violence.
• कोई भी हिंसा करके शांति नहीं प्राप्त करता।

६। वृकः रौति रात्रिकाले।
• The wolf howls at night.
• भेड़िया रात में चीखता है।

७। देवाः सज्जनान् पान्ति।
• Gods protect the virtuous (good people)
• देवता धर्मात्माओं की रक्षा करते हैं।

८। काकः काकी च मिलित्वा शावकान् पिपूर्तः।
• Male and female crows together nourish their young ones.
• कौवा और मादा कौवा मिलकर अपने बच्चों का भरण पोषण करते हैं।

९। सा दधि मथ्नाति।
• She churns the curds.
• वह दही मथती है।

१०। युद्धे व्रणितः भूत्वा सः खञ्जति।
• Having been wounded in the battle, he limps.
• युद्ध में चोटिल होकर वह लंगड़ाता है।

@samvadah #vakyabhyas
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
🌿अक्रोधेन जयेत् क्रुद्धमसाधुं साधुना जयेत्।
जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम्॥


🌞 शान्तिभावेन क्रोधं दुष्टं सज्जनतया दानविरुद्धबुद्धिं दानकरणेन मिथ्यां च यथार्थतत्त्वेन नियतितव्यम्।

🌷क्रोध को शान्ति से, बुरे व्यक्ति को अच्छायी से, कन्जूसी को दान करने से, और झूठ को सच्चायी से जीतना चाहिए।

🌹One should win over anger by patience; wicked(ness) by [what is] right(eousness); win over the miserliness by charity and falsehood by truth.

📍महाभारतम् । ५।३९।७३॥ @Usha411 #Subhashitam
हसति - हस्यते पतति - पत्यते
खादति - खाद्यते स्वपिति -
Anonymous Quiz
51%
स्वप्यते
11%
स्वप्ते
34%
सुप्यते
4%
सुवाप्यते
१। सः विंशत्यै धेनुभ्यः प्रतिदिनं खादितुं ददाति।
• He feeds twenty cows every day
• वह हर दिन बीस गायों को खाने के लिए देता है।

२। भारतीयगगनयात्रिकाः चन्द्रं गमिष्यन्ति।
• Indian astronauts will go to moon.
• भारतीय अंतरिक्ष यात्री चंद्रमा पर जाएँगे।

३। अहम् अनुवैद्यः नास्मि उपवैद्यः अस्मि।
• I am not a ward boy, but an assistant physician.
• मैं अनुवैद्य नहीं हूँ, सहायक चिकित्सक हूँ।

४। व्यक्तिः इति स्त्रीलिङ्गशब्दः अस्ति।
• The word ‘ व्यक्तिः’ is of feminine gender.
• व्यक्ति शब्द स्त्रीलिंग है।

५। मम मतिरास्तां तव पदकमले।
• My mind is in your lotus-feet
• मेरी मति आपके पदकमलों में स्थित हो।

६। अनेक इति सर्वनामपदमस्ति।
• ‘अनेक’ is a pronoun.
• अनेक यह शब्द एक सर्वनाम है।

७। अध्यापिका बालान् अध्यापयति।
• Lady teacher teaches the children.
• शिक्षिका बच्चों को पढ़ाती है।

८। कृषिकार्याय कौशलमावश्यकम्।
• Skill is essential for agriculture.
• कृषि कार्य के लिए कौशल आवश्यक है।

९। विज्ञानी शोधकार्ये प्रवृत्तः।
• The scientist is engaged in research work.
• वैज्ञानिक अनुसंधान कार्य में लगा हुआ है।

१०। धीवरः मत्स्यान् दृष्ट्वा मोदते।
• The fisherman rejoices upon seeing the fish.
• मछुआरा मछलियों को देखकर खुश होता है।

@samvadah #vakyabhyas
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi