संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः पद्मपुरस्काराः
🗓१४/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (कस्यचित् पद्मपुरस्कारं ये प्राप्तवन्तः तेभ्यः कस्यचित् एकस्य विवरणं करणीयम्) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
गङ्गासप्तमी। वृषभसङ्क्रान्तिः।

सूर्योदयः ॥०५।४६॥ ☼ सूर्यास्तः ॥१७।०१॥
चन्द्रोदयः ॥११।११॥ ☾ चन्द्रास्तः ॥००।१४॥

रोमदिनाङ्कः। १४ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
मङ्गलः वासरः। ⌲ शुक्लः पक्षः। ⌲ वैशाखः मासः।  
षष्ठी तिथिः ॥०२।५०॥ यावत् तदनु सप्तमी।

राहुकालः ॥१५।४२॥ अतः ॥१७।२१॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१०॥ अतः ॥०४।५८॥ यावत्।
पुष्यनक्षत्रम् ॥१३।०५॥ यावत् तदनु आश्लेषा।
गण्डः योगः ॥०७।२६॥ यावत् ततः तदनु वृद्धिः।
तैतिलः करणम् ॥०२।५०॥ यावत् ततः
    गरः ॥१५।२९॥ यावत् तदनु वणिजः।

@ramdootah #panchangam
Live stream scheduled for
🌿गुणवन्तः क्लिश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः।
बन्धनमायान्ति शुकाः यथेष्टसंचारिणः काकाः।


🌞 गुणवान् जनः एव अधिकान् क्लेशान् सम्मुखीकरोति प्रायः निर्गुणः जनः तु सुखी एव तिष्ठति यथा शुकं तु जनाः पञ्जरे बध्नन्ति किन्तु काकाः स्वेच्छाचारिणः भवन्ति।

🌷गुणवान को क्लेश भोगना पड़ता है और निर्गुण सुखी रहता है । तोता अपनी सुंदरता के कारण पिंजरे में डाल दिया जाता है परंतु कौवा आकाश में स्वच्छन्द विचरण करता है ।

🌹The virtuous suffers and the vice remains happy. The parrot is caged for its beauty but the crow roams freely in the sky.

#Subhashitam
धावतोः गोवत्सयोः चपलता दृश्यताम्।
का विभक्तिः प्रयुक्ता धावतोः तथा गोवत्सयोः इति शब्दयोः।
Anonymous Quiz
13%
पञ्चमी
61%
षष्ठी
20%
सप्तमी
6%
सम्बोधनम्
१। येन कन्दुकं गृहीतं तम् आह्वय।
• Call the one who took the ball.
• जिसने गेंद ली है, उसे बुलाओ।

२। तावन्तं भारम् उन्नेतुं नाहं समर्थः।
• I am not capable of lifting so much load.
• मैं इतना भार उठाने में सक्षम नहीं हूँ।

३। श्रीरामः आजानुबाहुः आसीत्।
• Lord Rama had long arms upto his knees.
• श्रीराम के हाथ जानुपर्यन्त थे।

४। बालाः पूजार्थं पुष्पाणि अवचिन्वन्ति।
• Children are plucking flowers for worship.
• बच्चे पूजा के लिए फूल चुनते हैं।

५। अनवधानी भूत्वा न यानं चालय।
• Do not drive the vehicle carelessly.
• ध्यानविहीन होकर गाड़ी न चलाओ।

६। त्रिज्यस्य द्विगुणितः भवति व्यासः।
• Diameter is twice the radius.
• व्यास त्रिज्या का दोगुना होता है।

७। सूचिकां तदुचिते स्थाने स्थापय भोः।
• Keep the needle in its proper place, my friend.
• सुई को उसके सही स्थान पर रखो।

८। आसन्दं काष्ठनिर्मितं क्रीणामः।
• Let's buy a wooden chair.
• हम एक लकड़ी का आसन्द क्रय करें ।

९। भोजने कस्य तैलस्य उपयोगः क्रियते भवद्भिः।
• Which oil is used for cooking by you.
• भोजन बनाने के लिए आपके द्वारा किस तेल उपयोग किया जाता है।

१०। गृहे मम ताडनं सर्वाधिकं भवति।
• I get beaten the most in the house.
• घर में मेरी पिटाई सर्वाधिक होती है।

@samvadah #vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः वाक्याभ्यासः
🗓१५/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (चित्राणि दृष्ट्वा वाक्यानि वदितव्यानि) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
बगलादेवीजयन्ती।

सूर्योदयः ॥०५।४६॥ ☼ सूर्यास्तः ॥१७।०१॥
चन्द्रोदयः ॥१२।०६॥ ☾ चन्द्रास्तः ॥००।५४॥

रोमदिनाङ्कः। १५ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
बुधः वासरः। ⌲ शुक्लः पक्षः। ⌲ वैशाखः मासः।  
सप्तमी तिथिः ॥०४।१९॥ यावत् तदनु अष्टमी।

राहुकालः ॥१२।२३॥ अतः ॥१४।०३॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१०॥ अतः ॥०४।५८॥ यावत्।
आश्लेषानक्षत्रम् ॥१५।२५॥ यावत् तदनु मघा।
वृद्धिः योगः ॥०७।४२॥ यावत् ततः तदनु ध्रुवः।
वणिजः करणम् ॥०४।१९॥ यावत् ततः
     विष्टिः ॥१७।१७॥ यावत् तदनु ववः।

@ramdootah #panchangam
Sanskrit-0655-0700