संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
१। वरः मदिरां न पिबति।
• The groom does not drink alcohol.
• दुल्हा मदिरा नहीं पीता।

२। सः मत् उद्धारं स्वीकृत्य पलायितः।
• He took credit from me and fled.
• वह मुझसे उधार लेकर भाग गया।

३। रात्रौ अत्र न आगन्तव्यं त्वया।
• You should not come here at night.
• तुम्हें रात्रि में यहाँ नहीं आना चाहिए।

४। एवं मा कुरु पुत्र।
• Son, do not do like this.
• बेटा, ऐसा मत करो।

५। सः वानरः इव दृश्यते।
• He looks like a monkey.
• वह बंदर जैसा दिखता है।

६। तव पुत्री इव कन्या न दृष्टा मया।
• I have not seen a girl like your daughter.
• मैंने तुम्हारी बेटी के समान कन्या नहीं देखी।

७। न अहं धनवान् अस्मि।
• I am not wealthy.
• मैं धनवान् नहीं हूँ।

८। कपोतः किमपि वक्तुम् इच्छति।
• The pigeon wants to say something.
• कबूतर कुछ कहना चाहता है।

९। तात अहम् अद्य हंसम् अदर्शम्।
• Father, I saw a swan today.
• पिताजी, मैंने आज हंस देखा।

१०। हनुमान् समुद्रं विलङ्घ्य लङ्कां प्रविष्टः।
• Hanuman crossed the ocean and entered Lanka.
• हनुमान् जी ने समुद्र को लांघकर लंका में प्रविष्ट हुए।

@samvadah #vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादिनी
🗓२६/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (यं कमपि संस्कृतसम्बद्धं विषयं वदतु)एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Media is too big
VIEW IN TELEGRAM
संस्कृतेन शिक्षार्थम् अगस्त्यगुरुकुलम्।

https://www.agastyagurukulam.org/register
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
विश्वबौद्धिकसम्पद्दिवसः

सूर्योदयः ॥०५।५७॥ ☼ सूर्यास्तः ॥१८।५२॥
चन्द्रोदयः ॥२१।१३॥ ☾ चन्द्रास्तः ॥०७।१३॥

रोमदिनाङ्कः। २६ अप्रैल् २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
शुक्रः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
द्वितीया तिथिः ॥०७।४५॥ यावत् तदनु तृतीया।

राहुकालः ॥१०।४८॥ अतः ॥१२।२५॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२१॥ अतः ॥०५।०९॥ यावत्।
विशाखानक्षत्रम् ॥०२।२४॥ यावत् तदनु अनुराधा।
व्यतीपातः योगः ॥०४।५४॥ यावत् तदनु वरीयान्।
गरः करणम् ॥०७।४५॥ यावत् ततः
    वणिजः ॥२०।०५॥ यावत् तदनु विष्टिः।

@ramdootah #panchangam
Sanskrit-0655-0700
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿तस्माद् विश्वसितव्यं च शङ्कितव्यं च केषुचित्।
एषा नीतिर्गतिस्तात लक्ष्या चैव सनातनी॥


🌞 राज्ञा चितेषु जनेषु एव विश्वसनीयं किन्तु तैरपि सदा सावधानः स्यात् अस्याः नीत्याः एव अनुपालनं कर्तव्यम्।

🌷राजा (नेतृत्वकर्ता) को कुछ चुने हुए लोगों पर विश्वास करना चाहिए। परन्तु उनसे सदैव सतर्क भी रहना चाहिए। यही सनातन नीति की गति है, जिसका ध्यान रखना चाहिए।

🌹The king (leader) should trust some chosen people. But you should also always be wary of them. This is the pace of eternal policy, which should be taken care of.

📍महाभारतम् । १२।८०।१२॥ #Subhashitam
Live stream scheduled for
विश्वे प्रसरन्ती हिन्दुसंस्कृतिः सर्वसमावेशिनी वर्तते।
प्रसरन्ती अत्र कः प्रत्ययः।
Anonymous Quiz
49%
शतृ
19%
शानच्
14%
सन्
17%
तिङ्
१। कन्यागृहं रिक्तपाणिः न गच्छेत्।
• One should not go to a girl's house empty-handed.
• कन्या के घर खाली हाथ नहीं जाना चाहिए।

२। लोकः श्रेष्ठजनान् अनुवर्तते।
• People follow the footsteps of great individuals.
• लोग महान व्यक्तियों का अनुसरण करते हैं।

३। त्वत् लज्जा निर्गता किम्।
• Has shame abandoned you?
• तुमसे लाज निकल गई है क्या?

४। मनः अस्तु शान्तम्।
• May the mind be peaceful.
• मन शांत हो।

५। सूर्यः प्रत्युपकारं न इच्छति।
• The sun doesn't seek reciprocation.
• सूर्य प्रत्युपकार की इच्छा नहीं करता।

६। मम भ्राता बलिष्ठः अस्ति।
• My brother is strong.
• मेरा भाई मजबूत है।

७। तस्य स्वपितरि महती श्रद्धा विद्यते।
• He has great respect for his father.
• उसके पिता के प्रति बड़ी श्रद्धा है।

८। त्वं दिवसे कतिवारं खादसि।
• How many times a day do you eat?
• तुम दिन में कितनी बार खाते हो?

९। हरिनामानुकीर्तनाद् शान्तिः अवाप्यते।
• Peace is attained through chanting the name of Hari.
• हरि के नाम का कीर्तन करने से शांति प्राप्त होती है।

१०। महारोगी दैवभक्तो सम्भवति।
• A severely ill becomes a devotee of God.
• महारोगी भगवान का भक्त बन जाता है।

@samvadah #vakyabhyas
अभिवादयेहं सर्वान् ! 😊
अद्यतनसम्मेलनार्थम् एषा धारा https://me
et.google.com/srf-adux-jxn

भारतीयवेलायानुसारं सायंकाले सप्तवादने। मासे एकवारमेव भवति‌। अद्वैतविषये अस्ति।
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः  मतदानम्
🗓२७/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (मतदानस्य आवश्यकता कस्मै दातव्यम् इत्यादिषु विषयेषु वक्तुं शक्यते)एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०५।५६॥ ☼ सूर्यास्तः ॥१८।५३॥
चन्द्रोदयः ॥२२।१३॥ ☾ चन्द्रास्तः ॥०९।५९॥

रोमदिनाङ्कः। २७ अप्रैल् २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
शनिः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
तृतीया तिथिः ॥०८।१७॥ यावत् तदनु चतुर्थी।

राहुकालः ॥०९।१०॥ अतः ॥१०।४८॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२०॥ अतः ॥०५।०८॥ यावत्।
अनुराधानक्षत्रम् ॥०३।४०॥ यावत् तदनु ज्येष्ठा।
वरीयान् योगः ॥०४।२०॥ यावत् तदनु परिघः।
विष्टिः करणम् ॥०८।१७॥ यावत् ततः
    ववः ॥२०।२३॥ यावत् तदनु वालवः।

@ramdootah #panchangam