संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
मम एतादृशान् उत्तमबालान् दिदृक्षा भवति सर्वदा।
दिदृक्षा इति किम्।
Anonymous Quiz
64%
द्रष्टुम् इच्छा
18%
दातुम् इच्छा
11%
धर्तुम् इच्छा
7%
कर्तुम् इच्छा
१। किं दिवसे अस्मिन् हनुमान् सञ्जातः।
• Was Hanuman born on this day?
• इस दिन हनुमान् जन्में थे क्या?

२। वाग्दैवी वाणीं विशोधयति।
• The goddess of speech purifies speech.
• वाग्देवी वाणी शुद्ध करती है।

३। सा पद्मं जिघ्रति।
• She smells the lotus.
• वह कमल सूँघती है।

४। क्षत्रियाः शूराः भवन्ति।
• Kshatriyas are brave.
• क्षत्रिय वीर होते हैं।

५। किं ते श्रोत्रे कृमिः गतः।
• Did insect get into your ear?
• तेरे कान में कीड़ा चला गया क्या?

६। अहं त्वाम् आश्रये देवि।
• I seek refuge in you, O Goddess.
• मैं तुम्हारी आश्रय में हूँ, ओ देवी।

७। सदा अतिथिं सम्पूजयेत्।
• One should always honor guests.
• सदा अतिथि का सत्कार करना चाहिए।

८। अष्टावक्रः महामुनिः आसीत्।
• Astavakra was a great sage.
• अष्टावक्र एक महान मुनि थे।

९। परशुरामश्च तस्य शिष्यश्च ब्रह्मचारिणौ स्तः।
• Parashurama and his disciple were two celibates.
• परशुराम और उसके शिष्य दो ब्रह्मचारी थे।

१०। हूं श्रुतं मया तव कथितम्।
• Yes, I heard what you said.
• हाँ, मैंने तुम्हारे कहे हुए को सुना।

@samvadah #Vakyabhyas
Please open Telegram to view this post
VIEW IN TELEGRAM
संस्कृत संवादः । Sanskrit Samvadah
३। तव्यत् प्रत्यय : तव्यत् प्रत्यय का भी प्रयोग “विधिलिङ् लकार” में किया जाता है। इसका अर्थ 'चाहिए' होता है। तव्यत् प्रत्यय के प्रयोग होने पर अन्त में पुल्लिंग में “तव्यः”, स्त्रीलिंग में “तव्या”, नपुंसकलिंग में “तव्यम्” शेष बचता है।  Tavyat Pratyaya: The…
४। क्त्वा प्रत्यय : क्त्वा प्रत्यय का प्रयोग होने पर धातु के अंत में सिर्फ ‘त्वा’ शेष बचता है। ‘कर’ या ‘करके’ के अर्थ में क्त्वा प्रत्यय का प्रयोग होता है। इससे बने शब्द “अव्यय” होते हैं।

When the क्त्वा suffix is used, only "त्वा" remains at the end of the verb. It is used to indicate the meaning of "having done" or "after doing". Words formed with this suffix are termed as "अव्यय" or indeclinables.

क्त्वा प्रत्यय के प्रयोग (Usage lf कत्वा प्रत्यय) :
- धातु    प्रत्यय    क्रदन्त शब्द
- अस्   क्त्वा    भूत्वा
- कृ    क्त्वा    कृत्वा
- कथ्   क्त्वा    कथयित्वा
- दृ    क्त्वा    दृष्ट्वा
- वच्   क्त्वा    उक्त्वा

उदाहरण (Example) :
अहं पुस्तकं पठित्वा अभ्यासार्थं गच्छामि।
- मैं पुस्तक पढ़कर अभ्यास के लिए जाता हूँ।
- I go for practice after reading the book.

@samvadah #sanskritlessons
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - हनुमत्-जन्मोत्सवः
🗓२३/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा( हनुमतः गुणविवरणं तत्सम्बन्धितां कथां वा वदत) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
हनुमज्जन्मोत्सवः

सूर्योदयः ॥०५।५९॥ ☼ सूर्यास्तः ॥१८।५१॥
चन्द्रोदयः ॥१८।२५॥ ☾ चन्द्रास्तः ॥०५।२६॥

रोमदिनाङ्कः। २३ अप्रैल् २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
मङ्गलः वासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
चतुर्दशी तिथिः ॥०३।२५॥ यावत् तदनु पूर्णिमा।

राहुकालः ॥१५।३८॥ अतः ॥१७।१५॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२३॥ अतः ॥०५।११॥ यावत्।
चित्रानक्षत्रम् ॥२२।३२॥ यावत् तदनु स्वातिः।
हर्षणः योगः ॥०४।२९॥ यावत् तदनु वज्रः।

@ramdootah #panchangam
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿विषस्य विषयाणां च दूरमत्यन्तमन्तरम्।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि॥


🌞विषये विषे च भेदः सुविस्तृतः वर्तते विषस्तु खाद्यते तदैव तत् मारयति किन्तु विषयस्तु तत्स्मरणेनैव मारयति।

🌷विष और विषयों में बहुत बड़ा अन्तर है, विष खाने पर मनुष्य मरता है किन्तु विषय तो स्मरण से भी मनुष्य को मार देते हैं।

🌹There is a big difference between poison and desire, a person dies when he eats poison but desires kill a person even by remembering.

📍चन्द्रगोपी । ३३६८॥#Subhashitam
आगच्छ गायनाभ्यासं कुर्वः।
वाक्येस्मिन् कर्ता कः स्यात्।
Anonymous Quiz
54%
आवाम्
26%
वयम्
12%
यूयम्
5%
तौ
3%
ते
१। वयम् अद्य हट्टं गमिष्यामः।
• We will go to the market today.
• हम आज बाजार जाएँगे।

२। सा ह्यः मगधम् अगच्छत्।
• She went to Magadha yesterday.
• वह कल मगध गयी थी।

३। शिशुः मन्दं चलति।
• The baby walks slowly.
• शिशु धीरे चलता है।

४। म्लेच्छः शिलाखण्डं क्षिपति।
• The foreigner throws a stone.
• म्लेच्छ पत्थर फेंकता है।

५। पिशाचः रक्तं पिबति।
• The Pisacha drinks blood.
• पिशाच खून पीता है।

६। विनायकः मूषकेन सह क्रीडति।
• Vinayaka plays with the mouse.
• विनायक मूषक के साथ खेलता है।

७। नकुलः अश्वम् आरोहयति।
• Nakula mounts the horse.
• नकुल घोड़े पर चढ़ता है।

८। तस्याः माता शिल्पिनी अस्ति।
• Her mother is an artist.
• उसकी माँ एक शिल्पिनी हैं।

९। न मम दोषः अत्र श्रीमन्।
• It's not my fault here, sir.
• श्रीमन्, यहाँ मेरा दोष नहीं है।

१०। भूतगणाः शिवं परितः नृत्यन्ति।
• The spirits dance around Shiva.
• भूतगण शिव के चारों ओर नृत्य करते हैं।

@samvadah #vakyabhyas
भूकम्पनकाले ध्यातव्याः विषयाः

• चिन्ता न ग्राह्या सर्वप्रथमं मुखपटलविवरणं परिवर्तनीयम् (FB status)
• समयः प्राप्यते चेत् बहिर्गमनीयम्
• सर्वैः साकं चित्रं स्वीकृत्य मुखपटले उपारोप्य (upload) भूकम्पने अपि आनन्द इति लेखनीयम्।
•ततश्च अन्येषां प्रतिक्रियाः प्रतीक्षणीयाः।

शुभं भूयात्😂

#hasya
संस्कृत संवादः । Sanskrit Samvadah
४। क्त्वा प्रत्यय : क्त्वा प्रत्यय का प्रयोग होने पर धातु के अंत में सिर्फ ‘त्वा’ शेष बचता है। ‘कर’ या ‘करके’ के अर्थ में क्त्वा प्रत्यय का प्रयोग होता है। इससे बने शब्द “अव्यय” होते हैं। When the क्त्वा suffix is used, only "त्वा" remains at the end of the…
५। शानच् प्रत्यय : शानच् प्रत्यय का प्रयोग ‘लट् लकार आत्मेनपदी’ धातुओ के ‘प्रथम पुरुष – एकवचन’ के रूप में जुडकर बनता है। शानच् प्रत्यय का प्रयोग ‘ते हुए’ के अर्थ में होता है। शानच् प्रत्यय के जुडने के बाद अंत में सिर्फ पुल्लिंग शब्दों में ‘मान:’, स्त्रीलिंग शब्दों में ‘माना’, नपुंसकलिंग में “मानम्” शेष बचता है।

The śānac pratyaya is formed by adding the laṭ lakāra ātmanepadi suffix to the verbs in the third person – singular form. The śānac pratyaya signifies the meaning of having done. After the addition of the śānac pratyaya, only "mānaḥ" remains in masculine nouns, "mānā" in feminine nouns, and "mānam" in neuter nouns.

- धातु प्रत्यय पुँल्लिंग स्त्रीलिंग नपुंसकलिंग
- लभ् शानच् लभमान: लभमाना लभमानम्
- पच् शानच् पचमान: पचमाना पचमानम्
- नी शानच् नयमान: नयमाना नयमानम्
- वृध् शानच् वर्धमान: वर्धमाना वर्धमानम्
- वृत् शानच् वर्तमान: वर्तमाना वर्तमानम्
- कृ शानच् कुर्वाण: कुर्वाणा कुर्वाणम्

उदाहरण (Example) :
दीयमानस्य राज्ञः पुण्यं वर्धते।
• The donor king's merit increases.
• दान देने वाले राजा का पुण्य बढ़ता है।

@samvadah #sanskritlessons
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
विश्वपुस्तकदिवसः

सूर्योदयः ॥०५।५९॥ ☼ सूर्यास्तः ॥१८।५२॥
चन्द्रोदयः ॥१९।१९॥ ☾ चन्द्रास्तः ॥०५।५८॥

रोमदिनाङ्कः। २४ अप्रैल् २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
बुधः वासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
पूर्णिमा तिथिः ॥०५।१८॥ यावत् तदनु वैशाखकृष्णप्रतिपदा।

राहुकालः ॥१२।२५॥ अतः ॥१४।०२॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२३॥ अतः ॥०५।११॥ यावत्।
स्वातिनक्षत्रम् आदिवसम्।
वज्रः योगः ॥०४।५७॥ यावत् तदनु सिद्धिः।
ववः करणम् ॥०५।१८॥ यावत् ततः
वालवः ॥१८।०५॥ यावत् तदनु कौलवः।

@ramdootah #panchangam