संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from संस्कृत संवादः । Sanskrit Samvadah (अमित मुद्गल)
♥️ Sansgreet ♥️
〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️

Download link
https://livesanskrit.com/sansgreet

संस्कृतभाषायां सन्देशान् सम्प्रेषयितुमुपयुज्यतामयं Sansgreet नामानुप्रयोगः (Android Mobile App) | महद्व्यक्तीनां जन्मदिनानि, स्मृतिदिनानि, अन्यानि विशेषदिनानि,देशीयान्तर्देशीयोत्सवाः,नवरात्रदीपावलीप्रभृतयः उत्सवाः, जन्मदिनं, विवाहः इत्यादिषु अवसरेषु तथा प्रतिदिनाभिवादनार्थं चाशंसापत्राणि उपलभ्यन्ते। आप्नुयात्संस्कृतस्पर्शनं दैनिकजीवने। प्रियजनेभ्यः प्रेष्यताम् आशिषः संस्कृते।



Download link
https://livesanskrit.com/sansgreet

Greetings sharing app in Sanskrit.
Brings you Greeting cards suitable for any occasion like Birthdays of great personalities, Remembrance Day, National and International Day Celebrations , Festivals Birthdays, Weddings.

Feel the Sanskrit language in every moment... Share Sanskrit with loved ones.
१। त्वम् अत्र उपविश्य हससि।
• You sit here and laugh.
• तुम यहाँ बैठकर हँसते हो।

२। मम पितुः पत्रं देहि।
• Give the letter of my father.
• मेरे पिताजी का पत्र दें।

३। त्वं मां न जानासि बाले।
• You don't know me, girl.
• बच्ची, तुम मुझे नहीं जानती।

४। कस्य पाणौ पिनाकः भवति।
• Whose hand holds the Pinaka bow?
• किसके हाथ में पिनाक धनुष होता है?

५। दीपा प्रशान्ते न स्निह्यति।
• Deepa doesn't love Prashanta.
• दीपा प्रशान्त में स्नेह नहीं रखती।

६। विधायकः कार्यं न करोति।
• The legislator does not perform the duty.
• विधायक कार्य नहीं करता।

७। श्वः मतदानदिवसः भविता।
• Tomorrow is election day.
• कल मतदान का दिन है।

८। बालकः मातुः अङ्के शेते।
• The boy sleeps in the mother's lap.
• लड़का माँ की गोद में सोया है।

९। भृगुः ऋषिः क्रुद्धः अस्ति।
• Sage Bhrigu is angry.
• ऋषि भृगु क्रोधित हैं।

१०। रुद्रः अरोध्यः अस्ति।
• Rudra is unstoppable.
• रुद्र रुकने वाले नहीं हैं।

@samvadah #Vakyabhyas
कृत् प्रत्यय की परिभाषा (Definition of Krit Pratyay)
कृत् प्रत्यय को धातु पदों को नाम पद बनाने वाले प्रत्ययों कहते हैं। इस प्रत्यय के प्रयोग से जो नए शब्द बनते हैं, उन्हें कृदन्त शब्द कहते हैं। "धातुं नाम करोति इति कृत्"। इस प्रत्यय को धातुज या कृदन्त प्रत्यय भी कहते हैं।

(Krit Pratyay is the suffix added to verb roots to form nouns. The new words formed by the use of this suffix are called kridanta words. "Dhatum naam karoti iti krit." This suffix is also called dhātuja or kridanta pratyaya.)

कृत् प्रत्यय के उदाहरण (Examples of Krit Pratyay)
पठ् (धातु) + तव्य (कृत् प्रत्यय) = पठितव्यम्
तेन संस्कृतं पठितव्यम्।
• उसे संस्कृत पढ़ना चाहिए।
• He should read Sanskrit.

प्रयोग की दृष्टि से प्रमुख कृत् प्रत्यय इस प्रकार हैं-
(Major Krit Pratyay in terms of usage are as follows:)

१. तुमुन् (Tumun) | २. अनीयर् (Anīyar)
३. तव्यत् (Tavyat) | ४. क्त्वा (Ktvā)
५. शानच् (Śānac) | ६. शतृ (Śatṛ)
७. ल्युट् (Lyuṭ) | ८. ण्वुल् (Ṇvul)
९. णमुल् (Ṇamul) | १०. तृच् (Tṛc)
११. क्तु (Ktu) | १२. क्तवतु (Ktavatu)
१३. ल्यप् (Lyap) | १४. क्तिन् (Ktin)
१५. केलिमेर् (Kelimēr) | १६. क्यप् (Kyap)
१७. क्वसु (Kvasu) | १८. कानच् (Kānac)
१९. स्यतृ (Syatṛ) | २०. स्यमान (Syamāna)

#Sanskritlessons
काचित् महिला रुग्णवाहनं दूरवाण्या आह्वयति ।

जनः। का समस्या भवत्यै।
महिला । मम पादाङ्गुलिः उत्पीठिकया घट्टिता ।
जनः । केवलम् एतदर्थं रुग्णवाहनम् आह्वयसि किम्।
महिला । तद् वाहनं न मदर्थम् अपितु मम पत्यै आह्वयामि स हसितवान् खलु जायमाने इत्थम् अतः।

#hasya
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०३॥ ☼ सूर्यास्तः ॥१८।४९॥
चन्द्रोदयः ॥१५।०५॥ ☾ चन्द्रास्तः ॥०३।२९॥

रोमदिनाङ्कः। १९ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शुक्रवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
एकादशी तिथिः ॥२०।०४॥ यावत् तत्पश्चात् द्वादशी।

राहुकालः ॥१०।५०॥ अतः ॥१२।२६॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२७॥ अतः ॥०५।१५॥ यावत्।
मघानक्षत्रम् ॥१०।५७॥ यावत् तत्पश्चात् पूर्वाफाल्गुनी।
गण्डः योगः ॥००।४४॥ यावत् तत्पश्चात् वृद्धिः।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿यः स्वपक्षं परित्यज्य परपक्षं निसेवते।
स स्वपक्षे क्षयं याते पश्चात्तैरेव हन्यते॥


🌞यः जनः स्वपक्षीयान् जनान् हित्वा शत्रूसेवनमेव करोति सः स्वपक्षीयानां नाशनानन्तरं शत्रुभिः एव समाप्यते।

🌷जो व्यक्ति अपना पक्ष छोड़कर दूसरे पक्ष से मिल जाता है, वह अपने पक्ष के नष्ट हो जाने पर स्वयं भी दूसरे पक्ष द्वारा नष्ट कर दिया जाता है।

🌹 A person who leaves his side and joins another side is himself destroyed by the other side when his side is destroyed.

📍वाल्मिकिरामायणम् ६।८७।१६॥ #Subhashitam
इको यणचि।
इकः यण् अचि
अस्मिन् सूत्रे अचि शब्दे का विभक्तिः अस्ति।
Anonymous Quiz
14%
षष्ठी
15%
पञ्चमी
58%
सप्तमी
14%
प्रथमा
१। साधुः विष्णुं भजते।
• The saint worships Vishnu.
• साधु विष्णु को भजता है।

२। त्वं मा व्यलपीः।
• You don't cry.
• तुम विलाप मत करो।

३। मम कक्षे सा नास्ति।
• She is not in my room.
• वह मेरे कक्ष में नहीं है।

४। तस्य रत्नं कुत्र गतम्।
• Where has his jewel gone?
• उसका रत्न कहाँ गया?

५। गवाक्षे कपोतः तिष्ठति।
• The pigeon is sitting on the window.
• कबूतर खिड़की पर बैठा है।

६। अहं तीक्ष्णवस्तूनि न खादामि।
• I don't eat spicy foods.
• मैं तीखे पदार्थ नहीं खाता।

७। अद्य क्रीडायै कन्दुकम् आनय।
• Bring the ball for playing today.
• आज खेलने के लिए गेंद लाओ।

८। पण्डितः कर्मणः पूर्वं विचारणं करोति।
• The scholar thinks before action.
• पंडित कार्य के पहले विचार करता है।

९। उशीनरः स्वमांसं श्येनाय ददौ।
• Ushinara had given his flesh to the eagle.
• उशीनर ने अपना मांस बाज को दिया था।

१०। यः मनोः जायते सः मनुजः।
• He who is born from Manu is human.
• जो मनु से जन्म लेता है, वह मनुष्य है।

@samvadah #vakyabhyas
The variety of words for shades of yellow in Sanskrit.

#Celebrating_Sanskrit
संस्कृत संवादः । Sanskrit Samvadah
कृत् प्रत्यय की परिभाषा (Definition of Krit Pratyay) कृत् प्रत्यय को धातु पदों को नाम पद बनाने वाले प्रत्ययों कहते हैं। इस प्रत्यय के प्रयोग से जो नए शब्द बनते हैं, उन्हें कृदन्त शब्द कहते हैं। "धातुं नाम करोति इति कृत्"। इस प्रत्यय को धातुज या कृदन्त प्रत्यय…
१। तुमुन् प्रत्यय (Tumun suffix):
तुमुन् प्रत्यय का प्रयोग एक ही कर्ता द्वारा दो क्रियाओं को करने के लिए होता है। तुमुन् प्रत्यय के प्रयोग होने पर धातु के अंत में सिर्फ “तुम्” शेष बचता है। इसका अर्थ “के लिए” होता है।

The usage of the suffix "tumun" involves performing two actions by the same doer. When the suffix "tumun" is used, only "tum" remains at the end of the verb. Its meaning is "for."

तुमुन् प्रत्यय के उदाहरण(Examples of Tumun suffix) :
| धातु | प्रत्यय | क्रदन्त शब्द |
|------|-------|---------------|
| गम् | तुमुन् | गन्तुम् |
| पा | तुमुन् | पातुम् |
| हल् | तुमुन् | हन्तुम् |
| पठ् | तुमुन् | पठितुम् |

प्रयोग (Usage) :
•  बालक: गृहं गन्तुम् उद्यत: अस्ति।
– बालक घर जाने के लिये उत्सुक है।
– The boy is eager to go home.

#Sanskritlessons
विद्यालयस्थितिः

पञ्चम्यां कक्षायाम् अङ्कनी त्यक्ता लेखनी स्वीकृता।
अष्टम्याम् अर्धोरूकं त्यक्तं पूर्णं धृतम्।
एकादश्याम् ८५ प्रतिशततः ४५प्रतिशतं यावद् आगतः।😅

#hasya
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०२॥ ☼ सूर्यास्तः ॥१८।५०॥
चन्द्रोदयः ॥१५।५५॥ ☾ चन्द्रास्तः ॥०३।५९॥

रोमदिनाङ्कः। २० अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शनिः वासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
द्वादशी तिथिः ॥२२।४१॥ यावत् तत्पश्चात् त्रयोदशी।

राहुकालः ॥०९।१४॥ अतः ॥१०।५०॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२६॥ अतः ॥०५।१४॥ यावत्।
पूर्वाफाल्गुनी नक्षत्रम् ॥१४।०४॥ यावत् तत्पश्चात् उत्तराफाल्गुनी।
वृद्धिः योगः ॥०१।४५॥ यावत् तत्पश्चात् ध्रुवः।

#panchang
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादिनी
🗓२०/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (यं कमपि संस्कृतसम्बद्धं विषयं वदतु)एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Please open Telegram to view this post
VIEW IN TELEGRAM