संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Please open Telegram to view this post
VIEW IN TELEGRAM
Audio
🌿नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत्।
कण्टकोऽपि दुश्छिन्नो विकारं कुरुते चिरम्।।

~महा० शान्ति० १४०/६०

🌞 किमपि कार्यं समुचितरीत्या अकृत्वा न त्यक्तव्यं यतो हि यथा अर्धनिष्कासितः कण्टकः भविष्यत् काले क्लेशकारकः भवति तथैव तत् कार्यमपि।

🌷किसी कार्य को अच्छी तरह संपन्न किए बिना न छोड़े और सदा सावधान रहे। यथा शरीर में गड़ा हुआ कांटा यदि पूर्णरूपेण न निकाला जाए तो चिरकाल तक विकार उत्पन्न करता है।

#Subhashitam
किं पदं महिलानां कृते न स्यादेव।
Anonymous Quiz
72%
शिल्पी
7%
वधूः
15%
गर्भिणी
7%
राज्ञी
१। तव भ्राता लौहपथगामिन्या गच्छति।
• Your brother goes by train.
• तुम्हारा भाई रेलगाड़ी से जाता है।

२। किमर्थं मम माता अन्नं न पचति।
• Why does my mother not cook food?
• मेरी माँ खाना क्यों नहीं पकाती है?

३। साम्बः श्रीकृष्णस्य पुत्रः बभूव।
• Samba was the son of Shri Krishna.
• साम्ब श्रीकृष्ण के पुत्र हुए।

४। कस्य हस्ते भाग्यम् अस्ति।
• Whose hand holds fortune?
• किसके हाथ में भाग्य है?

५। किमर्थं न लोभं त्यजसि।
• Why do you not give up greed?
• तुम लालच क्यों नहीं छोड़ते?

६। विश्वनाथः वाहनं क्रीणाति।
• Vishwanath buys a vehicle.
• विश्वनाथ एक वाहन किनता है।

७। तव सर्वे दन्ताः कृतकाः सन्ति।
• All your teeth are artificial.
• तेरे सभी दाँत नकली हैं।

८। राजा माम् अदण्डयत्।
• The king punished me.
• राजा ने मुझे दण्ड दिया।

९। ब्राह्मणाय वस्त्राणि यच्छ।
• Give clothes to the Brahmin.
• ब्राह्मण को कपड़े दो।

१०। शान्तिः कुत्र लभ्यते।
• Where is peace obtained?
• शांति कहाँ मिलती है?

@samvadah #vakyabhyas
This media is not supported in your browser
VIEW IN TELEGRAM
देहि मतं स्वकम्।
यः पश्यति स हि विहसति।
#hasya
श्वः संलापशालायाः अवकाशः वर्तते।
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०८॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥०९।३२॥ ☾ चन्द्रास्तः ॥२३।५३॥

रोमदिनाङ्कः। १३ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शनिवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
पञ्चमी तिथिः ॥१२।०४॥ यावत् तत्पश्चात् षष्ठी।

राहुकालः ॥०९।१८॥ अतः ॥१०।५२॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३२॥ अतः ॥०५।२०॥ यावत्।
रोहिणीनक्षत्रम् ॥००।५१॥ यावत् तत्पश्चात् मृगशीर्षः।
सौभाग्यः योगः ॥०२।१३॥ यावत् तत्पश्चात् शोभनः।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿आपदामपहर्तारं दातारं सर्वसम्पदाम्‌ ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥

- रामरक्षास्तोत्रम्

🌞 आपत्तिभ्यः यः त्रायते सर्वाः सम्पत्तयः च येन दीयन्ते लोकाय आनन्ददातारं श्रीरामं वयं पुनः पुनः नमामः।

🌷जो आपत्तियों से हमें बचाते हैं, सभी सम्पत्तियों को देते हैं, सभी प्राणियों को सुख देने वाले हैं, उन श्री राम जी को में बार-बार नमस्कार करता हूँ।

#Subhashitam
उत्कृष्टता किलाभ्यासेनैवायाति।
उत्कृष्टता शब्दे कः प्रत्ययः वर्तते।
Anonymous Quiz
26%
क्त्वा
17%
तुमुन्
43%
तल्
13%
ल्युट्
१। अयम् अहम् अस्मि मातः।
• This is me, mom.
• यह मैं हूँ, माँ।

२। तत्र त्रयः सिंहाः तिष्ठन्ति।
• There are three lions there.
• वहाँ तीन शेर हैं।

३। मम मातुलस्य गृहे धर्मग्रन्थाः सन्ति।
• In my maternal uncle's house, there are religious texts.
• मेरे मामा के घर में धार्मिक ग्रंथ हैं।

४। तव गोत्रं नाम किम्।
• What is your lineage name?
• तुम्हारा गोत्र नाम क्या है?

५। एष तपस्वी कुतः आयाति।
• From where does this ascetic come?
• यह तपस्वी कहाँ से आते हैं?

६। पत्नी गृहस्वामिनी कथ्यते।
• The wife is called the mistress of the house.
• पत्नी को घर की स्वामिनी कहा जाता है।

७। प्रहर्षः सदा शुभस्य शीघ्रं करोति।
• Praharsha always hastens the auspicious.
• प्रहर्ष सदा शुभ कार्य को शीघ्र करता है।

८। संस्कृतं विधिवत् पठनीयम्।
• Sanskrit should be read according to rules.
• संस्कृत को विधिवत् पढ़ना चाहिए।

९। अजं विक्रयार्थं मारयति यत्र तद् अजमारः।
• Where goat is butchered for selling, That's Ajmer.
• जहाँ बेचने के लिए बकरा मारा जाता है, वह स्थान अजमेर है।

१०। साध्वी मांसं न खादति।
• The saintly woman does not eat meat.
• साध्वी मांस नहीं खाती है।

@samvadah #vakyabhyas