संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🌿 रूपयौवनसंपन्ना विशालकुलसंभवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥


🌞 रूपयौवनसंपन्नाः विशालकुलसंभवाः किंतु विद्याहीनाः निर्गन्धाः किंशुकाः इव न शोभन्ते।

🌷 रूप और यौवन से सम्पन्न तथा ऊंचे कुल में जन्म लेने पर भी विद्याहीन मनुष्य ऐसे ही सुशोभित नहीं होता जैसे ढाक के गन्धरहित फूल।

🌹 Those who are uneducated do not shine even if they are endowed with beauty and youth and are born in renowned families just like odourless 'Kimshuka' flowers.

#Subhashitam
मङ्गलं भूयात्। भूयात् इत्यस्मिन् कः लकारः प्रयुक्तः।
Anonymous Quiz
13%
लोट्लकारः
56%
आशीर्लिङ्लकारः
26%
विधिलिङ्लकारः
5%
लङ्लकारः
संस्कृत संवादः । Sanskrit Samvadah
(१)आजकल शिक्षामंत्री के यहां उसकी चलती है। > अद्यत्वे शिक्षामंत्रालये तस्य दृढानुराग: अस्ति। (२) इससे काम नहीं चलेगा। > एतेन कार्यं चलितुं न शक्यते। (३)यह खूब चलेगा। > एतत् चिराय स्थास्यति। (४)गाड़ी चल पड़ी। > यानं प्रस्थितवत्। (५)खेल चल रही है। > इदानीं…
(११)वह चल-फिर नहीं सकता।
> स भृशं जीर्णावस्थायाम् अस्ति।
> स चलितुं न शक्नोति।
> स भृशं रुग्णावस्थायाम् अस्ति।

(१२)मेरी घड़ी ठीक चलती है।
> मम घटिका सम्यक् समयं बोधयति।

(१३)मेरी घड़ी पांच मिनट रोज सुस्त चलती है।
> मम घटिका प्रतिदिनं पञ्चनिमेषं मन्दं चलति।

(१४)मेरी घड़ी पांच मिनट रोज तेज चलती है।
> मम घटिका प्रतिदिनं पञ्चनिमेषं प्रवेगेन सरति।
> मम घटिका प्रत्यहं निमेषपञ्चम् अग्रे सरति।

(१५)ट्रेन ठीक समय पर चल रही है।
> इदानीं रेलयानं सम्यक्समये चलति।
> इदानीं रेलयानं सम्यक् समयानुरूपं चलति।
> अथवा इदानीं रेलयानं सम्यक् समयानुसारेण चलति।


(१)मैंने एक मीठा सपना देखा
=अहम् एकं सुस्वप्नं दृष्ट्वान्।

(२)मुझे मीठी नींद आई
= मयि मधुरा निद्रा आगता।

(३)उसे मीठा दर्द हो रहा है।
= तस्य मृद्वी पीडा वर्तते/अस्ति।
= तेन मृद्वी पीडा अनुभूयते।

(४)उसके ओठों पर मीठी मुस्कान है
= तस्य/तस्या: ओष्ठयो: मधुरं स्मितम् अस्ति।

(५)उसकी मीठी जुबान सबको जीत लेती है
=तस्य/तस्या: मधुरावाणी सर्वान् प्रसन्नं करोति।

(६)वे मीठी बातें अभी भी ताजी है।
= ताः मधुरवार्ताः अधुनापि नूतनाः सन्ति।
= तानि मधुराणि वचनानि/वचांसि अद्यापि स्मृतानि/नूतनानि सन्ति।

(७)उसकी मीठी बातें सबको अच्छी लगती है
=सर्वेभ्य: तस्य मधुरवाणी रोचते।

~उमेशगुप्तः #vakyabhyas
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - एकादशी शाम 04:07 तक तत्पश्चात द्वादशी

दिनांक - 06 फरवरी 2024
दिन - मंगलवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - माघ
पक्ष - कृष्ण
नक्षत्र - ज्येष्ठा सुबह 07:35 तत्पश्चात मूल
योग - व्याघात सुबह 08:50 तक तत्पश्चात हर्षण
राहु काल - शाम 03:42 से 05:06 तक
सूर्योदय - 07:18
सूर्यास्त - 06:30
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:35 से 06:26 तक

#panchang
केन्द्रीयसंस्कृतविश्वविद्यालयस्य शृङ्गगिरिस्थराजीवगान्धीपरिसरस्य व्याकरणविद्याशाखया साप्ताहिकी (२६-०२-२०२४ त: ३-०३-२०२४) राष्ट्रियकार्यशालायोक्ष्यते ।
विषय: - महाभाष्यस्य कारकाह्निकस्य अध्ययनम्।
विशेषाः -
१. विद्वत्प्रवरैः पङ्क्तिशः भाष्यस्थकारकाह्निकस्य अध्यापनम्।
२. आर्थिकग्रन्थेषु सुबर्थविचारे प्रदर्शितानां भाष्यप्रमाणानां समन्वयः ।
३. अधीतानामंशानां विद्वत्सान्निध्ये चिन्तनम्।
४. विद्वद्भ्यः वाक्यार्थपरिचयः ।
अतः अध्येतारः अमुमवकाशमुपयुज्य लाभान्विताः भवेयुरिति आशास्महे।

Registration Link:
https://forms.gle/6gQvSaQmpQ8JttoS8
10 days workshop on Tarka-Tandava of Sri Vyasatirtha Gurusarvabhauma
स पितरौ पृच्छति। अत्र पितरौ इत्यस्मिन् का विभक्तिः।
Anonymous Quiz
14%
प्रथमा
64%
द्वितीया
14%
सप्तमी
8%
अशुद्धं वाक्यम्
Namaskars.

An Online Extension Lecture series on Taittirīyopaniṣad (Brahmānandavallī) is organised by the Department of Sanskrit and Philosophy at Ramakrishna Mission Vivekananda Educational and Research Institute (RKMVERI), Belur Math, for the benefit of all who wish to learn Advaita Vedanta. The details are as follows:
Dates: 26 February 2024 to the first week of May 2024 (except Saturdays and Sundays)
Time: 2 pm to 3 pm
Resource Person: Dr. Vishwanath Hegde, Assistant Professor, Sringeri Campus, Central Sanskrit University
Medium: Simple Sanskrit
Mode of Delivery: Online via Zoom (link will be mailed to the registered participants)
Registration Fee: Rs.1000/-
Last date for registration: 21 February 2024, Wednesday
May we request you to kindly share this information in the BVP group. The flyer is attached herewith for your kind perusal. We have also pasted it below for the convenience of quick reference.
For queries only:  workshop.sanskrit@gmail.com
For registration, please contact:
9790978749
9444010640